Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): darśapūrṇamāsa iṣṭi, full-moon sacrifice

Show parallels  Show headlines
Use dependency labeler
Chapter id: 16407
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
na mṛnmayenāpidadhyāt / (1.1) Par.?
yadi mṛnmayenāpidadhyāt tṛṇaṃ kāṣṭhaṃ vāntardhāyāpidadhyāt // (1.2) Par.?
apidhāyānadhaḥ sādayati viṣṇo havyaṃ rakṣasveti // (2.1) Par.?
tathaiva rātrau prātardohāya vatsān apākaroti // (3.1) Par.?
api vāparāhṇa evobhayor dohayor vatsān apākuryāt // (4.1) Par.?
upadhāya kapālāni sāyaṃdohavat prātardohaṃ dohayati // (5.1) Par.?
etāvan nānā / (6.1) Par.?
udagagraṃ pavitraṃ nidadhāti // (6.2) Par.?
nātanakti // (7.1) Par.?
nāsomayājī saṃnayed iti vijñāyate // (8.1) Par.?
saṃnayed ity ekeṣām // (9.1) Par.?
aindram eke sāṃnāyyaṃ samāmananti māhendram eke // (10.1) Par.?
ta ete mahendrayājinaḥ śuśruvān grāmaṇī rājanya aurvo gautamo bhāradvājaḥ // (11.1) Par.?
ta ādita evāgnīn ādhāya mahendraṃ yajeran // (12.1) Par.?
athetara indrayājinaḥ // (13.1) Par.?
sa ya indrayājī mahendraṃ yiyakṣeta saṃvatsaram indram iṣṭvāgnaye vratapataye puroḍāśam aṣṭākapālaṃ nirvapet // (14.1) Par.?
tato 'dhi kāmaṃ mahendraṃ yajeteti vijñāyate // (15.1) Par.?
tasmād yaḥ kaścana someneṣṭvā mahendraṃ yajeteti vijñāyate // (16.1) Par.?
Duration=0.030055999755859 secs.