Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): Sacrifice, yajña

Show parallels  Show headlines
Use dependency labeler
Chapter id: 12827
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
I 9,8(1)
devāś ca vā asurāś cāspardhanta // (1) Par.?
te vai samāvad eva yajñe kurvāṇā āyan // (2) Par.?
yad eva devā akurvata tad asurā akurvata // (3) Par.?
tena vyāvṛtam agacchan // (4) Par.?
te devā abruvann etemaṃ yajñaṃ tira upary asurebhyas taṃsyāmahā iti // (5) Par.?
tam etāvañśa ādāyodakrāman // (6) Par.?
agnir yajurbhiḥ savitā stomair indra ukthāmadair bṛhaspatiś chandobhir iti // (7) Par.?
taṃ tira upary asurebhyo 'tanvata // (8) Par.?
tam eṣāṃ yajñam asurā nānvavāyan // (9) Par.?
tena vā enān apānudanta // (10) Par.?
tato devā abhavan parāsurāḥ // (11) Par.?
tad ya evaṃ veda tira upari bhrātṛvyād yajñaṃ tanute // (12) Par.?
bhavaty ātmanā // (13) Par.?
parāsya bhrātṛvyo bhavati // (14) Par.?
etair eva juhuyāt samṛtayajñe // (15) Par.?
caturbhiścaturbhir anvākśāyaṃ purastāt prātaranuvākasya // (16) Par.?
etāvān vai yajñaḥ // (17) Par.?
yāvān eva yajñas taṃ vṛṅkte // (18) Par.?
sayajño bhavati // (19) Par.?
ayajñā itare // (20) Par.?
etair eva juhuyāt purastād dīkṣāyāḥ // (21) Par.?
eṣā vai pratyakṣaṃ dīkṣā // (22) Par.?
tām evālabdha // (23) Par.?
etair eva juhuyāt purastād dvādaśāhasya // (24) Par.?
eṣa vai pratyakṣaṃ dvādaśāhaḥ // (25) Par.?
tam evālabdha // (26) Par.?
etair evātithyam abhimṛśet // (27) Par.?
yajñenaiva yajñam ālabdha // (28) Par.?
I 9,8(2) Die Patnī-Sprche
dakṣiṇato vai devān asurā yajñam ajayan // (29) Par.?
ta udañcaḥ patnībhiḥ sahāgnīdhraṃ prāviśan // (30) Par.?
tān patnībhiḥ saha prakśāya jihriyato 'surā apāvartanta // (31) Par.?
tāṃs tata evānūtthāyājayan // (32) Par.?
tato devā abhavan parāsurāḥ // (33) Par.?
tad ya evaṃ veda bhavaty ātmanā // (34) Par.?
parāsya bhrātṛvyo bhavati // (35) Par.?
nāsya bhrātṛvyo gṛhān na paśūn abhyārohati // (36) Par.?
abhi bhrātṛvyasya gṛhān abhi paśūn ārohati ya evaṃ veda // (37) Par.?
etāny evāgnīdhe 'nubrūyāt // (38) Par.?
agnīd vai pātnīvatasya yajati // (39) Par.?
tṛptā patnī reto dhatte // (40) Par.?
pra prajayā ca paśubhiś ca prajāyate // (41) Par.?
etair eva juhuyād antarā tvaṣṭāraṃ ca patnīś ca saṃvatsaraṃ prajākāmaḥ // (42) Par.?
mithunaṃ vai tvaṣṭā ca patnīś ca // (43) Par.?
tvaṣṭāraṃ vā etan mithune 'pyasrāṭ prajananāya // (44) Par.?
tan mithunam // (45) Par.?
tasmād eva mithunād yajamānaḥ prajayā ca paśubhiś ca prajāyate // (46) Par.?
vindate prajām // (47) Par.?
āsya vīro jāyate // (48) Par.?
yadi saṃvatsaraṃ juhvan na vinden nādṛtyam // (49) Par.?
Duration=0.15961313247681 secs.