Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): Soma sacrifice

Show parallels  Show headlines
Use dependency labeler
Chapter id: 15088
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
ātithyām iṣṭiṃ nirvapante // (1) Par.?
tāṃ ced anavahṛte rājani nirvaperan brāhmaṇaṃ rājani samādiśya tatra gatvāsīta // (2) Par.?
tasyāṃ saṃsthitāyāṃ tānūnaptram ājyam avamṛśanto japeyur havir asi vaiśvānaram anādhṛṣṭam anādhṛṣyaṃ devānāmojo 'nabhiśastyam abhiśastipā anabhiśastenyam añjasā satyam upageṣaṃ suvite mādhā iti // (3) Par.?
apa upaspṛśyādhvaryuṇokto rājānaṃ visraṃbhavet // (4) Par.?
taṃ hiraṇyam antardhāyābhimṛśeyur aṃśur aṃśuṣ ṭe deva / (5.1) Par.?
somāpyāyatām indrāyaikadhanavide / (5.2) Par.?
ā tubhyam indraḥ pyāyatām ā tvam indrāya pyāyasva / (5.3) Par.?
āpyāyayāsmānt sakhīn sanyā medhayā / (5.4) Par.?
svasti te deva soma sutyām udṛcam aśīyeti // (5.5) Par.?
kāśamaye prastare nihnuvīran dakṣiṇān pāṇīn uttānān kṛtvā savyān nīcaḥ / (6.1) Par.?
eṣṭā rāya eṣṭā vāmāni preṣe bhagāyartam ṛtavādibhyo namo dive namaḥ pṛthivyā iti // (6.2) Par.?
subrahmaṇyāsvāhūyamānāsu dakṣiṇotkramya tiṣṭhed dīkṣitaś cet // (7) Par.?
āhūtāsu yathārthaṃ syāt // (8) Par.?
upasad iṣṭir ata ūrdhvaṃ tasyāṃ tathaivābhimarśananihnavane // (9) Par.?
savyā aparāhna uttānāḥ syur dakṣiṇā nyañcaḥ // (10) Par.?
sruveṇopasaddhome hute vidyāt saṃsthiteti // (11) Par.?
tasyā gharmaḥ pravargyavati pūrvaḥ // (12) Par.?
Duration=0.051231145858765 secs.