Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): Viṣṇu, Vishnuism, worship

Show parallels  Show headlines
Use dependency labeler
Chapter id: 8210
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
hariruvāca / (1.1) Par.?
trailokyamohinīṃ vakṣye puruṣottamamukhyakām / (1.2) Par.?
pūjāmantrāñchrīdharādyān dharmakāmādidāyakān // (1.3) Par.?
oṃ hrīṃ śrīṃ klīṃ hrūṃ oṃ namaḥ / (2.1) Par.?
puruṣottama apratirūpa lakṣmīnivāsa jagatkṣobhaṇa sarvastrīhṛdayadāraṇa tribhuvanamadonmādanakara surāsuramanujasundarī janamanāṃsi tāpaya tāpaya śoṣaya śoṣaya māraya māraya stambhaya stambhaya drāvaya drāvaya ākarṣaya ākarṣaya paramasubhaga sarvasaubhāgyakara sarvakāmaprada amukaṃ hana hana cakreṇa gadayā khaḍgena sarvabāṇair bhinddhi bhinddhi pāśena kuṭṭa kuṭṭa aṅkuśena tāḍaya tāḍaya turu turu kiṃ tiṣṭhasi tāraya tāraya yāvatsamīhitaṃ me siddhaṃ bhavati hrīṃ phaṭ namaḥ // (2.2) Par.?
oṃ śrīṃ śrīdharāya trailokyamohanāya namaḥ / (3.1) Par.?
klīṃ puruṣottamāya trailokyamohanāya namaḥ // (3.2) Par.?
oṃ viṣṇave trailokyamohanāya namaḥ / (4.1) Par.?
oṃ śrīṃ klīṃ trailokyamohanāya viṣṇave namaḥ // (4.2) Par.?
trailokyamohanā mantrāḥ sarve sarvārthasādhakāḥ / (5.1) Par.?
sarve cintyā pṛthag vāpi vyāsātsaṃkṣepato 'thavā // (5.2) Par.?
āsanaṃ mūrtimantraṃ ca homādyaṅgaṣaḍaṅgakam / (6.1) Par.?
cakraṃ gadāṃ ca khaḍgaṃ ca musalaṃ śaṃmakhaśarṅgakam // (6.2) Par.?
śaraṃ pāśaṃ cāṅkuśaṃ ca lakṣmīgaruḍasaṃyutam / (7.1) Par.?
viṣvaksenaṃ vistarādvānaraḥ sarvamavāpnuyāt // (7.2) Par.?
iti śrīgāruḍe mahāpurāṇe pūrvakhaṇḍe prathamāṃśākhye ācārakāṇḍe trailokyamohinīpūjanavidhir nāmaikonatriṃśo 'dhyāyaḥ // (8.1) Par.?
Duration=0.038121938705444 secs.