Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): agniṣṭoma

Show parallels  Show headlines
Use dependency labeler
Chapter id: 14022
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
marutaḥ potrād iti prathamottamābhyāṃ potā / (1.1) Par.?
dvitīyayāgnīdhraḥ / (1.2) Par.?
tṛtīyayā brāhmaṇācchaṃsī // (1.3) Par.?
yajamāno 'tipreṣyati hotar etad yajeti // (2.1) Par.?
nānuvaṣaṭkurvanti // (3.1) Par.?
tatra ślokaḥ / (4.1) Par.?
dvidevatyān ṛtuyājān yaś ca pātnīvato grahaḥ / (4.2) Par.?
ādityagrahasāvitrau tān sma mānuvaṣaṭkṛthāḥ / (4.3) Par.?
iti // (4.4) Par.?
ṛtuhomān / (5.1) Par.?
aindraṃ mārutaṃ tvāṣṭram āgneyam aindraṃ maitrāvaruṇaṃ caturo drāviṇodasān āśvinaṃ gārhapatyam // (5.2) Par.?
ṛtupātre bhakṣayanti limpanti vāvajighranti vā ko 'si yaśo 'si yaśodā asi yaśo mayi dhehīti // (6.1) Par.?
nārāśaṃsāṃs tūṣṇīṃ pratigṛhya bhakṣayanti narāśaṃsapītasya deva soma te nṛbhiḥ ṣṭutasya matividaḥ / (7.1) Par.?
ūmaiḥ pitṛbhir bhakṣitasyopahūtasyopahūto bhakṣayāmīti // (7.2) Par.?
ūrvair iti mādhyaṃdine / (8.1) Par.?
kāvyair iti tṛtīyasavane // (8.2) Par.?
mano nv āhvāmahīti mana upāhvayante // (9.1) Par.?
pañcakṛtvo nārāśaṃsān bhakṣayanti // (10.1) Par.?
tatra ślokaḥ / (11.1) Par.?
pañcaiva kṛtvaś camasān nārāśaṃseṣu bhakṣayet / (11.2) Par.?
hotuḥ pūrveṣu śastreṣu yāni prāg āgnimārutād iti // (11.3) Par.?
ājyaśastrād aindrāgnam // (12.1) Par.?
hotre praugastotrāya prasauti pretir asi dharmaṇe tvā dharmaṃ jinva / (13.1) Par.?
maitrāvaruṇāyānvitir asi dive tvā divaṃ jinva / (13.2) Par.?
brāhmaṇācchaṃsine saṃdhir asy antarikṣāya tvāntarikṣaṃ jinva / (13.3) Par.?
acchāvākāya pratidhir asi pṛthivyai tvā pṛthivīṃ jinveti // (13.4) Par.?
praugaśastrād vaiśvadevam / (14.1) Par.?
maitrāvaruṇasya maitrāvaruṇam / (14.2) Par.?
brāhmaṇācchaṃsina aindram / (14.3) Par.?
acchāvākasyaindrāgnam // (14.4) Par.?
brāhmaṇācchaṃsy uttamāt pratīhārāt trir hiṃkṛtya śaṃsāvom ity adhvaryum āhvayate // (15.1) Par.?
ahiṅkāram anurūpāyokthamukhāya paridhānīyāyai / (16.1) Par.?
pragāthāya ca mādhyaṃdine // (16.2) Par.?
yonaya eke // (17.1) Par.?
adhvaryo śaṃsāvom iti stotriyāyādhvaryo śaṃśaṃsāvom iti tṛtīyasavane // (18.1) Par.?
āhāveṣu śaṃsāvo daivety adhvaryuḥ pratigṛṇāti // (19.1) Par.?
othāmo daivety avasāne / (20.1) Par.?
omothāmo daiveti praṇave / (20.2) Par.?
om iti śastrānte // (20.3) Par.?
ukthapratigaram āha / (21.1) Par.?
ukthasaṃpatsu om ukthaśā ukthaśā yajokthaśā iti / (21.2) Par.?
sāmnā śastram upasaṃtanoti / (21.3) Par.?
ardharcaśo mandrayā vācā / (21.4) Par.?
balīyasyā mādhyaṃdine / (21.5) Par.?
baliṣṭhatamayā tṛtīyasavane / (21.6) Par.?
uttariṇyottariṇyotsahed ā samāpanāt // (21.7) Par.?
Duration=0.072729110717773 secs.