Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): Magic, rites with a purpose, abhicāra, Sacrifice, yajña, animal sacrifice, paśubandha

Show parallels  Show headlines
Use dependency labeler
Chapter id: 11985
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
āgnāvaiṣṇavam ekādaśakapālaṃ nirvaped abhicarant sarasvaty ājyabhāgā syād bārhaspatyaś caruḥ / (1.1) Par.?
yad āgnāvaiṣṇava ekādaśakapālo bhavati / (1.2) Par.?
agniḥ sarvā devatā viṣṇur yajño devatābhiś caivainaṃ yajñena cābhicarati / (1.3) Par.?
sarasvaty ājyabhāgā bhavati vāg vai sarasvatī vācaivainam abhicarati / (1.4) Par.?
bārhaspatyaś carur bhavati brahma vai devānām bṛhaspatir brahmaṇaivainam abhicarati // (1.5) Par.?
prati vai parastād abhicarantam abhicaranti / (2.1) Par.?
dve dve puronuvākye kuryād ati prayuktyai / (2.2) Par.?
etayaiva yajetābhicaryamāṇo devatābhir eva devatāḥ praticarati yajñena yajñaṃ vācā vācam brahmaṇā brahma sa devatāś caiva yajñaṃ ca madhyato vyavasarpati tasya na kutaścanopāvyādho bhavati / (2.3) Par.?
nainam abhicarant stṛṇute / (2.4) Par.?
āgnāvaiṣṇavam ekādaśakapālaṃ nirvaped yaṃ yajño na // (2.5) Par.?
agniḥ sarvā devatā viṣṇur yajño 'gniṃ caiva viṣṇuṃ ca svena bhāgadheyenopadhāvati tāv evāsmai yajñam prayacchata upainaṃ yajño namati / (3.1) Par.?
āgnāvaiṣṇavaṃ ghṛte caruṃ nirvapec cakṣuṣkāmaḥ / (3.2) Par.?
agner vai cakṣuṣā manuṣyā vipaśyanti yajñasya devā agniṃ caiva viṣṇuṃ ca svena bhāgadheyenopadhāvati / (3.3) Par.?
tāv eva // (3.4) Par.?
asmiñcakṣur dhattaś cakṣuṣmān eva bhavati / (4.1) Par.?
dhenvai vā etad reto yad ājyam anaḍuhas taṇḍulā mithunād evāsmai cakṣuḥ prajanayati / (4.2) Par.?
ghṛte bhavati tejo vai ghṛtaṃ tejaś cakṣus tejasaivāsmai tejaś cakṣur avarunddhe / (4.3) Par.?
indriyaṃ vai vīryaṃ vṛṅkte bhrātṛvyo yajamāno 'yajamānasyādhvarakalpām pratinirvaped bhrātṛvye yajamāne nāsyendriyaṃ // (4.4) Par.?
vīryaṃ vṛṅkte / (5.1) Par.?
purā vācaḥ pravaditor nirvaped yāvaty eva vāk tām aproditām bhrātṛvyasya vṛṅkte tām asya vācam pravadantīm anyā vāco 'nupravadanti tā indriyaṃ vīryaṃ yajamāne dadhati / (5.2) Par.?
āgnāvaiṣṇavam aṣṭākapālaṃ nirvapet prātaḥsavanasyākāle sarasvaty ājyabhāgā syād bārhaspatyaś caruḥ / (5.3) Par.?
yad aṣṭākapālo bhavaty aṣṭākṣarā gāyatrī gāyatram prātaḥsavanam prātaḥsavanam eva tenāpnoti // (5.4) Par.?
āgnāvaiṣṇavam ekādaśakapālaṃ nirvapen mādhyaṃdinasya savanasyākāle sarasvaty ājyabhāgā syād bārhaspatyaś caruḥ / (6.1) Par.?
yad ekādaśakapālo bhavaty ekādaśākṣarā triṣṭup traiṣṭubham mādhyaṃdinaṃ savanam mādhyaṃdinam eva savanaṃ tenāpnoti / (6.2) Par.?
āgnāvaiṣṇavaṃ dvādaśakapālaṃ nirvapet tṛtīyasavanasyākāle sarasvaty ājyabhāgā syād bārhaspatyaś caruḥ / (6.3) Par.?
yad dvādaśakapālo bhavati dvādaśākṣarā jagatī jāgataṃ tṛtīyasavanaṃ tṛtīyasavanam eva tenāpnoti / (6.4) Par.?
devatābhir eva devatāḥ // (6.5) Par.?
praticarati yajñena yajñaṃ vācā vācam brahmaṇā brahma kapālair eva chandāṃsy āpnoti puroḍāśaiḥ savanāni / (7.1) Par.?
maitrāvaruṇam ekakapālaṃ nirvaped vaśāyai kāle / (7.2) Par.?
yaivāsau bhrātṛvyasya vaśānubandhyā so evaiṣaitasyaikakapālo bhavati na hi kapālaiḥ paśum arhaty āptum // (7.3) Par.?
Duration=0.07951807975769 secs.