Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Show parallels  Show headlines
Use dependency labeler
Chapter id: 4872
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
athāto nāsārogapratiṣedhaṃ vyākhyāsyāmaḥ / (1.1) Par.?
iti ha smāhur ātreyādayo maharṣayaḥ / (1.2) Par.?
sarveṣu pīnaseṣvādau nivātāgārago bhajet / (1.3) Par.?
snehanasvedavamanadhūmagaṇḍūṣadhāraṇam // (1.4) Par.?
vāso gurūṣṇaṃ śirasaḥ sughanaṃ pariveṣṭanam / (2.1) Par.?
laghvamlalavaṇaṃ snigdham uṣṇaṃ bhojanam adravam // (2.2) Par.?
dhanvamāṃsaguḍakṣīracaṇakatrikaṭūtkaṭam / (3.1) Par.?
yavagodhūmabhūyiṣṭhaṃ dadhidāḍimasārikam // (3.2) Par.?
bālamūlakajo yūṣaḥ kulatthotthaśca pūjitaḥ / (4.1) Par.?
kavoṣṇaṃ daśamūlāmbu jīrṇāṃ vā vāruṇīṃ pibet // (4.2) Par.?
jighreccorakatarkārīvacājājyupakuñcikāḥ / (5.1) Par.?
vyoṣatālīśacavikātintiḍīkāmlavetasam // (5.2) Par.?
sāgnyajāji dvipalikaṃ tvagelāpattrapādikam / (6.1) Par.?
jīrṇād guḍāt tulārdhena pakvena vaṭakīkṛtam // (6.2) Par.?
pīnasaśvāsakāsaghnaṃ rucisvarakaraṃ param / (7.1) Par.?
śatāhvātvagbalā mūlaṃ śyoṇākairaṇḍabilvajam // (7.2) Par.?
sāragvadhaṃ pibeddhūmaṃ vasājyamadanānvitam / (8.1) Par.?
athavā saghṛtān saktūn kṛtvā mallakasaṃpuṭe // (8.2) Par.?
tyajet snānaṃ śucaṃ krodhaṃ bhṛśaṃ śayyāṃ himaṃ jalam / (9.1) Par.?
pibed vātapratiśyāye sarpir vātaghnasādhitam // (9.2) Par.?
paṭupañcakasiddhaṃ vā vidāryādigaṇena vā / (10.1) Par.?
svedanasyādikāṃ kuryāt cikitsām arditoditām // (10.2) Par.?
pittaraktotthayoḥ peyaṃ sarpir madhurakaiḥ śṛtam / (11.1) Par.?
pariṣekān pradehāṃśca śītaiḥ kurvīta śītalān // (11.2) Par.?
dhavatvaktriphalāśyāmāśrīparṇīyaṣṭitilvakaiḥ / (12.1) Par.?
kṣīre daśaguṇe tailaṃ nāvanaṃ saniśaiḥ pacet // (12.2) Par.?
kaphaje laṅghanaṃ lepaḥ śiraso gaurasarṣapaiḥ / (13.1) Par.?
sakṣāraṃ vā ghṛtam pītvā vamet piṣṭaistu nāvanam // (13.2) Par.?
bastāmbunā paṭuvyoṣavellavatsakajīrakaiḥ / (14.1) Par.?
kaṭutīkṣṇair ghṛtair nasyaiḥ kavaḍaiḥ sarvajaṃ jayet // (14.2) Par.?
yakṣmakṛmikramaṃ kurvan yāpayed duṣṭapīnasam / (15.1) Par.?
vyoṣorubūkakṛmijiddārumādrīgadeṅgudam // (15.2) Par.?
vārtākabījaṃ trivṛtā siddhārthaḥ pūtimatsyakaḥ / (16.1) Par.?
agnimanthasya puṣpāṇi pīluśigruphalāni ca // (16.2) Par.?
aśvaviḍrasamūtrābhyāṃ hastimūtreṇa caikataḥ / (17.1) Par.?
kṣaumagarbhāṃ kṛtāṃ vartiṃ dhūmaṃ ghrāṇāsyataḥ pibet // (17.2) Par.?
kṣavathau puṭakākhye ca tīkṣṇaiḥ pradhamanaṃ hitam / (18.1) Par.?
śuṇṭhīkuṣṭhakaṇāvelladrākṣākalkakaṣāyavat // (18.2) Par.?
sādhitaṃ tailam ājyaṃ vā nasyaṃ kṣavapuṭapraṇut / (19.1) Par.?
nāsāśoṣe balātailaṃ pānādau bhojanaṃ rasaiḥ // (19.2) Par.?
snigdho dhūmastathā svedo nāsānāhe 'pyayaṃ vidhiḥ / (20.1) Par.?
pāke dīptau ca pittaghnaṃ tīkṣṇaṃ nasyādi saṃsrutau // (20.2) Par.?
kaphapīnasavat pūtināsāpīnasayoḥ kriyā / (21.1) Par.?
lākṣākarañjamaricavellahiṅgukaṇāguḍaiḥ // (21.2) Par.?
avimūtradrutair nasyaṃ kārayed vamane kṛte / (22.1) Par.?
śigrusiṃhīnikumbhānāṃ bījaiḥ savyoṣasaindhavaiḥ // (22.2) Par.?
savellasurasaistailaṃ nāvanaṃ paramaṃ hitam / (23.1) Par.?
pūyarakte nave kuryād raktapīnasavat kramam // (23.2) Par.?
atipravṛddhe nāḍīvad dagdheṣvarśo'rbudeṣu ca / (24.1) Par.?
nikumbhakumbhasindhūtthamanohvālakaṇāgnikaiḥ // (24.2) Par.?
kalkitair ghṛtamadhvaktāṃ ghrāṇe vartiṃ praveśayet / (25.1) Par.?
śigrvādināvanaṃ cātra pūtināsoditaṃ bhajet // (25.2) Par.?
Duration=0.097095966339111 secs.