Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Show parallels  Show headlines
Use dependency labeler
Chapter id: 5248
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
jalabandhaṃ lakṣayati // (1) Par.?
śilātoyamukhaiḥ śilātoyacandratoyapramukhair jalaiḥ saha mardanādinā baddhaḥ pārado jalabaddha iti kīrtitaḥ // (2) Par.?
kalpokteti // (3) Par.?
pāradakalpoktaphaletyarthaḥ // (4) Par.?
etasya jalasya vistaro rasārṇave spaṣṭīkṛtaḥ // (5) Par.?
kṣiptaṃ jale bhavet kāṣṭhaṃ śilābhūtaṃ ca dṛśyate / (6.1) Par.?
bahirantaśca deveśi vedhakaṃ tat prakīrtitam // (6.2) Par.?
hiṅgulaṃ haritālaṃ ca gandhakaṃ ca manaḥśilā / (7.1) Par.?
eṣāṃ gandhāpahāraṃ yat kurute tacca vedhakam // (7.2) Par.?
Duration=0.015720129013062 secs.