Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): Pashupata Shaivism

Show parallels  Show headlines
Use dependency labeler
Chapter id: 920
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
atra bhūyiṣṭham iti krame prāye ca bhavati // (1) Par.?
yathā kramaśo dadāti ādityo vā gato bhūyiṣṭham // (2) Par.?
tasmāt sūcyagreṇotpalapattraśatabhedanakramavat kramād dūradarśanādayaḥ pravartanta ityarthaḥ // (3) Par.?
sam ityekībhāve // (4) Par.?
niṣkalasya kāryakaraṇarahitasyetyarthaḥ // (5) Par.?
pra ityādikarmaṇy ārambhe bhavati // (6) Par.?
yuktottare prabhāvād guṇāḥ pravartante ityarthaḥ // (7) Par.?
vartate kasmin // (8) Par.?
darśanaṃ dṛśye śravaṇādi śravyādiṣvityarthaḥ // (9) Par.?
tasmāt ṣaṣṭhaprathamamāsayorabhyantare nityayuktasya kramaśo guṇāḥ sampravartante // (10) Par.?
kutaḥ // (11) Par.?
maheśvaraprasādāt // (12) Par.?
aśivatvasaṃjñake vinivṛtte śivatvaprasādābhyāṃ guṇāḥ pravartante // (13) Par.?
guṇaśabdo dūradarśanādivacanaḥ // (14) Par.?
āha kāṃ vṛttimāsthāya śūnyāgāre guhāyāṃ vāsaḥ kāryaḥ // (15) Par.?
taducyate // (16) Par.?
Duration=0.058794021606445 secs.