Occurrences

Aitareyabrāhmaṇa
Atharvaveda (Śaunaka)
Gopathabrāhmaṇa
Jaiminīyabrāhmaṇa
Kauṣītakibrāhmaṇa
Taittirīyasaṃhitā
Śatapathabrāhmaṇa
Śāṅkhāyanagṛhyasūtra
Avadānaśataka
Aṣṭasāhasrikā
Buddhacarita
Carakasaṃhitā
Mahābhārata
Rāmāyaṇa
Saundarānanda
Saṅghabhedavastu
Bṛhatkathāślokasaṃgraha
Daśakumāracarita
Divyāvadāna
Harivaṃśa
Kūrmapurāṇa
Liṅgapurāṇa
Matsyapurāṇa
Tantrākhyāyikā
Viṣṇupurāṇa
Aṣṭāvakragīta
Bhāgavatapurāṇa
Bhāratamañjarī
Garuḍapurāṇa
Gītagovinda
Hitopadeśa
Kathāsaritsāgara
Narmamālā
Skandapurāṇa
Śukasaptati
Gokarṇapurāṇasāraḥ
Saddharmapuṇḍarīkasūtra
Skandapurāṇa (Revākhaṇḍa)

Aitareyabrāhmaṇa
AB, 1, 18, 1.0 yajño vai devebhya udakrāman na vo 'ham annam bhaviṣyāmīti neti devā abruvann annam eva no bhaviṣyasīti taṃ devā vimethire sa haibhyo vihṛto na prababhūva te hocur devā na vai na itthaṃ vihṛto 'lam bhaviṣyati hantemaṃ yajñaṃ saṃbharāmeti tatheti taṃ saṃjabhruḥ //
Atharvaveda (Śaunaka)
AVŚ, 11, 3, 33.2 badhiro bhaviṣyasīty enam āha /
AVŚ, 11, 3, 34.2 andho bhaviṣyasīty enam āha /
AVŚ, 11, 3, 45.2 srāmo bhaviṣyasīty enam āha /
AVŚ, 11, 3, 46.2 bahucārī bhaviṣyasīty enam āha /
AVŚ, 11, 4, 26.1 prāṇa mā mat paryāvṛto na mad anyo bhaviṣyasi /
Gopathabrāhmaṇa
GB, 2, 2, 6, 2.0 neti devā abruvann annam eva no bhaviṣyasīti //
Jaiminīyabrāhmaṇa
JB, 1, 254, 69.0 yady enaṃ dvidevatya ājye 'nuvyāhared yajñasya pratiṣṭhām acīkᄆpaṃ yajñamāro 'pratiṣṭhito bhaviṣyasīty enaṃ brūyāt //
JB, 1, 254, 73.0 atho ha brūyād aretasko bhaviṣyasīti //
JB, 1, 255, 2.0 atho ha brūyāt pramāyuko bhaviṣyasīti //
JB, 1, 255, 3.0 yady enam uṣṇikkakubhor anuvyāhared yajñasya cakṣuṣī acīkᄆpaṃ yajñamāro 'ndho bhaviṣyasīty enaṃ brūyāt //
JB, 1, 255, 6.0 yady enaṃ jagatyām anuvyāhared yajñasya śrotram acīkᄆpaṃ yajñamāro badhiro bhaviṣyasīty enaṃ brūyāt //
Kauṣītakibrāhmaṇa
KauṣB, 1, 1, 11.0 tayeha manuṣyebhyo bhaviṣyasīti //
Taittirīyasaṃhitā
TS, 5, 5, 2, 28.0 sa pāpīyān bhaviṣyasīti //
Śatapathabrāhmaṇa
ŚBM, 1, 4, 3, 14.2 tam pratibrūyācchrotraṃ vā etadātmano 'gnāvādhāḥ śrotreṇātmana ārttimāriṣyasi badhiro bhaviṣyasīti tathā haiva syāt //
ŚBM, 1, 4, 3, 15.2 tam prati brūyād vācaṃ vā etadātmano 'gnāvādhā vācātmana ārttimāriṣyasi mūko bhaviṣyasīti tathā haiva syāt //
ŚBM, 1, 4, 3, 17.2 taṃ prati brūyāc cakṣurvā etadātmano 'gnāvādhāścakṣuṣātmana ārttimāriṣyasyandho bhaviṣyasīti tathā haiva syāt //
ŚBM, 1, 4, 3, 19.2 taṃ prati brūyācchiśnaṃ vā etadātmano 'gnāvādhāḥ śiśnenātmana ārttimāriṣyasi klībo bhaviṣyasīti tathā haiva syāt //
ŚBM, 1, 8, 1, 9.2 tava duhiteti katham bhagavati mama duhiteti yā amūr apsv āhutīr ahauṣīr ghṛtaṃ dadhi mastvāmikṣāṃ tato mām ajījanathāḥ sāśīrasmi tām mā yajñe 'vakalpaya yajñe cedvai māvakalpayiṣyasi bahuḥ prajayā paśubhirbhaviṣyasi yāmamuyā kāṃ cāśiṣamāśāsiṣyase sā te sarvā samardhiṣyata iti tām etanmadhye yajñasyāvākalpayan madhyaṃ hyetad yajñasya yad antarā prayājānuyājān //
ŚBM, 10, 4, 1, 11.1 etaddha vai tacchāṇḍilyaḥ vāmakakṣāyaṇāya procyovāca śrīmān yaśasvy annādo bhaviṣyasīti /
Śāṅkhāyanagṛhyasūtra
ŚāṅkhGS, 1, 19, 7.2 teṣāṃ mātā bhaviṣyasi jātānāṃ janayāsi ca //
Avadānaśataka
AvŚat, 2, 2.5 yadi punar iyaṃ pratyayam āsādayet kuryād anuttarāyāṃ samyaksaṃbodhau praṇidhānam iti viditvoktavān dārike yadi hetuṃ samādāya vartiṣyasi tvam apy evaṃvidhā bhaviṣyasi yādṛśo bhagavān iti //
Aṣṭasāhasrikā
ASāh, 2, 22.2 yadāhaṃ devaputrā dīpaṃkarasya tathāgatasyārhataḥ samyaksaṃbuddhasyāntike dīpavatyāṃ rājadhānyām antarāyaṇamadhyagato 'nayā prajñāpāramitayā avirahito 'bhūvam tadāhaṃ dīpaṃkareṇa tathāgatenārhatāṃ samyaksaṃbuddhena vyākṛto 'nuttarāyāṃ samyaksaṃbodhau bhaviṣyasi tvaṃ māṇava anāgate 'dhvani asaṃkhyeyaiḥ kalpaiḥ śākyamunirnāma tathāgato 'rhan samyaksaṃbuddho vidyācaraṇasampannaḥ sugato lokavidanuttaraḥ puruṣadamyasārathiḥ śāstā devānāṃ ca manuṣyānāṃ ca buddho bhagavāniti /
Buddhacarita
BCar, 12, 118.2 yathā ca saumyā divi vānti vāyavastvamadya buddho niyataṃ bhaviṣyasi //
Carakasaṃhitā
Ca, Cik., 3, 25.1 tamuvāceśvaraḥ krodhaṃ jvaro loke bhaviṣyasi /
Mahābhārata
MBh, 1, 3, 75.5 cakṣuṣmāṃś ca bhaviṣyasi /
MBh, 1, 3, 126.2 yasmān me aśucy annaṃ dadāsi tasmād andho bhaviṣyasīti //
MBh, 1, 3, 127.2 yasmāt tvam apy aduṣṭam annaṃ dūṣayasi tasmād anapatyo bhaviṣyasīti //
MBh, 1, 3, 130.3 bhūtvā tvam andho nacirād anandho bhaviṣyasīti /
MBh, 1, 3, 134.4 yasmād aduṣṭam annaṃ dūṣayasi tasmād anapatyo bhaviṣyasīti /
MBh, 1, 6, 13.3 śaśāpāgnim abhikruddhaḥ sarvabhakṣo bhaviṣyasi //
MBh, 1, 11, 4.2 tathāvīryo bhujaṃgastvaṃ mama kopād bhaviṣyasi //
MBh, 1, 14, 17.2 śarīreṇāsamagro 'dya tasmād dāsī bhaviṣyasi //
MBh, 1, 27, 31.2 vyetu te śakra saṃtāpastvam evendro bhaviṣyasi //
MBh, 1, 53, 15.2 bhaviṣyasi sadasyo me vājimedhe mahākratau //
MBh, 1, 57, 57.47 matsyayonau samutpannā sutā rājño bhaviṣyasi /
MBh, 1, 57, 57.55 asyaiva rājñastvaṃ kanyā hyadrikāyāṃ bhaviṣyasi /
MBh, 1, 57, 63.2 uvāca matpriyaṃ kṛtvā kanyaiva tvaṃ bhaviṣyasi //
MBh, 1, 67, 26.3 kiṃ punar vidhivat kṛtvā suprajāstvaṃ bhaviṣyasi //
MBh, 1, 68, 13.39 kāryasiddhiṃ vadantyete dhruvaṃ rājñī bhaviṣyasi /
MBh, 1, 71, 11.3 śukre tām āhara kṣipraṃ bhāgabhāṅ no bhaviṣyasi //
MBh, 1, 72, 23.2 na te yaśaḥ praṇaśitā bhāgabhāṅ no bhaviṣyasi //
MBh, 1, 73, 23.7 gṛhītāhaṃ tvayā pāṇau tasmād bhartā bhaviṣyasi /
MBh, 1, 75, 21.3 stūyamānasya duhitā kathaṃ dāsī bhaviṣyasi //
MBh, 1, 79, 12.2 piśitāśiṣu cāntyeṣu mūḍha rājā bhaviṣyasi //
MBh, 1, 79, 23.2 agnipraskandanaparastvaṃ cāpyevaṃ bhaviṣyasi /
MBh, 1, 79, 23.14 agnipraskandanaparastvaṃ cāpyevaṃ bhaviṣyasi /
MBh, 1, 79, 24.1 pūro tvaṃ me priyaḥ putrastvaṃ varīyān bhaviṣyasi /
MBh, 1, 98, 17.23 nīyatāṃ kṣatriyakule dhanārthī tvaṃ bhaviṣyasi /
MBh, 1, 99, 12.2 dvīpe 'syā eva saritaḥ kanyaiva tvaṃ bhaviṣyasi /
MBh, 1, 100, 26.1 uttiṣṭhann abravīd enām abhujiṣyā bhaviṣyasi /
MBh, 1, 104, 9.46 mayā tvaṃ cāpyanujñātā punaḥ kanyā bhaviṣyasi /
MBh, 1, 117, 20.13 tṛptāḥ putrān prayacchanti ṛṇamukto bhaviṣyasi /
MBh, 1, 119, 38.74 tasmān nāgāyutabalo raṇe 'dhṛṣyo bhaviṣyasi /
MBh, 1, 123, 6.3 dhanurgrahe 'pi me śiṣyo bhaviṣyasi viśeṣavān /
MBh, 1, 129, 17.3 atha tvam api rājendra rājavaṃśo bhaviṣyasi //
MBh, 1, 129, 18.71 atha tvam api rājendra rājavaṃśo bhaviṣyasi /
MBh, 1, 142, 25.3 vṛthāmaraṇam arhastvaṃ vṛthādya na bhaviṣyasi /
MBh, 1, 166, 10.2 tasmāt tvam adya prabhṛti puruṣādo bhaviṣyasi //
MBh, 1, 188, 22.98 bhaviṣyasi nṛloke tvaṃ rājaputrī yaśasvinī /
MBh, 1, 188, 22.135 pañcabhiḥ prāpya kaumāraṃ mahābhāgā bhaviṣyasi /
MBh, 1, 215, 11.111 mā gamastvaṃ vyathāṃ vahne prakṛtistho bhaviṣyasi /
MBh, 1, 215, 11.115 teṣāṃ tvaṃ medasā tṛptaḥ prakṛtistho bhaviṣyasi /
MBh, 1, 216, 23.3 bhaviṣyasi na saṃdehaḥ pravarārinibarhaṇe /
MBh, 1, 217, 1.17 arogaḥ siddhatejāśca bhaviṣyasi na saṃśayaḥ /
MBh, 2, 66, 31.2 mā kulasya kṣaye ghore kāraṇaṃ tvaṃ bhaviṣyasi //
MBh, 3, 13, 116.2 satyaṃ te pratijānāmi rājñāṃ rājñī bhaviṣyasi //
MBh, 3, 60, 11.2 sāyāhne vṛkṣamūleṣu mām apaśyan bhaviṣyasi //
MBh, 3, 60, 23.1 kathaṃ bhaviṣyasi punar mām anusmṛtya naiṣadha /
MBh, 3, 63, 21.1 bhaviṣyasi yadākṣajñaḥ śreyasā yokṣyase tadā /
MBh, 3, 82, 18.1 api cāsmat priyataro loke kṛṣṇa bhaviṣyasi /
MBh, 3, 90, 12.2 vimuktaḥ sarvapāpebhyo bhūya eva bhaviṣyasi //
MBh, 3, 114, 23.2 āruhyātra mahārāja vīryavān vai bhaviṣyasi //
MBh, 3, 121, 14.2 upaspṛśya mahīpāla dhūtapāpmā bhaviṣyasi //
MBh, 3, 154, 15.2 vṛthāmaraṇam arhastvaṃ vṛthādya na bhaviṣyasi //
MBh, 3, 238, 31.3 tvam eva naḥ kule rājā bhaviṣyasi śataṃ samāḥ //
MBh, 3, 238, 48.2 prāyopaviṣṭas tu nṛpa rājñāṃ hāsyo bhaviṣyasi //
MBh, 3, 239, 8.1 kriyām etāṃ samājñāya kṛtaghno na bhaviṣyasi /
MBh, 3, 259, 24.2 bhaviṣyasi raṇe 'rīṇāṃ vijetāsi na saṃśayaḥ //
MBh, 3, 259, 35.2 avamanya guruṃ māṃ ca kṣipraṃ tvaṃ na bhaviṣyasi //
MBh, 3, 290, 26.2 viśiṣṭā sarvalokeṣu bhaviṣyasi ca bhāmini //
MBh, 3, 291, 16.1 sā mayā saha saṃgamya punaḥ kanyā bhaviṣyasi /
MBh, 3, 291, 25.3 sarvaśastrabhṛtāṃ śreṣṭhaṃ kanyā caiva bhaviṣyasi //
MBh, 3, 296, 30.3 anuktvā tu tataḥ praśnān pītvaiva na bhaviṣyasi //
MBh, 4, 20, 13.2 pūrṇe trayodaśe varṣe rājño rājñī bhaviṣyasi //
MBh, 4, 38, 12.2 vyavahāryaśca rājendra śuciścaiva bhaviṣyasi /
MBh, 5, 11, 6.3 teja ādāsyase paśyan balavāṃśca bhaviṣyasi //
MBh, 5, 15, 9.3 tatastvam eva bhartā me bhaviṣyasi surādhipa //
MBh, 5, 33, 104.2 na devānāṃ nāpi ca mānuṣāṇāṃ bhaviṣyasi tvaṃ tarkaṇīyo narendra //
MBh, 5, 39, 19.2 evaṃ loke yaśaḥprāpto bhaviṣyasi narādhipa //
MBh, 5, 39, 24.2 adharṣaṇīyaḥ śatrūṇāṃ tair vṛtastvaṃ bhaviṣyasi //
MBh, 5, 39, 30.2 bhaviṣyasi naraśreṣṭha pūjanīyo manīṣiṇām //
MBh, 5, 114, 11.1 prasūtyante prasūtyante kanyaiva tvaṃ bhaviṣyasi /
MBh, 5, 128, 52.2 pataṃgo 'gnim ivāsādya sāmātyo na bhaviṣyasi //
MBh, 5, 138, 9.2 nigrahād dharmaśāstrāṇām ehi rājā bhaviṣyasi //
MBh, 5, 139, 29.2 asya yajñasya vettā tvaṃ bhaviṣyasi janārdana /
MBh, 5, 158, 40.2 bhaviṣyasi tvaṃ hatasarvabāndhavas tadā manaste paritāpam eṣyati //
MBh, 5, 160, 21.2 nirāśo jīvite rājye putreṣu ca bhaviṣyasi //
MBh, 5, 187, 34.3 nadī bhaviṣyasi śubhe kuṭilā vārṣikodakā //
MBh, 5, 188, 13.1 drupadasya kule jātā bhaviṣyasi mahārathaḥ /
MBh, 5, 188, 13.2 śīghrāstraścitrayodhī ca bhaviṣyasi susaṃmataḥ //
MBh, 5, 188, 14.2 bhaviṣyasi pumān paścāt kasmāccit kālaparyayāt //
MBh, 5, 193, 6.2 kanyaivāhaṃ bhaviṣyāmi puruṣastvaṃ bhaviṣyasi //
MBh, 6, 104, 52.2 avahāsyo 'sya lokasya bhaviṣyasi mayā saha //
MBh, 7, 131, 14.3 apayāsyasi cet tyaktvā tato mukto bhaviṣyasi //
MBh, 7, 172, 74.3 aprameyabalātmā tvaṃ nārāyaṇa bhaviṣyasi //
MBh, 7, 172, 78.2 api cet samaraṃ gatvā bhaviṣyasi mamādhikaḥ //
MBh, 8, 24, 135.1 dāsyāmi te tadāstrāṇi yadā pūto bhaviṣyasi /
MBh, 8, 27, 49.2 nardantam iva śārdūlaṃ dṛṣṭvā kroṣṭā bhaviṣyasi //
MBh, 8, 31, 55.2 taṃ ceddhantāsi rādheya tvaṃ no rājā bhaviṣyasi //
MBh, 9, 26, 8.2 enaṃ hatvā śitair bāṇaiḥ kṛtakṛtyo bhaviṣyasi //
MBh, 9, 50, 23.2 bhaviṣyasi mahābhāge matprasādāt sarasvati //
MBh, 11, 8, 24.3 taṃ ca prāpya mahīpālaṃ kṛtakṛtyā bhaviṣyasi //
MBh, 12, 16, 23.2 etajjitvā mahārāja kṛtakṛtyo bhaviṣyasi //
MBh, 12, 25, 8.2 saṃprāptaḥ kīrtim atulāṃ pāṇḍaveya bhaviṣyasi //
MBh, 12, 30, 36.1 tvayāhaṃ prathamaṃ śapto vānarastvaṃ bhaviṣyasi /
MBh, 12, 34, 26.2 tam āhara mahārāja vipāpmaivaṃ bhaviṣyasi //
MBh, 12, 105, 18.2 buddhyā caivānubudhyasva dhruvaṃ hi na bhaviṣyasi //
MBh, 12, 117, 43.2 tasmāt svayonim āpannaḥ śvaiva tvaṃ hi bhaviṣyasi //
MBh, 12, 124, 8.2 śrutvā tvām anuneṣyāmi yadi samyag bhaviṣyasi //
MBh, 12, 154, 5.3 pītvāmṛtam iva prājño jñānatṛpto bhaviṣyasi //
MBh, 12, 164, 13.2 so 'haṃ tathā yatiṣyāmi bhaviṣyasi yathārthavān //
MBh, 12, 164, 14.2 gaccha saumya pathānena kṛtakṛtyo bhaviṣyasi //
MBh, 12, 168, 43.2 priyāpriye parityajya praśāntātmā bhaviṣyasi //
MBh, 12, 171, 25.2 na tvāṃ saṃkalpayiṣyāmi samūlo na bhaviṣyasi //
MBh, 12, 250, 30.1 puruṣeṣu ca rūpeṇa puruṣastvaṃ bhaviṣyasi /
MBh, 12, 273, 61.2 bhaviṣyasi yathā devaḥ śatakratur amitrahā //
MBh, 12, 306, 107.2 kṣetrajñavit pārthiva jñānayajñam upāsya vai tattvam ṛṣir bhaviṣyasi //
MBh, 12, 326, 59.2 tvaṃ caiva varado brahman varepsūnāṃ bhaviṣyasi //
MBh, 12, 326, 60.3 vividhānāṃ ca bhūtānāṃ tvam upāsyo bhaviṣyasi //
MBh, 12, 329, 48.5 uktaścāpeyo bhaviṣyasi /
MBh, 12, 330, 65.2 mama pāṇyaṅkitaścāpi śrīkaṇṭhastvaṃ bhaviṣyasi //
MBh, 12, 337, 41.3 bhaviṣyasyacalo brahmann apradhṛṣyaśca nityaśaḥ //
MBh, 12, 337, 44.2 kṛṣṇe yuge ca samprāpte kṛṣṇavarṇo bhaviṣyasi //
MBh, 12, 337, 45.2 bhaviṣyasi tapoyukto na ca rāgād vimokṣyase //
MBh, 13, 14, 69.1 taṃ cāha bhagavāṃstuṣṭo granthakāro bhaviṣyasi /
MBh, 13, 18, 12.1 pāpaṃ na bhavitā te 'dya ajeyaśca bhaviṣyasi /
MBh, 13, 18, 12.2 na te prabhavitā mṛtyur yaśasvī ca bhaviṣyasi //
MBh, 13, 18, 34.3 ādhibhir vyādhibhiścaiva varjitastvaṃ bhaviṣyasi //
MBh, 13, 18, 35.2 tvaṃ bhaviṣyasyanupamo janma vai saphalaṃ kuru //
MBh, 13, 29, 4.2 cikīrṣasyeva tapasā sarvathā na bhaviṣyasi //
MBh, 13, 30, 14.2 chandodeva iti khyātaḥ strīṇāṃ pūjyo bhaviṣyasi //
MBh, 13, 84, 39.1 śaśāpa śukam agnistu vāgvihīno bhaviṣyasi /
MBh, 13, 144, 36.3 supriyaḥ sarvalokasya bhaviṣyasi janārdana //
MBh, 13, 144, 42.2 variṣṭhā sahalokyā ca keśavasya bhaviṣyasi //
MBh, 14, 12, 13.2 etajjñātvā tu kaunteya kṛtakṛtyo bhaviṣyasi //
MBh, 18, 3, 27.2 gataśoko nirāyāso muktavairo bhaviṣyasi //
Rāmāyaṇa
Rām, Bā, 35, 22.2 avane naikarūpā tvaṃ bahubhāryā bhaviṣyasi //
Rām, Bā, 45, 6.1 pūrṇe varṣasahasre tu śucir yadi bhaviṣyasi /
Rām, Bā, 47, 30.2 āgamiṣyati durdharṣas tadā pūtā bhaviṣyasi //
Rām, Bā, 54, 27.2 durācāro 'si yan mūḍha tasmāt tvaṃ na bhaviṣyasi //
Rām, Ay, 12, 14.2 niḥsapatnāṃ ca māṃ kṛtvā kṛtakṛtyo bhaviṣyasi //
Rām, Ay, 47, 17.2 anāthāyā hi nāthas tvaṃ kausalyāyā bhaviṣyasi //
Rām, Ār, 31, 7.2 ayuktacāraś capalaḥ kathaṃ rājā bhaviṣyasi //
Rām, Ār, 32, 19.2 manmathasya śarāṇāṃ ca tvaṃ vidheyo bhaviṣyasi //
Rām, Ār, 60, 20.1 mama bāṇāgninirdagdho bhasmībhūto bhaviṣyasi /
Rām, Ki, 7, 4.2 tathāsmi kartā nacirād yathā prīto bhaviṣyasi //
Rām, Ki, 53, 17.2 tṛṇād api bhṛśodvignaḥ spandamānād bhaviṣyasi //
Rām, Su, 21, 19.2 gṛhāṇa susmite vākyam anyathā na bhaviṣyasi //
Rām, Su, 22, 3.2 pratyāhara mano rāmānna tvaṃ jātu bhaviṣyasi //
Rām, Yu, 22, 14.2 vyasanenātmanaḥ sīte mama bhāryā bhaviṣyasi //
Rām, Yu, 31, 59.2 maccharaistvaṃ raṇe śāntastataḥ pūto bhaviṣyasi //
Rām, Yu, 99, 40.2 kṣipram arhati dharmajña tvaṃ yaśobhāg bhaviṣyasi //
Rām, Utt, 3, 17.2 yamendravaruṇānāṃ hi caturtho 'dya bhaviṣyasi //
Rām, Utt, 11, 9.1 tvaṃ ca laṅkeśvarastāta bhaviṣyasi na saṃśayaḥ /
Rām, Utt, 11, 9.2 sarveṣāṃ naḥ prabhuścaiva bhaviṣyasi mahābala //
Rām, Utt, 16, 27.2 tasmāt tvaṃ rāvaṇo nāma nāmnā tena bhaviṣyasi //
Rām, Utt, 18, 25.2 yāvat tvāṃ na vadhiṣyanti narāstāvad bhaviṣyasi //
Rām, Utt, 18, 29.1 maccharīraṃ samāsādya kānto nityaṃ bhaviṣyasi /
Rām, Utt, 30, 35.2 tasmād rūpavatī loke na tvam ekā bhaviṣyasi //
Rām, Utt, 46, 14.1 āśramānteṣu ca mayā tyaktavyā tvaṃ bhaviṣyasi /
Saundarānanda
SaundĀ, 9, 29.2 yadā mukhaṃ drakṣyasi jarjaraṃ tadā jarābhibhūto vimado bhaviṣyasi //
Saṅghabhedavastu
SBhedaV, 1, 183.0 upasaṃkramya pādayor nipatya vijñāpayati tātānujānīhi māṃ pravrajāmi śraddhayā agārād anagārikām iti sa kathayati putra yasyārthe yajñā ijyante homā hūyante tapāṃsi tapyante tat tava karatalagataṃ rājyaṃ mamātyayād rājā bhaviṣyasi //
Bṛhatkathāślokasaṃgraha
BKŚS, 3, 125.2 bhaikṣāśanaś ca varṣānte muktaśāpo bhaviṣyasi //
BKŚS, 20, 390.2 daśajanmasahasrāṇi tasmād ākhur bhaviṣyasi //
BKŚS, 21, 43.2 vitaṇḍāvādavārttārtaḥ sādhu śocyo bhaviṣyasi //
Daśakumāracarita
DKCar, 2, 3, 140.1 tayedamālekhyarūpaṃ puraskṛtyāhamuktā so 'sti tādṛśo mantro yena tvamupoṣitā parvaṇi viviktāyāṃ bhūmau purohitairhutamukte saptārciṣi naktamekākinī śataṃ candanasamidhaḥ śatamagurusamidhaḥ karpūramuṣṭhiḥ paṭṭavastrāṇi ca prabhūtāni hutvā bhaviṣyasyevamākṛtiḥ //
DKCar, 2, 3, 143.1 tvaṃ tu bhaviṣyasi yathāpurākāraiva yadi bhavatyai bhavatpriyāya caivaṃ roceta na cāsminvidhau visaṃvādaḥ kāyaḥ iti //
DKCar, 2, 3, 169.1 evaṃ sundaro hi tvamapsarasāmapi spṛhaṇīyo bhaviṣyasi kimuta mānuṣīṇām //
Divyāvadāna
Divyāv, 3, 65.0 mā adharmeṇa rājyaṃ kāraya mā narakaparāyaṇo bhaviṣyasīti //
Divyāv, 3, 68.0 mā adharmeṇa rājyaṃ kāraya mā narakaparāyaṇo bhaviṣyasīti //
Divyāv, 3, 198.0 tato ratnaśikhī samyaksambuddho vāsavaṃ rājānamidamavocat bhaviṣyasi mahārāja aśītivarṣasahasrāyuṣi prajāyāṃ śaṅkho nāma rājā cakravartīti //
Divyāv, 3, 213.0 ratnaśikhī samyaksambuddhaḥ kathayati bhaviṣyasi tvaṃ mahārāja aśītivarṣasahasrāyuṣi prajāyāṃ maitreyo nāma tathāgato 'rhan samyaksambuddha iti //
Divyāv, 13, 163.1 mā jñātīnāṃ pratarkyo bhaviṣyasi //
Divyāv, 13, 509.1 sa maraṇasamaye praṇidhānaṃ kartumārabdho yanmayā bhagavati kāśyape samyaksambuddhe 'nuttare dakṣiṇīye yāvadāyurbrahmacaryaṃ caritam na ca kaścidguṇaguṇo 'dhigataḥ anenāhaṃ kuśalamūlena yo 'sau bhagavatā kāśyapena samyaksambuddhenottaro māṇavo vyākṛto bhaviṣyasi tvaṃ māṇava varṣaśatāyuṣi prajāyāṃ śākyamunirnāma tathāgato 'rhan samyaksambuddha iti tasyāhaṃ śāsane pravrajya sarvakleśaprahāṇādarhattvaṃ sākṣātkuryām //
Divyāv, 18, 469.1 paścāt dīpaṃkareṇa samyaksambuddhena sumatirmāṇavo vyākṛto bhaviṣyasi tvaṃ nṛbhavādvimukto mukto vibhurlokahitāya śāstā /
Divyāv, 19, 127.1 te kathayanti gṛhapate yadi prajvalitāmetāṃ citāṃ pravekṣyasi sarveṇa sarvaṃ na bhaviṣyasīti //
Divyāv, 19, 142.1 te gṛhamutsādayad bhaviṣyasi tvaṃ ca prāṇairviyujyasa iti //
Harivaṃśa
HV, 8, 27.2 śāpasya parihāreṇa tvaṃ ca trāto bhaviṣyasi //
HV, 9, 11.2 manor vaṃśakaraḥ putras tvam eva ca bhaviṣyasi //
HV, 13, 35.2 tasya rājño vasoḥ kanyā tvam apatyaṃ bhaviṣyasi /
HV, 13, 39.1 tasyaiva rājñas tvaṃ kanyā adrikāyāṃ bhaviṣyasi /
HV, 21, 22.2 bhaviṣyasīndro jitvaiva devair uktaḥ sa pārthivaḥ /
Kūrmapurāṇa
KūPur, 1, 14, 77.1 bhaviṣyasi gaṇeśānaḥ kalpānte 'nugrahānmama /
KūPur, 1, 32, 26.2 bhaviṣyasi na saṃdeho matprasādād dvijātibhiḥ //
Liṅgapurāṇa
LiPur, 1, 13, 10.1 atha tāmāha deveśo rudrāṇī tvaṃ bhaviṣyasi /
LiPur, 1, 13, 10.2 brāhmaṇānāṃ hitārthāya paramārthā bhaviṣyasi //
LiPur, 1, 20, 56.2 padmayoniriti hyevaṃ khyāto nāmnā bhaviṣyasi //
LiPur, 1, 20, 92.1 bhaviṣyasi vimūḍhastvaṃ māyayā śaṅkarasya tu /
LiPur, 1, 42, 12.2 pitā bhaviṣyasi mama piturvai jagatāṃ mune //
LiPur, 1, 43, 35.2 tasmājjaṭodakā puṇyā bhaviṣyasi saridvarā //
LiPur, 1, 96, 57.1 atastvamugrakalayā mṛtyormṛtyurbhaviṣyasi /
LiPur, 1, 98, 183.2 bhaviṣyasi na saṃdeho matprasādātsurottama //
LiPur, 1, 98, 186.2 matsaṃbandhī ca lokānāṃ madhye pūjyo bhaviṣyasi //
LiPur, 1, 105, 21.2 saṃpūjyo vandanīyaś ca bhaviṣyasi na saṃśayaḥ //
LiPur, 1, 105, 22.2 yajanti yajñairvā viprairagre pūjyo bhaviṣyasi //
LiPur, 2, 3, 8.1 gaccha śīghraṃ ca paśyainaṃ gānavittvaṃ bhaviṣyasi /
LiPur, 2, 3, 46.2 manvantare tato 'tīte bhūmyāṃ tvaṃ ca bhaviṣyasi //
LiPur, 2, 3, 74.3 atītakalpasaṃyoge garuḍastvaṃ bhaviṣyasi //
Matsyapurāṇa
MPur, 1, 34.2 manvantarādhipaścāpi devapūjyo bhaviṣyasi //
MPur, 14, 14.2 tasmādrājño vasoḥ kanyā tvam avaśyaṃ bhaviṣyasi //
MPur, 14, 18.2 prauṣṭhapadyaṣṭakārūpā pitṛloke bhaviṣyasi //
MPur, 14, 20.1 bhaviṣyasi pare kāle nadītvaṃ ca gamiṣyasi /
MPur, 24, 20.1 dharmo 'pyāha cirāyus tvaṃ dhārmikaśca bhaviṣyasi /
MPur, 24, 31.1 pañcapañcāśadabdāni latā sūkṣmā bhaviṣyasi /
MPur, 25, 16.1 śukre tāmāhara kṣipraṃ bhāgabhāṅno bhaviṣyasi /
MPur, 26, 24.3 na te yaśaḥ praṇaśitā bhāgabhākca bhaviṣyasi //
MPur, 29, 24.3 stūyamānasya duhitā kathaṃ dāsī bhaviṣyasi //
MPur, 33, 13.2 piśitāśiṣu lokeṣu nūnaṃ rājā bhaviṣyasi //
MPur, 33, 24.2 agnipraskandanagatastvaṃ cāpyevaṃ bhaviṣyasi //
MPur, 33, 25.3 tvaṃ me priyataraḥ putrastvaṃ varīyān bhaviṣyasi //
MPur, 47, 124.2 sarvābhibhāvī tena tvaṃ bhaviṣyasi dvijottama //
MPur, 112, 20.2 abhiṣekaṃ tu kṛtvādya kṛtakṛtyo bhaviṣyasi //
MPur, 120, 43.2 tena rājansamāgamya kṛtakṛtyo bhaviṣyasi //
MPur, 154, 74.2 rūpāṃśena tu saṃyuktā tvamumāyāṃ bhaviṣyasi //
MPur, 157, 24.1 bhaviṣyasi na maddvāḥstho varṣapūgānyanekaśaḥ /
Tantrākhyāyikā
TAkhy, 2, 289.1 tau dṛṣṭvā yādṛk tayor abhivāñchasīti tādṛg bhaviṣyasi //
Viṣṇupurāṇa
ViPur, 1, 15, 70.2 manaḥprītikarī nṝṇāṃ matprasādād bhaviṣyasi //
ViPur, 1, 18, 12.2 pitā samastalokānāṃ tvaṃ tathaiva bhaviṣyasi //
ViPur, 4, 6, 30.1 yathā ca naivam adyāpyatimantharavacanā bhaviṣyasīti //
ViPur, 4, 8, 10.1 kāśīrājagotre 'vatīrya tvam aṣṭadhā samyag āyurvedaṃ kariṣyasi yajñabhāgabhug bhaviṣyasīti //
ViPur, 4, 9, 8.1 na vayam anyathā vadiṣyāmo 'nyathā kariṣyāmo 'smākam indraḥ prahlādas tadartham evāyam udyama ity uktvā gateṣv asureṣu devair apy asāv avanipatir evam evoktas tenāpi ca tathaivokte devair indras tvaṃ bhaviṣyasīti samanvicchitam //
ViPur, 5, 12, 12.2 upendratve gavāmindro govindastvaṃ bhaviṣyasi //
ViPur, 5, 16, 23.2 tasmātkeśavanāmnā tvaṃ loke khyāto bhaviṣyasi //
ViPur, 5, 24, 3.1 bhuktvā divyānmahābhogānbhaviṣyasi mahākule /
ViPur, 5, 30, 25.3 ajeyaḥ puruṣavyāghra martyaloke bhaviṣyasi //
ViPur, 5, 30, 27.3 bhaviṣyatyanavadyāṅgi sarvakālaṃ bhaviṣyasi //
Aṣṭāvakragīta
Aṣṭāvakragīta, 1, 4.2 adhunaiva sukhī śānto bandhamukto bhaviṣyasi //
Aṣṭāvakragīta, 9, 8.2 tatkṣaṇād bandhanirmuktaḥ svarūpastho bhaviṣyasi //
Bhāgavatapurāṇa
BhāgPur, 10, 2, 9.2 prāpsyāmi tvaṃ yaśodāyāṃ nandapatnyāṃ bhaviṣyasi //
Bhāratamañjarī
BhāMañj, 1, 56.2 andho bhaviṣyasītyukte tena pauṣyaḥ samabhyadhāt /
BhāMañj, 1, 56.3 bhaviṣyasi chinnavaṃśastvam aduṣṭānnadūṣaṇāt //
BhāMañj, 1, 403.1 dakṣiṇāṅkopaviṣṭā ca tvaṃ snuṣā me bhaviṣyasi /
BhāMañj, 1, 964.2 bhaviṣyasi manuṣyādas trāsādityākulāśayaḥ //
BhāMañj, 5, 638.2 dehānte kuṭilācārā vatsadeśe bhaviṣyasi //
BhāMañj, 5, 650.1 kṛtakāryā ca na cirātpunaryoṣā bhaviṣyasi /
BhāMañj, 6, 48.2 kṛtī bhaviṣyasi tadā śruteṣvartheṣvanādaraḥ //
BhāMañj, 6, 83.1 jñānāgninā dagdhapāpaḥ pavitreṇa bhaviṣyasi /
BhāMañj, 7, 311.2 bhaviṣyasi raṇe yena devānāmapi durjayaḥ //
BhāMañj, 8, 81.2 arjunaṃ samare prāpya hīnadarpo bhaviṣyasi //
BhāMañj, 11, 90.2 tvamapi pratiśāpena mune nityaṃ bhaviṣyasi //
BhāMañj, 13, 158.2 patirvānararūpo 'syāḥ sukumāryā bhaviṣyasi //
Garuḍapurāṇa
GarPur, 1, 2, 54.1 mahābalo vāhanastvaṃ bhaviṣyasi viṣārdanaḥ /
GarPur, 1, 5, 38.3 dhruvasyānvayasambhūto manuṣyastvaṃ bhaviṣyasi //
Gītagovinda
GītGov, 7, 71.2 kṣaṇam jagatprāṇa vidhāya mādhavaṃ puraḥ mama prāṇaharaḥ bhaviṣyasi //
Hitopadeśa
Hitop, 1, 192.11 yadāsatsaṅgarahito bhaviṣyasi bhaviṣyasi /
Hitop, 1, 192.11 yadāsatsaṅgarahito bhaviṣyasi bhaviṣyasi /
Kathāsaritsāgara
KSS, 1, 7, 111.2 tanmālyavāniti bhaviṣyasi me gaṇas tvam ityādiśac ca sa vibhurgirijāpatirmām //
KSS, 2, 2, 45.2 pṛthivīṃ yatprabhāveṇa jitvā rājā bhaviṣyasi //
KSS, 2, 3, 38.2 etatprabhāvācchatrūṇām ajeyas tvaṃ bhaviṣyasi //
KSS, 3, 1, 78.2 tato naṅkṣyati te dharmo daṇḍyo me ca bhaviṣyasi //
KSS, 4, 2, 140.1 auddhatyenāmunā pāpa gaccha siṃho bhaviṣyasi /
Narmamālā
KṣNarm, 1, 15.2 tasmāttvaṃ diviro nāma bhuvi khyāto bhaviṣyasi //
Skandapurāṇa
SkPur, 6, 12.2 narastasmāddhi nāmnā tvaṃ priyaścāsya bhaviṣyasi //
SkPur, 7, 7.3 sarvavidyādhidevī tvaṃ tasmād devi bhaviṣyasi //
SkPur, 7, 10.2 puṇyā ca sarvasaritāṃ bhaviṣyasi na saṃśayaḥ //
SkPur, 12, 24.2 sarvagandhaśca devyāstvaṃ bhaviṣyasi dṛḍhaṃ priyaḥ /
SkPur, 17, 24.2 tasmāttvaṃ karmaṇā tena puruṣādo bhaviṣyasi //
SkPur, 19, 21.3 tasmāttvaṃ karmaṇānena sāsṛktoyā bhaviṣyasi //
SkPur, 22, 18.3 tasmāj jaṭodā nāmnā tvaṃ bhaviṣyasi saridvarā //
Śukasaptati
Śusa, 1, 8.9 yadi nāsti tadā parābhavapadaṃ bhaviṣyasi /
Gokarṇapurāṇasāraḥ
GokPurS, 4, 13.2 āha sma rudrakāntā tvaṃ bhaviṣyasi varānane //
Saddharmapuṇḍarīkasūtra
SDhPS, 3, 44.1 api khalu punaḥ śāriputra bhaviṣyasi tvamanāgate 'dhvani aprameyaiḥ kalpair acintyairapramāṇair bahūnāṃ tathāgatakoṭīnayutaśatasahasrāṇāṃ saddharmaṃ dhārayitvā vividhāṃ ca pūjāṃ kṛtvā imāmeva bodhisattvacaryāṃ paripūrya padmaprabho nāma tathāgato 'rhan samyaksaṃbuddho loke bhaviṣyasi vidyācaraṇasampannaḥ sugato lokavidanuttaraḥ puruṣadamyasārathiḥ śāstā devānāṃ ca manuṣyāṇāṃ ca buddho bhagavān //
SDhPS, 3, 44.1 api khalu punaḥ śāriputra bhaviṣyasi tvamanāgate 'dhvani aprameyaiḥ kalpair acintyairapramāṇair bahūnāṃ tathāgatakoṭīnayutaśatasahasrāṇāṃ saddharmaṃ dhārayitvā vividhāṃ ca pūjāṃ kṛtvā imāmeva bodhisattvacaryāṃ paripūrya padmaprabho nāma tathāgato 'rhan samyaksaṃbuddho loke bhaviṣyasi vidyācaraṇasampannaḥ sugato lokavidanuttaraḥ puruṣadamyasārathiḥ śāstā devānāṃ ca manuṣyāṇāṃ ca buddho bhagavān //
SDhPS, 9, 8.2 bhaviṣyasi tvamānanda anāgate 'dhvani sāgaravaradharabuddhivikrīḍitābhijño nāma tathāgato 'rhan samyaksaṃbuddho vidyācaraṇasampannaḥ sugato lokavidanuttaraḥ puruṣadamyasārathiḥ śāstā devānāṃ ca manuṣyāṇāṃ ca buddho bhagavān //
SDhPS, 9, 34.2 bhaviṣyasi tvaṃ rāhulabhadra anāgate 'dhvani saptaratnapadmavikrāntagāmī nāma tathāgato 'rhan samyaksaṃbuddho vidyācaraṇasampannaḥ sugato lokavidanuttaraḥ puruṣadamyasārathiḥ śāstā devānāṃ ca manuṣyāṇāṃ ca buddho bhagavān daśalokadhātuparamāṇurajaḥsamāṃstathāgatānarhataḥ samyaksaṃbuddhān satkṛtya gurukṛtya mānayitvā pūjayitvā arcayitvā //
SDhPS, 9, 35.1 sadā teṣāṃ buddhānāṃ bhagavatāṃ jyeṣṭhaputro bhaviṣyasi tadyathāpi nāma mamaitarhi //
SDhPS, 9, 37.1 tasyāpi rāhula sāgaravaradharabuddhivikrīḍitābhijñasya tathāgatasyārhataḥ samyaksaṃbuddhasya tvameva jyeṣṭhaputro bhaviṣyasi //
SDhPS, 12, 13.1 api tu khalu punastvaṃ gautami ita upādāya aṣṭātriṃśatāṃ buddhakoṭīniyutaśatasahasrāṇāmantike satkāraṃ gurukāraṃ mānanāṃ pūjanām arcanām apacāyanāṃ kṛtvā bodhisattvo mahāsattvo dharmabhāṇako bhaviṣyasi //
SDhPS, 12, 15.1 tataḥ pareṇa paratareṇa bodhisattvacaryāṃ paripūrya sarvasattvapriyadarśano nāma tathāgato 'rhan samyaksaṃbuddho loke bhaviṣyasi vidyācaraṇasampannaḥ sugato lokavidanuttaraḥ puruṣadamyasārathiḥ śāstā devānāṃ ca manuṣyāṇāṃ ca buddho bhagavān //
SDhPS, 12, 19.1 tvamapi daśānāṃ buddhakoṭīsahasrāṇāmantike satkāraṃ gurukāraṃ mānanāṃ pūjanām arcanāmapacāyanāṃ kṛtvā bodhisattvo dharmabhāṇako bhaviṣyasi //
SDhPS, 12, 20.1 bodhisattvacaryāṃ ca anupūrveṇa paripūrya raśmiśatasahasraparipūrṇadhvajo nāma tathāgato 'rhan samyaksaṃbuddho loke bhaviṣyasi vidhācaraṇasampannaḥ sugato lokavid anuttaraḥ puruṣadamyasārathiḥ śāstā devānāṃ ca manuṣyāṇāṃ ca buddho bhagavān bhadrāyāṃ lokadhātau //
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, Adhyāya 5, 47.2 bhaviṣyasi varārohe saricchreṣṭhā tu narmadā //
SkPur (Rkh), Revākhaṇḍa, Adhyāya 6, 24.2 mahāpātakayuktānām auṣadhaṃ tvaṃ bhaviṣyasi //
SkPur (Rkh), Revākhaṇḍa, 38, 55.2 kṣāntiyuktastapastaptvā bhaviṣyasi gataklamaḥ //
SkPur (Rkh), Revākhaṇḍa, 41, 9.1 tathā tvaṃ sarvadevānāṃ dhanagoptā bhaviṣyasi /
SkPur (Rkh), Revākhaṇḍa, 48, 90.3 gaṇeṣu me sthitaḥ putra bhṛṅgīśastvaṃ bhaviṣyasi //
SkPur (Rkh), Revākhaṇḍa, 54, 72.2 madīyavacanāt tāta niṣpāpastvaṃ bhaviṣyasi //
SkPur (Rkh), Revākhaṇḍa, 97, 59.2 mā bhaiṣīḥ svasute jāte kumārī tvaṃ bhaviṣyasi /
SkPur (Rkh), Revākhaṇḍa, 97, 85.3 pratyakṣo narmadātīre svayameva bhaviṣyasi /
SkPur (Rkh), Revākhaṇḍa, 98, 8.2 vallabhā bhāskarasyaiva matprasādādbhaviṣyasi //
SkPur (Rkh), Revākhaṇḍa, 103, 83.2 eraṇḍī vaiṣṇavī māyā pratyakṣā tvaṃ bhaviṣyasi //
SkPur (Rkh), Revākhaṇḍa, 111, 33.2 akṣayaścāvyayaścaiva senānīs tvaṃ bhaviṣyasi //
SkPur (Rkh), Revākhaṇḍa, 120, 15.2 mama saṃnihito yatra tvaṃ bhaviṣyasi dānava /
SkPur (Rkh), Revākhaṇḍa, 121, 3.3 asevanāddhi dārāṇāṃ kṣayarogī bhaviṣyasi //
SkPur (Rkh), Revākhaṇḍa, 136, 16.2 tīrthayātrāprasaṅgena dhautapāpā bhaviṣyasi //
SkPur (Rkh), Revākhaṇḍa, 168, 14.1 yamendravaruṇānāṃ ca caturthastvaṃ bhaviṣyasi /
SkPur (Rkh), Revākhaṇḍa, 186, 9.1 tathāpi mama vākyena vāhanaṃ tvaṃ bhaviṣyasi /
SkPur (Rkh), Revākhaṇḍa, 186, 10.1 indrastvaṃ pakṣiṇāṃ madhye bhaviṣyasi na saṃśayaḥ /
SkPur (Rkh), Revākhaṇḍa, 190, 4.3 asevanāddhi dārāṇāṃ kṣayarogī bhaviṣyasi //
SkPur (Rkh), Revākhaṇḍa, 204, 7.2 apūjyaḥ sarvalokānāṃ bhaviṣyasi na saṃśayaḥ //