Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Show parallels  Show headlines
Use dependency labeler
Chapter id: 13368
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
kim abhīti / (1.1) Par.?
ardhamāsān iti / (1.2) Par.?
tam ardhamāsān abhipravahataḥ // (1.3) Par.?
taṃ tathaivāgatam ardhamāsāḥ pratinandanty ayaṃ te bhagavo lokaḥ / (2.1) Par.?
saha no 'yaṃ loka iti // (2.2) Par.?
yad vāva me yuṣmāsv ity āha tad vāva me punar datteti // (3.1) Par.?
kiṃ nu te 'smāsv iti / (4.1) Par.?
imāni kṣudrāṇi parvāṇi / (4.2) Par.?
tāni me yuṣmāsu / (4.3) Par.?
tāni me pratisaṃdhatteti / (4.4) Par.?
tāny asyārdhamāsāḥ punaḥ pratisaṃdadhati // (4.5) Par.?
tān āha pra mā vahateti / (5.1) Par.?
kim abhīti / (5.2) Par.?
māsān iti / (5.3) Par.?
tam māsān abhipravahanti // (5.4) Par.?
taṃ tathaivāgatam māsāḥ pratinandanty ayaṃ te bhagavo lokaḥ / (6.1) Par.?
saha no 'yaṃ loka iti // (6.2) Par.?
yad vāva me yuṣmāsv ity āha tad vāva me punar datteti // (7.1) Par.?
kiṃ nu te 'smāsv iti / (8.1) Par.?
imāni sthūlāni parvāṇi / (8.2) Par.?
tāni me yuṣmāsu / (8.3) Par.?
tāni me pratisaṃdhatteti / (8.4) Par.?
tāny asya māsāḥ punaḥ pratisaṃdadhati // (8.5) Par.?
tān āha pra mā vahateti // (9.1) Par.?
Duration=0.15168285369873 secs.