Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): Pashupata Shaivism

Show parallels  Show headlines
Use dependency labeler
Chapter id: 718
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
atra ava varjane // (1) Par.?
mānena teṣāṃ liṅgācārajñānavidhiviparītapravṛttiṃ dṛṣṭvā sarvadoṣaduṣṭo'yamiti mānasādhenāvamāne yo janaḥ parivarjayatānyato 'yamabahumatatvaṃ prāpnoti // (2) Par.?
uktaṃ ca // (3) Par.?
amṛtasyeva lipseta naiva mānaṃ vicakṣaṇaḥ / (4.1) Par.?
viṣasyeva jugupseta sanmānasya sadā dvijaḥ // (4.2) Par.?
sukhaṃ hy avamataḥ śete sarvasaṅgavivarjitaḥ / (5.1) Par.?
doṣān parasya na dhyāyet tasya pāpaṃ sadā muniḥ // (5.2) Par.?
āha keṣvavyaktaliṅginā vyaktācāreṇāvamatena bhavitavyamiti // (6) Par.?
taducyate // (7) Par.?
Duration=0.026715040206909 secs.