Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): Sarasvatī, Vāc, speech, sāman

Show parallels  Show headlines
Use dependency labeler
Chapter id: 13265
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
eṣa u ha vāva devānām mahāśanatamo yad agniḥ // (1.1) Par.?
tan na vratyam adadāno 'śnīyāt / (2.1) Par.?
yo vai mahāśane 'naśnaty aśnātīśvaro hainam abhiṣaṅktoḥ / (2.2) Par.?
pūtim iva hāśnīyāt // (2.3) Par.?
atho ha prokte 'śane brūyāt samintsvāgnim iti / (3.1) Par.?
sa yathā prokte 'śane śreyāṃsam pariveṣṭavai brūyāt tādṛk tat // (3.2) Par.?
etad u ha vāva sāma yad vāk / (4.1) Par.?
yo vai cakṣuḥ sāma śrotraṃ sāmety upāste na ha tena karoti // (4.2) Par.?
atha ya ādityaḥ sāma candramāḥ sāmety upāste na haiva tena karoti // (5.1) Par.?
atha yo vāk sāmety upāste sa evānuṣṭhyā sāma veda / (6.1) Par.?
vācā hi sāmnārtvijyaṃ kriyate // (6.2) Par.?
sa yo vācaḥ svaro jāyate so 'gnir vāg v eva vāk / (7.1) Par.?
tad atraikadhā sāma bhavati // (7.2) Par.?
sa ya evam etad ekadhā sāma bhavad vedaivaṃ haitad ekadhā sāma bhavatīty ekadheva śreṣṭhaḥ svānām bhavati // (8.1) Par.?
tasmād u haivaṃvidam eva sāmnārtvijyaṃ kārayeta / (9.1) Par.?
sa ha vāva sāma veda ya evaṃ veda // (9.2) Par.?
Duration=0.038786172866821 secs.