Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): Pashupata Shaivism

Show parallels  Show headlines
Use dependency labeler
Chapter id: 711
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
atra manaḥśabdenāntaḥkaraṇaṃ tattantratvād udāharaṇārthatvāc ca manograhaṇasya ubhayātmakatvāc ca manasaḥ sarvakaraṇagrahaṇānugrahaṇāc ca kāryagrahaṇamityataḥ kāryakaraṇādhiṣṭhātṛtvāc ca sakala ityupacaryate // (1) Par.?
tathā caitādṛśamanasaḥ pratiṣedhādatra kāryakaraṇarahito niṣkalo bhagavān amana ityucyate // (2) Par.?
tasmāt sakaletarānugrāhakānādiśaktir vidyate // (3) Par.?
uktaṃ hi / (4.1) Par.?
apāṇipādodarapārśvajihvaḥ atīndriyo vyāpisvabhāvasiddhaḥ / (4.2) Par.?
paśyaty acakṣuḥ sa śṛṇotyakarṇo na cāstyabuddhaṃ na ca buddhirasti / (4.3) Par.?
sa vetti sarvaṃ na ca tasyāsti vettā tamāhuragryaṃ puruṣaṃ mahāntam // (4.4) Par.?
ityetad bhagavatyabhyadhikatvaṃ śeṣeṣu ca nyūnatvaṃ ca jñātvā yuktaṃ vaktuṃ mano'manāya namaḥ // (5) Par.?
mano'manāya iti caturthī // (6) Par.?
namu ityātmapradāne pūjāyāṃ ca // (7) Par.?
sambhāvanānyatvāc cāpunaruktāḥ sarve namaḥśabdā draṣṭavyāḥ // (8) Par.?
Duration=0.021769046783447 secs.