Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): Alchemy

Show parallels  Show headlines
Use dependency labeler
Chapter id: 3770
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
vaikrāntamiti // (1) Par.?
vajravacchodhyamiti // (2) Par.?
yathā vajraṃ pūrvaṃ śodhitaṃ kulatthādikvāthena tathā vaikrāntamapi saṃśodhya paścānmārayedityabhiprāyaḥ // (3) Par.?
yataḥ / (4.1) Par.?
vaikrāntaṃ vajrabhedaṃ syāt / (4.2) Par.?
iti // (4.3) Par.?
keṣāṃcinmate caturvidhaṃ bhavati // (5) Par.?
vajram atra dvividhameva grāhyaṃ śreṣṭhatvāt hayamūtreṇa ghoṭakamūtreṇa // (6) Par.?
taptaṃ taptamiti ko'rthaḥ taptvāgnau saṃtāpya mūtre āvaped ityarthaḥ // (7) Par.?
evaṃ caturdaśavāraṃ yāvat kuryāt // (8) Par.?
tataḥ paścāt vaikrāntaṃ meṣadugdhaṃ tasya pañcāṅgaṃ tasya golakaṃ kṛtvā tatra vaikrāntaṃ melayitvā paścānmūṣāpuṭe saṃrudhyāgnau pacet // (9) Par.?
meṣadugdhaṃ meṣadugdhikā tasyāḥ pañcāṅgamityarthaḥ pañcāṅgaṃ tvakpatrapuṣpaphalamūlāni // (10) Par.?
evaṃ saptadhā kṛtvā bhasmatāṃ yāti // (11) Par.?
kecit tu meṣadugdhasyetyasya sthāne latāstūttaravāruṇyā iti paṭhanti tasmāt pañcāṅgaṃ laghvindravāruṇyā grāhyam // (12) Par.?
granthāntaradarśanācca / (13.1) Par.?
tathā hi / (13.2) Par.?
tataścottaravāruṇyā pañcāṅgaṃ golakaṃ kṣipet / (13.3) Par.?
ruddhvā mūṣāpuṭe paścātpaceduddhṛtya golakāt / (13.4) Par.?
kṣiptvā ruddhvā paceccaivaṃ saptadhā bhasmatāṃ nayet / (13.5) Par.?
iti // (13.6) Par.?
vajrasthāne niyojayediti tadvaikrāntaṃ tasya kārye niyojayedityabhiprāyaḥ // (14) Par.?
ata eva vaikrāntaṃ vajravacchodhyamiti kathitam // (15) Par.?
Duration=0.048123836517334 secs.