Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): Yoga

Show parallels  Show headlines
Use dependency labeler
Chapter id: 7183
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
kiṃ pratyayasya cittaṃ smarati āhosvid viṣayasyeti // (1.1) Par.?
grāhyoparaktaḥ pratyayo grāhyagrahaṇobhayākāranirbhāsas tajjātīyakaṃ saṃskāram ārabhate // (2.1) Par.?
sa saṃskāraḥ svavyañjakāñjanas tadākārām eva grāhyagrahaṇobhayātmikāṃ smṛtiṃ janayati // (3.1) Par.?
tatra grahaṇākārapūrvā buddhiḥ // (4.1) Par.?
grāhyākārapūrvā smṛtiḥ // (5.1) Par.?
sā ca dvayī bhāvitasmartavyā ca abhāvitasmartavyā ca // (6.1) Par.?
svapne bhāvitasmartavyā // (7.1) Par.?
jāgratsamaye tv abhāvitasmartavyeti // (8.1) Par.?
sarvāścaitāḥ smṛtayaḥ pramāṇaviparyayavikalpanidrāsmṛtīnām anubhavāt prabhavanti // (9.1) Par.?
sarvāścaitā vṛttayaḥ sukhaduḥkhamohātmikāḥ // (10.1) Par.?
sukhaduḥkhamohāśca kleśeṣu vyākhyeyāḥ // (11.1) Par.?
sukhānuśayī rāgaḥ duḥkhānuśayī dveṣo mohaḥ punar avidyeti // (12.1) Par.?
etāḥ sarvā vṛttayo niroddhavyāḥ // (13.1) Par.?
āsāṃ nirodhe samprajñāto vā samādhir bhavaty asaṃprajñāto veti // (14.1) Par.?
athāsāṃ nirodhe ka upāya iti // (15.1) Par.?
Duration=0.034722089767456 secs.