Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): Cyavana, rejuvenation

Show parallels  Show headlines
Use dependency labeler
Chapter id: 12185
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
tāsu cyāvanam // (1) Par.?
cyavano vai bhārgavo vāstupasya brāhmaṇam avet // (2) Par.?
sa putrān abravīd vāstupasya vai brāhmaṇaṃ veda // (3) Par.?
taṃ mā vāstau nidhāya triḥ punaḥprayāṇaṃ prayāteti // (4) Par.?
te 'bruvan na śakṣyāma ākrośanavanto bhaviṣyāmaḥ // (5) Par.?
pitaram ahāsiṣur iti no vakṣyantīti // (6) Par.?
neti hovāca tena vai yūyaṃ vasīyāṃso bhaviṣyatha teno eva mama punaryuvatāyā āśā // (7) Par.?
hitvaiva mā prayāteti tān ajñāpayat // (8) Par.?
taṃ sarasvatyai śaiśave nidhāya triḥ punaḥprayāṇaṃ prāyan // (9) Par.?
so 'kāmayata vāstau hīnaḥ punar yuvā syāṃ kumārīṃ jāyāṃ vindeya sahasreṇa yajeyeti // (10) Par.?
sa etat sāmāpaśyat // (11) Par.?
tenāstuta // (12) Par.?
Duration=0.033508062362671 secs.