Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): Pashupata Shaivism

Show parallels  Show headlines
Use dependency labeler
Chapter id: 680
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
atiśabdo viśeṣaṇe // (1) Par.?
nāyāntyādhyātmikādhibhautikādhidaivikās teṣāṃ svaśāstroktena krameṇa manasi saṃmatānāṃ matānām anupāyataḥ pratīkāram akurvatāṃ tapo niṣpadyate // (2) Par.?
yatra tṛtīyāyām ātmasaṃyogān niṣpadyate tat tapa ityarthaḥ // (3) Par.?
tadā śayanārthe katham // (4) Par.?
tathātitāpebhyo 'titapo niṣpadyate tathā dānayajanābhyām apīti // (5) Par.?
tathāśabdaḥ sādhanatrayopasaṃhārārthaḥ // (6) Par.?
yadā dadāti tadā yajati tapyati ca // (7) Par.?
yadāpi yajati tadā dadāti tapyati ca // (8) Par.?
yadā tapyati tadā dadāti yajati ca // (9) Par.?
evamādidīkṣāprabhṛtir asya brāhmaṇasya // (10) Par.?
ebhis tribhir upāyair gaṅgāsrotovad dharmasyāyo 'dharmasya vyayo bhavati tadātidānādiniṣpannena prakṛṣṭena tapasā asya brāhmaṇasya harṣotpattirmāhātmyalābhaśca sambhavatītyarthaḥ // (11) Par.?
āha atidānādiniṣpannena prakṛṣṭena tapasāsya brāhmaṇasya kā gatirbhavatīti // (12) Par.?
ucyate abhyudayakaivalyavyatirekeṇa // (13) Par.?
Duration=0.030857086181641 secs.