Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Show parallels  Show headlines
Use dependency labeler
Chapter id: 13451
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
athādityam abruvan katham u tvaṃ śreṣṭho 'sīti // (1.1) Par.?
so 'bravīd aham evodyann ahar bhavāmy aham astaṃ yan rātriḥ / (2.1) Par.?
mayā cakṣuṣā karmāṇi kriyante / (2.2) Par.?
sa yad ahaṃ na syāṃ naivāhaḥ syān na rātriḥ / (2.3) Par.?
na karmāṇi kriyeran // (2.4) Par.?
tata idaṃ sarvam parābhavet tato na kiṃcana pariśiṣyeteti // (3.1) Par.?
evam eveti hocur naiveha kiṃcana pariśiṣyeta yat tvaṃ na syā iti // (4.1) Par.?
atha prāṇam abruvan katham u tvaṃ śreṣṭho 'sīti // (5.1) Par.?
so 'bravīt prāṇo bhūtvāgnir dīpyate / (6.1) Par.?
prāṇo bhūtvā vāyur ākāśam anubhavati / (6.2) Par.?
prāṇo bhūtvāditya udeti / (6.3) Par.?
prāṇād annam prāṇād vāk // (6.4) Par.?
sa yad ahaṃ na syāṃ tata idaṃ sarvam parābhavet tato na kiṃcana pariśiṣyeteti // (7.1) Par.?
evam eveti hocur naiveha kiṃcana pariśiṣyeta yat tvaṃ na syā iti // (8.1) Par.?
athānnam abruvan katham u tvaṃ śreṣṭham asīti // (9.1) Par.?
tad abravīn mayi pratiṣṭhāyāgnir dīpyate / (10.1) Par.?
mayi pratiṣṭhāya vāyur ākāśam anuvibhavati / (10.2) Par.?
mayi pratiṣṭhāyāditya udeti / (10.3) Par.?
mad eva prāṇo mad vāk // (10.4) Par.?
sa yad ahaṃ na syāṃ tata idaṃ sarvam parābhavet tato na kiṃcana pariśiṣyeteti // (11.1) Par.?
evam eveti hocur naiveva kiṃcana pariśiṣyeta yat tvaṃ na syā iti // (12.1) Par.?
atha vācam abruvan katham u tvaṃ śreṣṭhāsīti // (13.1) Par.?
sābravīn mayaivedaṃ vijñāyate mayādaḥ / (14.1) Par.?
sa yad ahaṃ na syāṃ naivedaṃ vijñāyeta nādaḥ // (14.2) Par.?
tata idaṃ sarvam parābhaven naiveha kiṃcana pariśiṣyeteti // (15.1) Par.?
evam eveti hocur naiveha kiṃcana pariśiṣyeta yat tvaṃ na syā iti // (16.1) Par.?
Duration=0.048578977584839 secs.