Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): Pashupata Shaivism

Show parallels  Show headlines
Use dependency labeler
Chapter id: 923
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
tatra bhaikṣyavat prasiddhaṃ māṃsam // (1) Par.?
yasya māhiṣavārāhādīnām anyatamaṃ yat prāpyate tat khalu hiṃsāsteyarahitatvāt // (2) Par.?
lavaṇena vā // (3) Par.?
atra lavaṇaṃ nāma saindhavasauvarcalādyaṃ māṃsavat prasiddham // (4) Par.?
tad etan māṃsasamasaṃsṛṣṭaṃ vā bhaikṣyavidhinā prāptam // (5) Par.?
aduṣyam akutsitam agarhitamityarthaḥ // (6) Par.?
vā vikalpe // (7) Par.?
māṃsena vā lavaṇena vā ubhābhyāmapi sākṣādvā aduṣyam ityarthaḥ // (8) Par.?
āha bhaikṣyālābhakāle aparyāptikāle vā kimanena kartavyam // (9) Par.?
taducyate apaḥ pītvā stheyam // (10) Par.?
yasmādāha // (11) Par.?
Duration=0.018615007400513 secs.