Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Show parallels  Show headlines
Use dependency labeler
Chapter id: 9405
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
vaiśaṃpāyana uvāca / (1.1) Par.?
evaṃ sampūjito rājā pāṇḍavair ambikāsutaḥ / (1.2) Par.?
vijahāra yathāpūrvam ṛṣibhiḥ paryupāsitaḥ // (1.3) Par.?
brahmadeyāgrahārāṃśca pradadau sa kurūdvahaḥ / (2.1) Par.?
tacca kuntīsuto rājā sarvam evānvamodata // (2.2) Par.?
ānṛśaṃsyaparo rājā prīyamāṇo yudhiṣṭhiraḥ / (3.1) Par.?
uvāca sa tadā bhrātṝn amātyāṃśca mahīpatiḥ // (3.2) Par.?
mayā caiva bhavadbhiśca mānya eṣa narādhipaḥ / (4.1) Par.?
nideśe dhṛtarāṣṭrasya yaḥ sthāsyati sa me suhṛt / (4.2) Par.?
viparītaśca me śatrur nirasyaśca bhavennaraḥ // (4.3) Par.?
paridṛṣṭeṣu cāhaḥsu putrāṇāṃ śrāddhakarmaṇi / (5.1) Par.?
dadātu rājā sarveṣāṃ yāvad asya cikīrṣitam // (5.2) Par.?
tataḥ sa rājā kauravyo dhṛtarāṣṭro mahāmanāḥ / (6.1) Par.?
brāhmaṇebhyo mahārhebhyo dadau vittānyanekaśaḥ // (6.2) Par.?
dharmarājaśca bhīmaśca savyasācī yamāvapi / (7.1) Par.?
tat sarvam anvavartanta dhṛtarāṣṭravyapekṣayā // (7.2) Par.?
kathaṃ nu rājā vṛddhaḥ san putraśokasamāhataḥ / (8.1) Par.?
śokam asmatkṛtaṃ prāpya na mriyeteti cintyate // (8.2) Par.?
yāvaddhi kurumukhyasya jīvatputrasya vai sukham / (9.1) Par.?
babhūva tad avāpnotu bhogāṃśceti vyavasthitāḥ // (9.2) Par.?
tataste sahitāḥ sarve bhrātaraḥ pañca pāṇḍavāḥ / (10.1) Par.?
tathāśīlāḥ samātasthur dhṛtarāṣṭrasya śāsane // (10.2) Par.?
dhṛtarāṣṭraśca tān vīrān vinītān vinaye sthitān / (11.1) Par.?
śiṣyavṛttau sthitānnityaṃ guruvat paryapaśyata // (11.2) Par.?
gāndhārī caiva putrāṇāṃ vividhaiḥ śrāddhakarmabhiḥ / (12.1) Par.?
ānṛṇyam agamat kāmān viprebhyaḥ pratipādya vai // (12.2) Par.?
evaṃ dharmabhṛtāṃ śreṣṭho dharmarājo yudhiṣṭhiraḥ / (13.1) Par.?
bhrātṛbhiḥ sahito dhīmān pūjayāmāsa taṃ nṛpam // (13.2) Par.?
Duration=0.07716178894043 secs.