Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): sautrāmaṇī

Show parallels  Show headlines
Use dependency labeler
Chapter id: 15742
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
tryahe purastāt sīsena klībācchaṣpāṇi krītvā kṣaume vāsasy upanahya nidhāya sautrāmaṇyās tantraṃ prakramayati // (1.1) Par.?
tasyā nirūḍhapaśubandhavat kalpaḥ // (2.1) Par.?
agnīn anvādhāya vedaṃ kṛtvāgnīn paristīrya pāṇiprakṣālanādi karma pratipadyate // (3.1) Par.?
yathārthaṃ pātrāṇi prayunakti / (4.1) Par.?
sthālīṃ kapālānāṃ sthāne // (4.2) Par.?
nirvapaṇakāle 'śvibhyāṃ sarasvatyā indrāya sutrāmṇe prabhūtān vrīhīn nirvapati // (5.1) Par.?
vyākhyātaś carukalpaḥ // (6.1) Par.?
śrapayitvāgreṇa gārhapatyam avaṭaṃ khātvā tasmin surāyāḥ kalpena surāṃ saṃdadhāti // (7.1) Par.?
parisrud bhavati // (8.1) Par.?
svādvīṃ tvā svāduneti śaṣpaiḥ surāṃ saṃsṛjati // (9.1) Par.?
tisro rātrīḥ saṃsṛṣṭā vasati // (10.1) Par.?
ekayūpaṃ chinatti // (11.1) Par.?
na vedaṃ karoti // (12.1) Par.?
purastāt kṛtenārthān kurute // (13.1) Par.?
saumikyā veditṛtīye yajata iti vijñāyate // (14.1) Par.?
uttaravedyāṃ kriyamāṇāyāṃ pratiprasthātā cātvālāt purīṣam āhṛtya dakṣiṇenottaravediṃ kharaṃ kṛtvāgreṇānvāhāryapacanaṃ surāgrahārthaṃ dvitīyaṃ kharaṃ karoti // (15.1) Par.?
agnau praṇīyamāne pratiprasthātā dakṣiṇāgner agnim āhṛtya dakṣiṇenottaravediṃ khare nyupyopasamādadhāti // (16.1) Par.?
pātrasaṃsādanakāle 'śvibhyāṃ sarasvatyā indrāya sutrāmṇe trīṇi pātrāṇi prayunakti / (17.1) Par.?
sataṃ vālasrāvaṃ śyenapattraṃ śrapaṇāni ca // (17.2) Par.?
prāk paśūpākaraṇāt kṛtvodbhidya surāṃ brāhmaṇasya mūrdhan khare vā sādayitvā punātu te parisrutam iti vālamayena pavitreṇa surāṃ pāvayati // (18.1) Par.?
prāṅ somo atidruta iti somavāminaḥ / (19.1) Par.?
pratyaṅ somo atidruta iti somātipavitasya // (19.2) Par.?
pūtāṃ yathāyatanaṃ sādayitvaikayūpe paśūn upākaroti // (20.1) Par.?
Duration=0.04867696762085 secs.