Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): against kṛtyās

Show parallels  Show headlines
Use dependency labeler
Chapter id: 13261
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
Um die Behexung auf den Urheber zurckzuwenden
dūṣyā dūṣir asīti srāktyaṃ badhnāti // (1) Par.?
purastād agneḥ piśaṅgaṃ gāṃ kārayati // (2) Par.?
paścād agner lohitājam // (3) Par.?
yūṣapiśitārtham // (4) Par.?
mantroktāḥ // (5) Par.?
vāśākāmpīlasitīvārasadaṃpuṣpā avadhāya // (6) Par.?
dūṣyā dūṣir asi ye purastād īśānāṃ tvā samaṃ jyotir uto asy abandhukṛt suparṇas tvā yāṃ te cakrur ayaṃ pratisaro yāṃ kalpayantīti mahāśāntim āvapate // (7) Par.?
niśyavamucyoṣṇīṣyagrataḥ prokṣan vrajati // (8) Par.?
yatāyai yatāyai śāntāyai śāntivāyai bhadrāyai bhadrāvati syonāyai śagmāyai śivāyai sumaṅgali prajāvati suśīme 'haṃ vāmābhūr iti // (9) Par.?
abhāvād apavidhyati // (10) Par.?
kṛtyayāmitracakṣuṣā samīkṣan kṛtavyadhanīty avaliptaṃ kṛtyayā vidhyati // (11) Par.?
uktāvalekhanī // (12) Par.?
dūṣyā dūṣir asīti darvyā triḥ sārūpavatsenāpodakena mathitena gulphān pariṣiñcati // (13) Par.?
śakalenāvasicya yūṣapiśitānyāśayati // (14) Par.?
yaṣṭibhiścarma pinahya praiṣakṛt parikramya bandhān muñcati saṃdaṃśena // (15) Par.?
anyatpārśvīṃ saṃveśayati // (16) Par.?
śakalenoktam // (17) Par.?
abhyakteti navanītena mantroktam // (18) Par.?
darbharajjvā saṃnahyottiṣṭhaivety utthāpayati // (19) Par.?
savyena dīpaṃ dakṣiṇenodakālābvādāya vāgyatāḥ // (20) Par.?
praiṣakṛd agrataḥ // (21) Par.?
anāvṛtam // (22) Par.?
agoṣpadam // (23) Par.?
anudakakhātam // (24) Par.?
dakṣiṇāpravaṇe vā svayaṃdīrṇe vā svakṛte veriṇe 'nyāśāyāṃ vā nidadhāti // (25) Par.?
alābunā dīpam avasicya yathā sūrya ity āvṛtyāvrajati // (26) Par.?
tiṣṭhaṃstiṣṭhantīṃ mahāśāntim uccair abhinigadati // (27) Par.?
marmāṇi samprokṣante // (28) Par.?
kṛṣṇasīreṇa karṣati // (29) Par.?
adhi sīrebhyo daśa dakṣiṇā // (30) Par.?
abhicāradeśā mantreṣu vijñāyante tāni marmāṇi // (31) Par.?
Duration=0.077667951583862 secs.