Texts
Select a text:
Bibliography
Bibliography
Select a chapter:
(no revisions)
Show parallels Show headlines
Use dependency labeler
(no revisions)
Associated topic(s): Mahāyāna
Show parallels Show headlines
Use dependency labeler
Chapter id: 13291
- Click on a sentence to show its analysis
- Keep the mouse pointer over a lemma to show its meanings.
Vaidya 137
atha khalvāyuṣmānānandastasyāṃ velāyāmevaṃ cintayāmāsa / (1.1) Par.?
apyeva nāma vayamevaṃrūpaṃ vyākaraṇaṃ pratilabhemahi // (1.2) Par.?
evaṃ ca cintayitvā anuvicintya prārthayitvā utthāyāsanād bhagavataḥ pādayornipatya āyuṣmāṃśca rāhulo 'pyevaṃ cintayitvā anuvicintya prārthayitvā bhagavataḥ pādayornipatya evaṃ vācamabhāṣata / (2.1) Par.?
asmākamapi tāvad bhagavan avasaro bhavatu // (2.2) Par.?
asmākamapi tāvat sugata avasaro bhavatu // (3.1) Par.?
asmākaṃ hi bhagavān pitā janako layanaṃ trāṇaṃ ca // (4.1) Par.?
vayaṃ hi bhagavan sadevamānuṣāsure loke 'tīva citrīkṛtāḥ / (5.1) Par.?
bhagavataścaite putrā bhagavataścopasthāyakāḥ bhagavataśca dharmakośaṃ dhārayantīti // (5.2) Par.?
tannāma bhagavan kṣiprameva pratirūpaṃ bhaved yad bhagavānasmākaṃ vyākuryādanuttarāyāṃ samyaksaṃbodhau // (6.1) Par.?
anye ca dve bhikṣusahasre sātireke śaikṣāśaikṣāṇāṃ śrāvakāṇāmutthāyāsanebhya ekāṃsamuttarāsaṅgaṃ kṛtvā añjaliṃ pragṛhya bhagavato 'bhimukhaṃ bhagavantamullokayamāne tasthatur etāmeva cintāmanuvicintayamāne yaduta idameva buddhajñānam / (7.1) Par.?
apyeva nāma vayamapi vyākaraṇaṃ pratilabhemahi anuttarāyāṃ samyaksaṃbodhāviti // (7.2) Par.?
atha khalu bhagavānāyuṣmantamānandamāmantrayate sma / (8.1) Par.?
bhaviṣyasi tvamānanda anāgate 'dhvani sāgaravaradharabuddhivikrīḍitābhijño nāma tathāgato 'rhan samyaksaṃbuddho vidyācaraṇasampannaḥ sugato lokavidanuttaraḥ puruṣadamyasārathiḥ śāstā devānāṃ ca manuṣyāṇāṃ ca buddho bhagavān // (8.2) Par.?
dvāṣaṣṭīnāṃ buddhakoṭīnāṃ satkāraṃ kṛtvā gurukāraṃ mānanāṃ pūjanāṃ ca kṛtvā teṣāṃ buddhānāṃ bhagavatāṃ saddharmaṃ dhārayitvā śāsanaparigrahaṃ ca kṛtvā anuttarāṃ samyaksaṃbodhimabhisaṃbhotsyasi // (9.1) Par.?
sa tvamānanda anuttarāṃ samyaksaṃbodhiṃ saṃbuddhaḥ samāno viṃśatigaṅgānadīvālukāsamāni bodhisattvakoṭīnayutaśatasahasrāṇi paripācayiṣyasyanuttarāyāṃ samyaksaṃbodhau // (10.1) Par.?
samṛddhaṃ ca te buddhakṣetraṃ bhaviṣyati vaiḍūryamayaṃ ca // (11.1) Par.?
anavanāmitavaijayantī ca nāma sā lokadhāturbhaviṣyati // (12.1) Par.?
manojñaśabdābhigarjitaśca nāma sa kalpo bhaviṣyati // (13.1) Par.?
aparimitāṃśca kalpāṃstasya bhagavataḥ sāgaravaradharabuddhivikrīḍitābhijñasya tathāgatasyārhataḥ samyaksaṃbuddhasya āyuṣpramāṇaṃ bhaviṣyati yeṣāṃ kalpānāṃ na śakyaṃ gaṇanayā paryanto 'dhigantum // (14.1) Par.?
tāvadasaṃkhyeyāni tāni kalpakoṭīnayutaśatasahasrāṇi tasya bhagavata āyuṣpramāṇaṃ bhaviṣyati // (15.1) Par.?
yāvacca ānanda tasya bhagavataḥ sāgaravaradharabuddhivikrīḍitābhijñasya tathāgatasyārhataḥ samyaksaṃbuddhasyāyuṣpramāṇaṃ bhaviṣyati taddviguṇaṃ parinirvṛtasya saddharmaḥ sthāsyati // (16.1) Par.?
yāvāṃstasya bhagavataḥ saddharmaḥ sthāsyati taddviguṇaḥ saddharmapratirūpakaṃ sthāsyati // (17.1) Par.?
tasya khalu punarānanda sāgaravaradharabuddhivikrīḍitābhijñasya tathāgatasya daśasu dikṣu bahūni gaṅgānadīvālukāsamāni buddhakoṭīnayutaśatasahasrāṇi varṇaṃ bhāṣiṣyanti // (18.1) Par.?
atha khalu bhagavāṃstasyāṃ velāyāmimā gāthā abhāṣata // (19.1) Par.?
ārocayāmi ahu bhikṣusaṃghe ānandabhadro mama dharmadhārakaḥ / (20.1) Par.?
anāgate 'dhvāni jino bhaviṣyati pūjitva ṣaṣṭiṃ sugatāna koṭyaḥ // (20.2) Par.?
nāmena so sāgarabuddhidhārī abhijñaprāpto iti tatra viśrutaḥ / (21.1) Par.?
pariśuddhakṣetrasmi sudarśanīye anonatāyāṃ dhvajavaijayantyām // (21.2) Par.?
tahi bodhisattvā yathā gaṅgavālikāstataśca bhūyo paripācayiṣyati / (22.1) Par.?
maharddhikaśco sa jino bhaviṣyati daśaddiśe lokavighuṣṭaśabdaḥ // (22.2) Par.?
amitaṃ ca tasyāyu tadā bhaviṣyati yaḥ sthāsyate lokahitānukampakaḥ / (23.1) Par.?
parinirvṛtasyāpi jinasya tāyino dviguṇaṃ ca saddharmu sa tasya sthāsyati // (23.2) Par.?
pratirūpakaṃ taddviguṇena bhūyaḥ saṃsthāsyate tasya jinasya śāsane / (24.1) Par.?
tadāpi sattvā yathā gaṅgavālikā hetuṃ janeṣyantiha buddhabodhau // (24.2) Par.?
atha khalu tasyāṃ parṣadi navayānasamprasthitānāmaṣṭānāṃ bodhisattvasahasrāṇāmetadabhavat / (25.1) Par.?
na bodhisattvānāmapi tāvadasmābhirevamudāraṃ vyākaraṇaṃ śrutapūrvaṃ kaḥ punarvādaḥ śrāvakāṇām / (25.2) Par.?
kaḥ khalvatra heturbhaviṣyati kaḥ pratyaya iti / (25.3) Par.?
atha khalu bhagavāṃsteṣāṃ bodhisattvānāṃ cetasaiva cetaḥparivitarkamājñāya tān bodhisattvānāmantrayāmāsa / (25.4) Par.?
samamasmābhiḥ kulaputrā ekakṣaṇe ekamuhūrte mayā ca ānandena ca anuttarāyāṃ samyaksaṃbodhau cittamutpāditaṃ dharmagaganābhyudgatarājasya tathāgatasyārhataḥ samyaksaṃbuddhasya saṃmukham // (25.5) Par.?
tatraiṣa kulaputrā bāhuśrutye ca satatasamitamabhiyukto 'bhūd ahaṃ ca vīryārambhe 'bhiyuktaḥ // (26.1) Par.?
tena mayā kṣiprataramanuttarā samyaksaṃbodhirabhisaṃbuddhā // (27.1) Par.?
ayaṃ punarānandabhadro buddhānāṃ bhagavatāṃ saddharmakośadhara eva bhavati sma / (28.1) Par.?
yaduta bodhisattvānāṃ pariniṣpattihetoḥ praṇidhānametatkulaputrā asya kulaputrasyeti // (28.2) Par.?
atha khalvāyuṣmānānando bhagavato 'ntikādātmano vyākaraṇaṃ śrutvā anuttarāyāṃ samyaksaṃbodhāv ātmanaśca buddhakṣetraguṇavyūhān śrutvā pūrvapraṇidhānacaryāṃ ca śrutvā tuṣṭa udagra āttamanaskaḥ pramuditaḥ prītisaumanasyajāto 'bhūt // (29.1) Par.?
tasmiṃśca samaye bahūnāṃ buddhakoṭīnayutaśatasahasrāṇāṃ saddharmamanusmarati smātmanaśca pūrvapraṇidhānam // (30.1) Par.?
Vaidya 139, Dutt 145
atha khalvāyuṣmānānandastasyāṃ velāyāmimā gāthā abhāṣata // (31.1) Par.?
āścaryabhūtā jina aprameyā ye smārayanti mama dharmadeśanām / (32.1) Par.?
parinirvṛtānāṃ hi jināna tāyināṃ samanusmarāmī yatha adya śvo vā // (32.2) Par.?
niṣkāṅkṣaprāpto 'smi sthito 'smi bodhaye upāyakauśalya mamedamīddaśam / (33.1) Par.?
paricārako 'haṃ sugatasya bhomi saddharma dhāremi ca bodhikāraṇāt // (33.2) Par.?
atha khalu bhagavānāyuṣmantaṃ rāhulabhadramāmantrayate sma / (34.1) Par.?
bhaviṣyasi tvaṃ rāhulabhadra anāgate 'dhvani saptaratnapadmavikrāntagāmī nāma tathāgato 'rhan samyaksaṃbuddho vidyācaraṇasampannaḥ sugato lokavidanuttaraḥ puruṣadamyasārathiḥ śāstā devānāṃ ca manuṣyāṇāṃ ca buddho bhagavān daśalokadhātuparamāṇurajaḥsamāṃstathāgatānarhataḥ samyaksaṃbuddhān satkṛtya gurukṛtya mānayitvā pūjayitvā arcayitvā // (34.2) Par.?
sadā teṣāṃ buddhānāṃ bhagavatāṃ jyeṣṭhaputro bhaviṣyasi tadyathāpi nāma mamaitarhi // (35.1) Par.?
tasya khalu punā rāhulabhadra bhagavataḥ saptaratnapadmavikrāntagāminastathāgatasyārhataḥ samyaksaṃbuddhasya evaṃrūpamevāyuṣpramāṇaṃ bhaviṣyaty evaṃrūpaiva sarvākāraguṇasaṃpad bhaviṣyati tadyathāpi nāma tasya bhagavataḥ sāgaravaradharabuddhivikrīḍitābhijñasya tathāgatasyārhataḥ samyaksaṃbuddhasya sarvākāraguṇopetā buddhakṣetraguṇavyūhā bhaviṣyanti // (36.1) Par.?
tasyāpi rāhula sāgaravaradharabuddhivikrīḍitābhijñasya tathāgatasyārhataḥ samyaksaṃbuddhasya tvameva jyeṣṭhaputro bhaviṣyasi // (37.1) Par.?
tataḥ paścāt pareṇānuttarāṃ samyaksaṃbodhimabhisaṃbhotsyasīti // (38.1) Par.?
atha khalu bhagavāṃstasyāṃ velāyāmimā gāthā abhāṣata // (39.1) Par.?
ayaṃ mamā rāhula jyeṣṭhaputro yo auraso āsi kumārabhāve / (40.1) Par.?
bodhiṃ pi prāptasya mamaiṣa putro dharmasya dāyādyadharo maharṣiḥ // (40.2) Par.?
anāgate 'dhve bahubuddhakoṭyo yān drakṣyase yeṣa pramāṇu nāsti / (41.1) Par.?
sarveṣa teṣāṃ hi jināna putro bhaviṣyatī bodhi gaveṣamāṇaḥ // (41.2) Par.?
ajñātacaryā iya rāhulasya praṇidhānametasya ahaṃ prajānami / (42.1) Par.?
karoti saṃvarṇana lokabandhuṣu ahaṃ kilā putra tathāgatasya // (42.2) Par.?
guṇāna koṭīnayutāprameyāḥ pramāṇu yeṣāṃ na kadācidasti / (43.1) Par.?
ye rāhulasyeha mamaurasatya tathā hi eṣo sthitu bodhikāraṇāt // (43.2) Par.?
adrākṣītkhalu punarbhagavāṃste dve śrāvakasahasre śaikṣāśaikṣāṇāṃ śrāvakāṇāṃ bhagavantamavalokayamāne abhimukhaṃ prasannacitte mṛducitte mārdavacitte // (44.1) Par.?
atha khalu bhagavāṃstasyāṃ velāyām āyuṣmantamānandamāmantrayate sma / (45.1) Par.?
paśyasi tvamānanda ete dve śrāvakasahasre śaikṣāśaikṣāṇāṃ śrāvakāṇām / (45.2) Par.?
āha / (45.3) Par.?
paśyāmi bhagavan paśyāmi sugata // (45.4) Par.?
bhagavānāha / (46.1) Par.?
sarva evaite ānanda dve bhikṣusahasre samaṃ bodhisattvacaryāṃ samudānayiṣyanti pañcāśallokadhātuparamāṇurajaḥsamāṃśca buddhān bhagavataḥ satkṛtya gurukṛtya mānayitvā pūjayitvā arcayitvā apacāyitvā saddharmaṃ ca dhārayitvā paścime samucchraye ekakṣaṇenaikamuhūrtenaikalavenaikasaṃnipātena daśasu dikṣvanyonyāsu lokadhātuṣu sveṣu sveṣu buddhakṣetreṣvanuttarāṃ samyaksaṃbodhimabhisaṃbhotsyante // (46.2) Par.?
ratnaketurājā nāma tathāgatā arhantaḥ samyaksaṃbuddhā bhaviṣyanti // (47.1) Par.?
paripūrṇaṃ caiṣāṃ kalpamāyuṣpramāṇaṃ bhaviṣyati // (48.1) Par.?
samāścaiṣāṃ buddhakṣetraguṇavyūhā bhaviṣyanti // (49.1) Par.?
samaḥ śrāvakagaṇo bodhisattvagaṇaśca bhaviṣyati // (50.1) Par.?
samaṃ caiṣāṃ parinirvāṇaṃ bhaviṣyati // (51.1) Par.?
samaścaiṣāṃ saddharmaḥ sthāsyati // (52.1) Par.?
atha khalu bhagavāṃstasyāṃ velāyāmimā gāthā abhāṣata // (53.1) Par.?
dve vai sahasre ime śrāvakāṇāṃ ānanda ye te mama agrataḥ sthitāḥ / (54.1) Par.?
tān vyākaromī ahamadya paṇḍitānanāgate 'dhvāni tathāgatatve // (54.2) Par.?
ananta aupamyanidarśanehi buddhāna agryāṃ kariyāṇa pūjām / (55.1) Par.?
ārāgayiṣyanti mamāgrabodhiṃ sthihitva carimasmi samucchrayasmin // (55.2) Par.?
ekena nāmena daśaddiśāsu kṣaṇasmi ekasmi tathā muhūrte / (56.1) Par.?
niṣadya ca drumapravarāṇa mūle buddhā bhaviṣyanti spṛśitva jñānam // (56.2) Par.?
ekaṃ ca teṣāmiti nāma bheṣyati ratnasya ketūtiha loki viśrutāḥ / (57.1) Par.?
samāni kṣetrāṇi varāṇi teṣāṃ samo gaṇaḥ śrāvakabodhisattvāḥ // (57.2) Par.?
ṛddhiprabhūtā iha sarvi loke samantataste daśasu ddiśāsu / (58.1) Par.?
dharmaṃ prakāśetva yadāpi nirvṛtāḥ saddharmu teṣāṃ samameva sthāsyati // (58.2) Par.?
atha khalu te śaikṣāśaikṣāḥ śrāvakā bhagavato 'ntikāt saṃmukhaṃ svāni svāni vyākaraṇāni śrutvā tuṣṭā udagrā āttamanaskāḥ pramuditāḥ prītisaumanasyajātā bhagavantaṃ gāthābhyāmadhyabhāṣanta // (59.1) Par.?
tṛptāḥ sma lokapradyota śrutvā vyākaraṇaṃ idam / (60.1) Par.?
amṛtena yathā siktāḥ sukhitāḥ sama tathāgata // (60.2) Par.?
nāsmākaṃ kāṅkṣā vimatirna bheṣyāma narottamāḥ / (61.1) Par.?
adyāsmābhiḥ sukhaṃ prāptaṃ śrutvā vyākaraṇaṃ idam // (61.2) Par.?
Duration=0.18431210517883 secs.