Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): upanayana, initiation

Show parallels  Show headlines
Use dependency labeler
Chapter id: 14658
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
tata etā āhutīr juhoti / (1.1) Par.?
yā tiraścī nipadyase 'haṃ vidharaṇī iti / (1.2) Par.?
tāṃ tvā ghṛtasya dhārayā juhomi vaiśvakarmaṇīṃ svāhā / (1.3) Par.?
yānūcī nipadyase'haṃ saṃrādhanī iti / (1.4) Par.?
tāṃ tvā ghṛtasya dhārayāgnau saṃrādhanīṃ yaje svāhā / (1.5) Par.?
saṃrādhanyai devyai svāhā / (1.6) Par.?
prasādhanyai devyai svāhā / (1.7) Par.?
sadasaspatim adbhutaṃ priyam indrasya kāmyam / (1.8) Par.?
saniṃ medhām ayāsiṣaṃ svāhā / (1.9) Par.?
yukto vaha jātavedaḥ purastād agne viddhi karma kriyamāṇaṃ yathedam / (1.10) Par.?
tvaṃ bhiṣag bheṣajasyāsi kartā tvayā gā aśvān puruṣān sanema svāhā / (1.11) Par.?
āyurdā deva jarasaṃ gṛṇāno ghṛtapratīko ghṛtapṛṣṭho agne / (1.12) Par.?
ghṛtaṃ pibann amṛtaṃ cāru gavyaṃ piteva putraṃ jarase nayemaṃ svāheti // (1.13) Par.?
atha vāsaso 'ntān saṃmārṣṭi / (2.1) Par.?
yā akṛntannavayanyā atanvata yāśca devīr antān abhito 'dadanta / (2.2) Par.?
tās tvā devīr jarase saṃvyayantv āyuṣmān idaṃ paridhatsva vāsa iti // (2.3) Par.?
athainaṃ paridhāpayati / (3.1) Par.?
paridhatta dhatta vāsasainaṃ śatāyuṣaṃ kṛṇuta dīrghamāyuḥ / (3.2) Par.?
bṛhaspatiḥ prāyacchad vāsa etat somāya rājñe paridhātavā u / (3.3) Par.?
jarāṃ gacchāsi paridhatsva vāso bhavā kṛṣṭīṇām abhiśastipāvā // (3.4) Par.?
Duration=0.041604995727539 secs.