Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): Cosmogony (gen.)

Show parallels  Show headlines
Use dependency labeler
Chapter id: 12283
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
ayam evedam agra ākāśa āsīt / (1.1) Par.?
sa u evāpy etarhi // (1.2) Par.?
sa yaḥ sa ākāśa indra eva saḥ / (2.1) Par.?
sa yaḥ sa indra eṣa eva sa ya eṣa eva tapati / (2.2) Par.?
sa eṣa saptaraśmir vṛṣabhas tuviṣmān // (2.3) Par.?
tasya vāṅmayo raśmiḥ prāṅ pratiṣṭhitaḥ / (3.1) Par.?
sā yā sā vāg agniḥ saḥ / (3.2) Par.?
sa daśadhā bhavati śatadhā sahasradhāyutadhā prayutadhā niyutadhārbudadhā nyarbudadhā nikharvadhā padmam akṣitir vyomāntaḥ // (3.3) Par.?
sa eṣa etasya raśmir vāg bhūtvā sarvāsv āsu prajāsu pratyavasthitaḥ / (4.1) Par.?
sa yaḥ kaś ca vadaty etasyaiva raśminā vadati // (4.2) Par.?
atha manomayo dakṣiṇā pratiṣṭhitaḥ / (5.1) Par.?
tad yat tan manaś candramāḥ saḥ / (5.2) Par.?
sa daśadhā bhavati // (5.3) Par.?
sa eṣa etasya raśmir mano bhūtvā sarvāsv āsu prajāsu pratyavasthitaḥ / (6.1) Par.?
sa yaḥ kaś ca manuta etasyaiva raśminā manute // (6.2) Par.?
atha cakṣurmayaḥ pratyaṅ pratiṣṭhitaḥ / (7.1) Par.?
tad yat tac cakṣur ādityaḥ saḥ / (7.2) Par.?
sa daśadhā bhavati // (7.3) Par.?
sa eṣa etasya raśmiś cakṣur bhūtvā sarvāsv āsu prajāsu pratyavasthitaḥ / (8.1) Par.?
sa yaḥ kaś ca paśyaty etasyaiva raśminā paśyati // (8.2) Par.?
atha śrotramaya udaṅ pratiṣṭhitaḥ / (9.1) Par.?
tad yat tac chrotraṃ diśas tāḥ / (9.2) Par.?
sa daśadhā bhavati // (9.3) Par.?
sa eṣa etasya raśmiḥ śrotram bhūtvā sarvāsv āsu prajāsu pratyavasthitaḥ / (10.1) Par.?
sa yaḥ kaś ca śṛṇoty etasyaiva raśminā śṛṇoti // (10.2) Par.?
Duration=0.075146913528442 secs.