Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Show parallels  Show headlines
Use dependency labeler
Chapter id: 15275
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
gāyatrī triṣṭub jagaty anuṣṭuk paṅktyā saha / (1.1) Par.?
bṛhaty uṣṇihā kakut sūcībhiḥ śimyantu tvā // (1.2) Par.?
dvipadā yā catuṣpadā tripadā yā ca ṣaṭpadā / (2.1) Par.?
sacchandā yā ca vicchandāḥ sūcībhiḥ śimyantu tvā // (2.2) Par.?
mahānāmnī revatayo viśvā āśāḥ prasūvarīḥ / (3.1) Par.?
meghyā vidyuto vācaḥ sūcībhiḥ śimyantu tvā // (3.2) Par.?
rajatā hariṇīḥ sīsā yujo yujyante karmabhiḥ / (4.1) Par.?
aśvasya vājinas tvaci sūcībhiḥ śimyantu tvā // (4.2) Par.?
nārīḥ te patnayo loma vicinvantu manīṣayā / (5.1) Par.?
devānām patnīr diśaḥ sūcībhiḥ śimyantu tvā // (5.2) Par.?
kuvid aṅga yavamanto yavaṃ cid yathā dānty anupūrvaṃ viyūya / (6.1) Par.?
ihehaiṣāṃ kṛṇuta bhojanāni ye barhiṣo namovṛktiṃ na jagmuḥ // (6.2) Par.?
Duration=0.037895917892456 secs.