Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): Rudra

Show parallels  Show headlines
Use dependency labeler
Chapter id: 12087
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
namas te rudra manyava uto ta iṣave namaḥ / (1.1) Par.?
namas te astu dhanvane bāhubhyām uta te namaḥ // (1.2) Par.?
yā ta iṣuḥ śivatamā śivam babhūva te dhanuḥ / (2.1) Par.?
śivā śaravyā yā tava tayā no rudra mṛḍaya // (2.2) Par.?
yā te rudra śivā tanūr aghorāpāpakāśinī / (3.1) Par.?
tayā nas tanuvā śaṃtamayā giriśantābhi cākaśīhi // (3.2) Par.?
yām iṣuṃ giriśanta haste // (4.1) Par.?
bibharṣy astave / (5.1) Par.?
śivāṃ giritra tāṃ kuru mā hiṃsīḥ puruṣaṃ jagat // (5.2) Par.?
śivena vacasā tvā giriśācchāvadāmasi / (6.1) Par.?
yathā naḥ sarvam ij jagad ayakṣmaṃ sumanā asat // (6.2) Par.?
adhyavocad adhivaktā prathamo daivyo bhiṣak / (7.1) Par.?
ahīṃś ca sarvāñjambhayant sarvāś ca yātudhānyaḥ // (7.2) Par.?
asau yas tāmro aruṇa uta babhruḥ sumaṅgalaḥ / (8.1) Par.?
ye cemāṃ rudrā abhito dikṣu // (8.2) Par.?
śritāḥ sahasraśo 'vaiṣāṃ heḍa īmahe // (9.1) Par.?
asau yo 'vasarpati nīlagrīvo vilohitaḥ / (10.1) Par.?
utainaṃ gopā adṛśann adṛśann udahāryaḥ / (10.2) Par.?
utainaṃ viśvā bhūtāni sa dṛṣṭo mṛḍayāti naḥ // (10.3) Par.?
namo astu nīlagrīvāya sahasrākṣāya mīḍhuṣe / (11.1) Par.?
atho ye asya satvāno 'haṃ tebhyo 'karaṃ namaḥ // (11.2) Par.?
pra muñca dhanvanas tvam ubhayor ārtniyor jyām / (12.1) Par.?
yāś ca te hasta iṣavaḥ // (12.2) Par.?
parā tā bhagavo vapa // (13.1) Par.?
avatatya dhanus tvaṃ sahasrākṣa śateṣudhe / (14.1) Par.?
niśīrya śalyānām mukhā śivo naḥ sumanā bhava // (14.2) Par.?
vijyaṃ dhanuḥ kapardino viśalyo bāṇavāṁ uta / (15.1) Par.?
aneśann asyeṣava ābhur asya niṣaṅgathiḥ // (15.2) Par.?
yā te hetir mīḍhuṣṭama haste babhūva te dhanuḥ / (16.1) Par.?
tayāsmān viśvatas tvam ayakṣmayā paribhuja // (16.2) Par.?
namas te astv āyudhāyānātatāya dhṛṣṇave / (17.1) Par.?
ubhābhyām uta te namo bāhubhyāṃ tava dhanvane // (17.2) Par.?
pari te dhanvano hetir asmān vṛṇaktu viśvataḥ / (18.1) Par.?
atho ya iṣudhis tavāre asman nidhehi tam // (18.2) Par.?
Duration=0.089215040206909 secs.