Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Show parallels  Show headlines
Use dependency labeler
Chapter id: 13269
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
tau ha bibhikṣe / (1.1) Par.?
taṃ ha nādadrāte ko vā ko veti manyamānau // (1.2) Par.?
tau hopajagau mahātmanaś caturo deva ekaḥ kaḥ sa jagāra bhuvanasya gopāḥ / (2.1) Par.?
taṃ kāpeya na vijānanty eke 'bhipratārin bahudhā niviṣṭam iti // (2.2) Par.?
sa hovācābhipratārīmaṃ vāva prapadya pratibrūhīti / (3.1) Par.?
tvayā vā ayam pratyucya iti // (3.2) Par.?
taṃ ha pratyuvācātmā devānām uta martyānāṃ hiraṇyadanto rapaso na sūnuḥ / (4.1) Par.?
mahāntam asya mahimānam āhur anadyamāno yad adantam attīti // (4.2) Par.?
mahātmanaś caturo deva eka iti / (5.1) Par.?
vāg vā agniḥ / (5.2) Par.?
sa mahātmā devaḥ / (5.3) Par.?
sa yatra svapiti tad vācam prāṇo girati // (5.4) Par.?
manaś candramāḥ sa mahātmā devaḥ / (6.1) Par.?
sa yatra svapiti tan manaḥ prāṇo girati // (6.2) Par.?
cakṣur ādityaḥ sa mahātmā devaḥ / (7.1) Par.?
sa yatra svapiti tac cakṣuḥ prāṇo girati // (7.2) Par.?
śrotraṃ diśas tā mahātmāno devāḥ / (8.1) Par.?
sa yatra svapiti tacchrotram prāṇo girati // (8.2) Par.?
tad yan mahātmanaś caturo deva eka ity etaddha tat // (9.1) Par.?
kaḥ sa jagāreti / (10.1) Par.?
prajāpatir vai kaḥ / (10.2) Par.?
sa haitaj jagāra // (10.3) Par.?
bhuvanasya gopā iti / (11.1) Par.?
sa u vāva bhuvanasya gopāḥ // (11.2) Par.?
taṃ kāpeya na vijānanty eka iti / (12.1) Par.?
na hy etam eke vijānanti // (12.2) Par.?
abhipratārin bahudhā niviṣṭam iti / (13.1) Par.?
bahudhā hy evaiṣa niviṣṭo yat prāṇaḥ // (13.2) Par.?
ātmā devānām uta martyānām iti / (14.1) Par.?
ātmā hy eṣa devānām uta martyānām // (14.2) Par.?
hiraṇyadanto rapaso na sūnur iti / (15.1) Par.?
na hy eṣa sūnuḥ / (15.2) Par.?
sūnurūpo hy eṣa san na sūnuḥ // (15.3) Par.?
mahāntam asya mahimānam āhur iti / (16.1) Par.?
mahāntaṃ hy etasya mahimānam āhuḥ // (16.2) Par.?
anadyamāno yad adantam attīti / (17.1) Par.?
anadyamāno hy eṣo 'dantam atti // (17.2) Par.?
Duration=0.068351030349731 secs.