Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): rājasūya

Show parallels  Show headlines
Use dependency labeler
Chapter id: 15230
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
somāya pitṛmate puroḍāśaṃ ṣaṭkapālaṃ nirvapati // (1.1) Par.?
pitṛbhyo barhiṣadbhyo dhānāḥ // (2.1) Par.?
pitṛbhyo 'gniṣvāttebhyo 'bhivānyāyai dugdhe mantham // (3.1) Par.?
etat te tata ye ca tvām anu // (4.1) Par.?
etat te pitāmaha prapitāmaha ye ca tvām anu // (5.1) Par.?
atra pitaro yathābhāgam mandadhvam // (6.1) Par.?
susaṃdṛśaṃ tvā vayam maghavan mandiṣīmahi / (7.1) Par.?
pra nūnam pūrṇavandhura stuto yāsi vaśāṁ anu / (7.2) Par.?
yojā nv indra te harī // (7.3) Par.?
akṣann amīmadanta hy ava priyā adhūṣata / (8.1) Par.?
astoṣata svabhānavo viprā naviṣṭhayā matī // (8.2) Par.?
yojā nv indra te harī // (9.1) Par.?
akṣan pitaraḥ // (10.1) Par.?
amīmadanta pitaraḥ // (11.1) Par.?
atītṛpanta pitaraḥ // (12.1) Par.?
amīmṛjanta pitaraḥ // (13.1) Par.?
pareta pitaraḥ somyā gambhīraiḥ pathibhiḥ pūrvyaiḥ / (14.1) Par.?
athā pitṝnt suvidatrāṁ apīta yamena ye sadhamādam madanti // (14.2) Par.?
mano nv āhuvāmahe nārāśaṃsena stomena // (15.1) Par.?
pitṝṇāṃ ca manmabhiḥ / (16.1) Par.?
ā na etu manaḥ punaḥ // (16.2) Par.?
kratve dakṣāya jīvase / (17.1) Par.?
jyok ca sūryaṃ dṛśe // (17.2) Par.?
punar naḥ pitaro mano dadātu daivyo janaḥ / (18.1) Par.?
jīvaṃ vrātaṃ sacemahi // (18.2) Par.?
yad antarikṣam pṛthivīm uta dyāṃ yan mātaram pitaraṃ vā jihiṃsima / (19.1) Par.?
agnir mā tasmād enaso gārhapatyaḥ pramuñcatu // (19.2) Par.?
duritā yāni cakṛma karotu mām anenasam // (20.1) Par.?
Duration=0.089875936508179 secs.