Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Show parallels  Show headlines
Use dependency labeler
Chapter id: 7259
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
skandhāvāraniveśah
vāstukapraśaste vāstuni nāyakavardhakimauhūrtikāḥ skandhāvāram vṛttaṃ dīrghaṃ caturaśraṃ vā bhūmivaśena vā caturdvāraṃ ṣaṭpathaṃ navasaṃsthānaṃ māpayeyuḥ khātavaprasāladvārāṭṭālakasampannaṃ bhaye sthāne ca // (1.1) Par.?
madhyamasyottare navabhāge rājavāstukaṃ dhanuḥśatāyāmam ardhavistāram paścimārdhe tasyāntaḥpuram // (2.1) Par.?
antarvaṃśikasainyaṃ cānte niviśeta // (3.1) Par.?
purastād upasthānam dakṣiṇataḥ kośaśāsanakāryakaraṇāni vāmato rājopavāhyānāṃ hastyaśvarathānāṃ sthānam // (4.1) Par.?
ato dhanuḥśatāntarāścatvāraḥ śakaṭamethīpratatistambhasālaparikṣepāḥ // (5.1) Par.?
prathame purastān mantripurohitau dakṣiṇataḥ koṣṭhāgāraṃ mahānasaṃ ca vāmataḥ kupyāyudhāgāram // (6.1) Par.?
dvitīye maulabhṛtānāṃ sthānam aśvarathānāṃ senāpateśca // (7.1) Par.?
tṛtīye hastinaḥ śreṇyaḥ praśāstā ca // (8.1) Par.?
caturthe viṣṭir nāyako mitrāmitrāṭavībalaṃ svapuruṣādhiṣṭhitam // (9.1) Par.?
vaṇijo rūpājīvāścānumahāpatham // (10.1) Par.?
bāhyato lubdhakaśvagaṇinaḥ satūryāgnayaḥ gūḍhāścārakṣāḥ // (11.1) Par.?
śatrūṇām āpāte kūpakūṭāvapātakaṇṭakinīśca sthāpayet // (12.1) Par.?
aṣṭādaśavargāṇām ārakṣaviparyāsaṃ kārayet // (13.1) Par.?
divāyāmaṃ ca kārayed apasarpajñānārtham // (14.1) Par.?
vivādasaurikasamājadyūtavāraṇaṃ ca kārayenmudrārakṣaṇaṃ ca // (15.1) Par.?
senānivṛttam āyudhīyam aśāsanaṃ śūnyapālo badhnīyāt // (16.1) Par.?
purastād adhvanaḥ samyakpraśāstā rakṣaṇāni ca / (17.1) Par.?
yāyād vardhakiviṣṭibhyām udakāni ca kārayet // (17.2) Par.?
Duration=0.05098295211792 secs.