Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): agnihotra

Show parallels  Show headlines
Use dependency labeler
Chapter id: 11700
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
sa hovāca prakur vārṣṇo bhūyiṣṭhaṃ śreṣṭhaṃ vittānām ity eva samrāḍ aham agnihotraṃ juhomi tasmād ahaṃ bhūyiṣṭhaṃ śreṣṭhaṃ vittānām asmi bhūyiṣṭhaṃ vāva me śreṣṭhaṃ vittānāṃ prajāyām antato bhaviteti // (1) Par.?
taṃ hovācāgniveśya kiṃ bhūyiṣṭhaṃ śreṣṭhaṃ vittānām iti // (2) Par.?
agnim upadiśann uvācedaṃ bhūyiṣṭhaṃ śreṣṭhaṃ vittānām ity ado bhūyiṣṭhaṃ śreṣṭhaṃ vittānām ity ādityaṃ so 'ham ado bhūyiṣṭhaṃ śreṣṭhaṃ vittānām asmin bhūyiṣṭhe śreṣṭhe vittānāṃ sāyaṃ juhomīdaṃ bhūyiṣṭhaṃ śreṣṭhaṃ vittānām amuṣmin bhūyiṣṭhe śreṣṭhe vittānāṃ prātar juhomy etāv eva mā tad gamayiṣyato yatra sarve kāmā etau me punarmṛtyum apajeṣyata iti // (3) Par.?
suhutaṃ devān rādhayānīti haiva praśaśaṃsa // (4) Par.?
atha hāparaṃ papraccha kathā bhagavas tvam agnihotraṃ juhoṣīti // (5) Par.?
sa hovāca priyo jānaśruteyas teja ity eva samrāḍ aham agnihotraṃ juhomi tasmād ahaṃ tejo 'smi tejo vāva me prajāyām antato bhaviteti // (6) Par.?
taṃ hovāca kāṇḍvīya kiṃ teja iti // (7) Par.?
agnim upadiśann uvācedaṃ teja ity adas teja ity ādityaṃ so 'ham adas tejo 'smiṃs tejasi sāyaṃ juhomīdaṃ tejo 'muṣmiṃs tejasi prātar juhomy etāv eva mā tad gamayiṣyato yatra sarve kāmā etau me punarmṛtyum apajeṣyata iti // (8) Par.?
suhutaṃ devān rādhayāni iti haiva praśaśaṃsa // (9) Par.?
atha hāparaṃ papraccha kathā bhagavas tvam agnihotraṃ juhoṣīti // (10) Par.?
Duration=0.031984090805054 secs.