Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Show parallels  Show headlines
Use dependency labeler
Chapter id: 14349
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
dāsapatnīr ahigopā atiṣṭhan niruddhā āpaḥ paṇineva gāvaḥ / (1.1) Par.?
apāṃ bilam apihitaṃ yad āsīd vṛtraṃ jaghanvāṁ apa tad vavāra // (1.2) Par.?
aśvyo vāro abhavas tad indra sṛke yat tvā pratyahan deva ekaḥ / (2.1) Par.?
ajayo gā ajayaḥ śūra somam avāsṛjaḥ sartave sapta sindhūn // (2.2) Par.?
nāsmai vidyun na tanyatuḥ siṣedha na yāṃ miham akirad dhrāduniṃ ca / (3.1) Par.?
indraś ca yad yuyudhāte ahiś cotāparībhyo maghavā vi jigye // (3.2) Par.?
aher yātāraṃ kam apaśya indra hṛdi yat te jaghnuṣo bhīr agacchat / (4.1) Par.?
nava ca yan navatiṃ ca sravantīḥ śyeno na bhīto ataro rajāṃsi // (4.2) Par.?
indro yāto avasitasya rājā śamasya ca śṛṅgiṇo vajrabāhuḥ / (5.1) Par.?
sed u rājā kṣayati carṣaṇīṇām arān na nemiḥ pari tā babhūva // (5.2) Par.?
Duration=0.029356002807617 secs.