Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): hathayoga

Show parallels  Show headlines
Use dependency labeler
Chapter id: 334
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
gheraṇḍa uvāca / (1.1) Par.?
sthūlaṃ jyotis tathā sūkṣmaṃ dhyānasya trividhaṃ viduḥ / (1.2) Par.?
sthūlaṃ mūrtimayaṃ proktaṃ jyotis tejomayaṃ tathā / (1.3) Par.?
sūkṣmaṃ bindumayaṃ brahma kuṇḍalī paradevatā // (1.4) Par.?
svakīyahṛdaye dhyāyet sudhāsāgaram uttamam / (2.1) Par.?
tanmadhye ratnadvīpaṃ tu suratnavālukāmayam // (2.2) Par.?
caturdikṣu nīpataruṃ bahupuṣpasamanvitam / (3.1) Par.?
nīpopavanasaṃkulair veṣṭitaṃ paritā iva // (3.2) Par.?
mālatīmallikājātīkesaraiś campakais tathā / (4.1) Par.?
pārijātaiḥ sthalapadmair gandhāmoditadiṅmukhaiḥ // (4.2) Par.?
tanmadhye saṃsmared yogī kalpavṛkṣaṃ manoramam / (5.1) Par.?
catuḥśākhācaturvedaṃ nityapuṣpaphalānvitam // (5.2) Par.?
bhramarāḥ kokilās tatra guñjanti nigadanti ca / (6.1) Par.?
dhyāyet tatra sthiro bhūtvā mahāmāṇikyamaṇḍapam // (6.2) Par.?
tanmadhye tu smared yogī paryaṅkaṃ sumanoharam / (7.1) Par.?
tatreṣṭadevatāṃ dhyāyed yad dhyānaṃ gurubhāṣitam // (7.2) Par.?
yasya devasya yad rūpaṃ yathā bhūṣaṇavāhanam / (8.1) Par.?
tad rūpaṃ dhyāyate nityaṃ sthūladhyānam idaṃ viduḥ // (8.2) Par.?
sahasrāramahāpadme karṇikāyāṃ vicintayet / (9.1) Par.?
vilagnasahitaṃ padmaṃ dvādaśair dalasaṃyutam // (9.2) Par.?
śubhravarṇaṃ mahātejo dvādaśair bījabhāṣitam / (10.1) Par.?
sahakṣamavalariyuṃ haṃsaśaktiṃ yathākramam // (10.2) Par.?
tanmadhye karṇikāyāṃ tu akathādirekhātrayam / (11.1) Par.?
halakṣakoṇasaṃyuktaṃ praṇavaṃ tatra vartate // (11.2) Par.?
nādabindumayaṃ pīṭhaṃ dhyāyet tatra manoharam / (12.1) Par.?
tatropari haṃsayugmaṃ pādukā tatra vartate // (12.2) Par.?
dhyāyet tatra guruṃ devaṃ vibhujaṃ ca trilocanam / (13.1) Par.?
śvetāmbaradharaṃ devaṃ śuklagandhānulepanam // (13.2) Par.?
śuklapuṣpamayaṃ mālyaṃ raktaśaktisamanvitam / (14.1) Par.?
evaṃvidhagurudhyānāt sthūladhyānaṃ prasidhyati // (14.2) Par.?
kathitaṃ sthūladhyānaṃ tu tejodhyānaṃ śṛṇuṣva me / (15.1) Par.?
yad dhyānena yogasiddhir ātmapratyakṣam eva ca / (15.2) Par.?
mūlādhāre kuṇḍalinī bhujagākārarūpiṇī // (15.3) Par.?
jīvātmā tiṣṭhati tatra pradīpakalikākṛtiḥ / (16.1) Par.?
dhyāyet tejomayaṃ brahma tejodhyānaṃ tad eva hi // (16.2) Par.?
nābhimūle sthitaṃ sūrya [... au6 Zeichenjh] / (17.1) Par.?
dhyāyet tejo mahad vyāptaṃ tejodhyānaṃ tad eva hi // (17.2) Par.?
bhruvor madhye manordhve ca yat tejaḥ praṇavātmakam / (18.1) Par.?
dhyāyej jvālāvalīyuktaṃ tejodhyānaṃ tad eva hi // (18.2) Par.?
tejodhyānaṃ śrutaṃ caṇḍa sūkṣmadhyānaṃ vadāmy aham / (19.1) Par.?
bahubhāgyavaśād yasya kuṇḍalī jāgratī bhavet // (19.2) Par.?
ātmanā saha yogena netrarandhrād vinirgatā / (20.1) Par.?
vihared rājamārge ca cañcalatvān na dṛśyate // (20.2) Par.?
śāmbhavīmudrayā yogī dhyānayogena sidhyati / (21.1) Par.?
sūkṣmadhyānam idaṃ gopyaṃ devānām api durlabham // (21.2) Par.?
sthūladhyānāc chataguṇaṃ tejodhyānaṃ pracakṣate / (22.1) Par.?
tejodhyānāl lakṣaguṇaṃ sūkṣmadhyānaṃ parātparam // (22.2) Par.?
iti te kathitaṃ caṇḍa dhyānayogaṃ sudurlabham / (23.1) Par.?
ātmā sākṣād bhaved yasmāt tasmād dhyānaṃ viśiṣyate // (23.2) Par.?
Duration=0.2261700630188 secs.