Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): Pashupata Shaivism

Show parallels  Show headlines
Use dependency labeler
Chapter id: 924
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
atra āṇ āpaḥ āpaḥ // (1) Par.?
āṅ iti atra saṃvṛtaparipūtādimaryādām adhikurute kṛtānnotsṛṣṭavad apadāntaritatvāt // (2) Par.?
dvitīyāsthāne prathamā draṣṭavyā // (3) Par.?
āpo'tra lokādiprasiddhāḥ // (4) Par.?
tṛṇādivyāvṛttam udakamityarthaḥ // (5) Par.?
vā vibhāge // (6) Par.?
anyad bhaikṣyam anyā āpa iti // (7) Par.?
apiśabdaḥ sambhāvane // (8) Par.?
apy apaḥ pītvā stheyaṃ na tu śāstravyapetena krameṇa vṛttyarjanaṃ kartavyamityarthaḥ // (9) Par.?
yathā itiśabdaḥ samānārthe // (10) Par.?
yathā bhaikṣyopadeśaṃ kṛtvā yogakarmaṇyudyamaḥ kartavya iti vyākhyātaṃ tathā apaḥ pītveti // (11) Par.?
kālo'tra dvividhaḥ alābhakālaḥ aparyāptikālaśca // (12) Par.?
tatra yadā grāmaṃ nagaraṃ vā kṛtsnamaṭitvā na kiṃcidāsādayati saḥ alābhakālaḥ aparyāptikālo nāma yadā bhikṣāṃ bhikṣādvayaṃ vā āsādayati tadā apaḥ pītvāpi stheyam // (13) Par.?
āha evaṃ sthitena kimanena kartavyam // (14) Par.?
taducyate upayoktavyam // (15) Par.?
yasmādāha aśnīyādanupūrvaśaḥ iti // (16) Par.?
aśnīyāditi yogakriyānuparodhenāhāralāghavamaryādām adhikurute // (17) Par.?
aśa bhojane // (18) Par.?
aśnīyādanupūrvaśaḥ // (19) Par.?
anu pṛṣṭhakarmakriyāyām // (20) Par.?
anupūrvaśa iti atikrāntāpekṣaṇe prakāravacane ca // (21) Par.?
yathāpūrvaṃ grāmādi praviśya bhaikṣyārjanaṃ kṛtvālābhakāle aparyāptikāle vā tadanu paścād apaḥ pītvā stheyamiti kṛtvā bhagavatā etaduktam aśnīyādanupūrvaśa iti // (22) Par.?
atra śloko nirvacanaḥ // (23) Par.?
āha śūnyāgāraguhāvasthasyendriyajayena vartato'sya balaṃ kiṃ cintyate kimakaluṣatvameva // (24) Par.?
taducyate na // (25) Par.?
yasmādāha // (26) Par.?
Duration=0.044289112091064 secs.