UD type:
UD sub-type:
Unclear, revisit later
Texts
Help
Select a text:
Bibliography Select a chapter:
(no revisions)
Show parallels
Show headlines
Use dependency labeler
Chapter id: 637
- Click on a sentence to show its analysis
- Keep the mouse pointer over a lemma to show its meanings.
atra bhava iti vidyākalāpaśūnāmeva grahaṇam // (1)
Par.?
tasyotpattikartā bhagavān ityato bhavodbhava iti // (2)
Par.?
atrotpādakānugrāhakatirobhāvakadharmi kāraṇam utpādyānugrāhyatirobhāvyadharmi kāryam ityetat kāryakāraṇayor lakṣaṇam // (3) Par.?
etasmin kāraṇe prapattyādi kramopayogi draṣṭavyam // (4)
Par.?
evamatra bhagavatkauṇḍinyakṛte pañcārthabhāṣye prathamo'dhyāyaḥ saha brahmaṇā granthato 'rthataśca parisamāpta iti // (5)
Par.?
Duration=0.08576512336731 secs.