Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): kāmyapaśubandha, kāmya paśu, kāmyeṣṭi

Show parallels  Show headlines
Use dependency labeler
Chapter id: 14683
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
apratiṣṭhāṃ vā ete gacchanti / (1.1) Par.?
yeṣāṃ saṃvatsare 'nāpte 'tha / (1.2) Par.?
ekādaśiny āpyate / (1.3) Par.?
vaiṣṇavaṃ vāmanam ālabhante / (1.4) Par.?
yajño vai viṣṇuḥ / (1.5) Par.?
yajñam evālabhante pratiṣṭhityai / (1.6) Par.?
aindrāgnam ālabhante / (1.7) Par.?
indrāgnī vai devānām ayātayāmānau / (1.8) Par.?
ye eva devate ayātayāmnī / (1.9) Par.?
te evālabhante // (1.10) Par.?
vaiśvadevam ālabhante / (2.1) Par.?
devatā evāvarundhate / (2.2) Par.?
dyāvāpṛthivyāṃ dhenum ālabhante / (2.3) Par.?
dyāvāpṛthivyor eva pratitiṣṭhanti / (2.4) Par.?
vāyavyaṃ vatsam ālabhante / (2.5) Par.?
vāyur evaibhyo yathāyatanād devatā avarundhe / (2.6) Par.?
ādityām aviṃ vaśām ālabhante / (2.7) Par.?
iyaṃ vā aditiḥ / (2.8) Par.?
asyām eva pratitiṣṭhanti / (2.9) Par.?
maitrāvaruṇīm ālabhante // (2.10) Par.?
mitreṇaiva yajñasya sviṣṭaṃ śamayanti / (3.1) Par.?
varuṇena duriṣṭam / (3.2) Par.?
prājāpatyaṃ tūparaṃ mahāvrata ālabhante / (3.3) Par.?
prājāpatyo 'tigrāhyo gṛhyate / (3.4) Par.?
ahar eva rūpeṇa samardhayanti / (3.5) Par.?
atho ahna evaiṣa balir hriyate / (3.6) Par.?
āgneyam ālabhante prati prajñātyai / (3.7) Par.?
ajapetvān vā ete pūrvair māsair avarundhate / (3.8) Par.?
yad ete gavyāḥ paśava ālabhyante / (3.9) Par.?
ubhayeṣāṃ paśūnām avaruddhyai // (3.10) Par.?
yad atiriktām ekādaśinīm ālabheran / (4.1) Par.?
apriyaṃ bhrātṛvyam abhyatiricyeta / (4.2) Par.?
yad dvaudvau paśū samasyeyuḥ / (4.3) Par.?
kanīya āyuḥ kurvīran / (4.4) Par.?
yad ete brāhmaṇavantaḥ paśava ālabhyante / (4.5) Par.?
nāpriyaṃ bhrātṛvyam abhyatiricyate / (4.6) Par.?
na kanīya āyuḥ kurvate // (4.7) Par.?
Duration=0.075382947921753 secs.