Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): Pashupata Shaivism

Show parallels  Show headlines
Use dependency labeler
Chapter id: 637
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
atra bhava iti vidyākalāpaśūnāmeva grahaṇam // (1) Par.?
tasyotpattikartā bhagavān ityato bhavodbhava iti // (2) Par.?
atrotpādakānugrāhakatirobhāvakadharmi kāraṇam utpādyānugrāhyatirobhāvyadharmi kāryam ityetat kāryakāraṇayor lakṣaṇam // (3) Par.?
etasmin kāraṇe prapattyādi kramopayogi draṣṭavyam // (4) Par.?
evamatra bhagavatkauṇḍinyakṛte pañcārthabhāṣye prathamo'dhyāyaḥ saha brahmaṇā granthato 'rthataśca parisamāpta iti // (5) Par.?
Duration=0.08576512336731 secs.