Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): agnyādhāna, agnyādheya

Show parallels  Show headlines
Use dependency labeler
Chapter id: 14383
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
tathā caiva samīkṣaṇam // (1) Par.?
āganma vṛtrahantamam asmabhyaṃ vasuvittamam / (2.1) Par.?
agne saṃrāḍ abhi dyumnam abhi saha ā yacchasva / (2.2) Par.?
śaṃsya paśūn me 'jugupas tān me pāhy eva daivān mā bhayād ajugupas tasmān mā pāhy evety āhavanīyam // (2.3) Par.?
tṛṇāpacayanaṃ samidādhānaṃ ca sarveṣu // (3) Par.?
ayam agniḥ purīṣyo rayimān puṣṭivardhanaḥ / (4.1) Par.?
agne purīṣyābhi dyumnam abhi saha ā yacchasva / (4.2) Par.?
atharya pituṃ me 'jugupas taṃ me pāhyeva pitryān mā bhayād ajugupas tasmān mā pāhy evety anvāhāryapacanam // (4.3) Par.?
ayam agnir gṛhapatir gārhapatyāt prajāyā vasuvittamaḥ / (5.1) Par.?
agne gṛhapate 'bhi dyumnam abhi saha ā yacchasva / (5.2) Par.?
narya prajāṃ me 'jugupas tāṃ me pāhy eva mānuṣān mā bhayād ajugupas tasmān mā pāhy eveti gārhapatyam // (5.3) Par.?
vyaveto 'gnīn pravasati // (6) Par.?
tena caiva utsṛjyate // (7) Par.?
Duration=0.027693033218384 secs.