Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): sāman, war and rivalry of Devas and Asuras

Show parallels  Show headlines
Use dependency labeler
Chapter id: 12670
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
devā vai vijigyānā abruvan dvitīyaṃ karavāmahai / (1.1) Par.?
mādvitīyā bhūmeti / (1.2) Par.?
te 'bruvan sāmaiva dvitīyaṃ karavāmahai / (1.3) Par.?
sāmaiva no dvitīyam astv iti // (1.4) Par.?
ta ime dyāvāpṛthivī abruvan sametaṃ sāma prajanayatam iti // (2.1) Par.?
so 'sāv asyā abībhatsata / (3.1) Par.?
so 'bravīd bahu vā etasyāṃ kiṃca kiṃca kurvanty adhiṣṭhīvanty adhicaranty adhyāsate / (3.2) Par.?
punīta nv enām apūtā vā iti // (3.3) Par.?
te gāthām abruvan tvayā punāmeti / (4.1) Par.?
kiṃ tatas syād iti / (4.2) Par.?
śatasaniḥ syā iti / (4.3) Par.?
tatheti / (4.4) Par.?
te gāthayāpunan / (4.5) Par.?
tasmād uta gāthayā śataṃ sunoti // (4.6) Par.?
te kumbyām abruvan tvayā punāmeti / (5.1) Par.?
kiṃ tatas syād iti / (5.2) Par.?
śatasaniḥ syā iti / (5.3) Par.?
tatheti / (5.4) Par.?
te kumbyayāpunan / (5.5) Par.?
tasmād uta kumbyayā śataṃ sunoti // (5.6) Par.?
te nārāśaṃsīm abruvan tvayā punāmeti / (6.1) Par.?
kiṃ tatas syād iti / (6.2) Par.?
śatasaniḥ syā iti / (6.3) Par.?
tatheti / (6.4) Par.?
te nārāśaṃsyāpunan / (6.5) Par.?
tasmād uta nārāśaṃsyā śataṃ sunoti // (6.6) Par.?
te raibhīm abruvan tvayā punāmeti / (7.1) Par.?
kiṃ tatas syād iti / (7.2) Par.?
śatasaniḥ syā iti / (7.3) Par.?
tatheti / (7.4) Par.?
te raibhyāpunan / (7.5) Par.?
tasmād uta raibhyā śataṃ sunoti // (7.6) Par.?
seyam pūtā / (8.1) Par.?
athāmum abravīd bahu vai kiṃca kiṃca pumāṃś carati / (8.2) Par.?
tvam anupunīṣveti // (8.3) Par.?
Duration=0.10065102577209 secs.