Occurrences

Śatapathabrāhmaṇa
Mahābhārata
Rāmāyaṇa
Agnipurāṇa
Kūrmapurāṇa
Matsyapurāṇa
Viṣṇupurāṇa
Bhāratamañjarī
Hitopadeśa
Skandapurāṇa (Revākhaṇḍa)

Śatapathabrāhmaṇa
ŚBM, 5, 3, 2, 2.2 sūryaṃ tamasā vivyādha sa tamasā viddho na vyarocata tasya somārudrāvevaitattamo 'pāhatāṃ sa eṣo 'pahatapāpmā tapati tatho evaiṣa etat tamaḥ praviśaty etaṃ vā tamaḥ praviśati yad ayajñiyān yajñena prasajaty ayajñiyān vā etad yajñena prasajati śūdrāṃs tvad yāṃs tvat tasya somārudrāvevaitattamo 'pahataḥ so 'pahatapāpmaiva dīkṣate tadyacchvetāyai śvetavatsāyai payasi śṛto bhavati kṛṣṇaṃ vai tamas tat tamo 'pahanti tasyaiṣaiva śvetā śvetavatsā dakṣiṇā //
Mahābhārata
MBh, 1, 45, 21.1 sa kadācid vanacaro mṛgaṃ vivyādha patriṇā /
MBh, 1, 96, 22.3 ekaikastu tato bhīṣmaṃ rājan vivyādha pañcabhiḥ /
MBh, 1, 96, 32.3 vivyādha ca tadā bhīṣmaṃ vāmapārśve stanāntare /
MBh, 1, 128, 4.92 vivyādha balavad rājaṃstad adbhutam ivābhavat /
MBh, 1, 128, 4.98 sāśvaṃ sasūtaṃ sarathaṃ pārthaṃ vivyādha satvaraḥ /
MBh, 1, 128, 4.108 pañcabhistasya vivyādha hayān sūtaṃ ca sāyakaiḥ /
MBh, 1, 179, 16.2 vivyādha lakṣyaṃ nipapāta tacca chidreṇa bhūmau sahasātividdham //
MBh, 1, 219, 26.1 śatenaikaṃ ca vivyādha śataṃ caikena patriṇā /
MBh, 3, 157, 44.2 śarair vivyādha gātrāṇi rākṣasānāṃ mahābalaḥ //
MBh, 3, 255, 13.2 ardhacandreṇa bāṇena vivyādhorasi dharmarāṭ //
MBh, 3, 272, 21.2 vivyādha sarvagātreṣu lakṣmaṇaṃ ca mahāratham //
MBh, 3, 272, 25.1 tāṃśca tau cāpyadṛśyaḥ sa śarair vivyādha rākṣasaḥ /
MBh, 4, 31, 22.1 tato rājā suśarmāṇaṃ vivyādha daśabhiḥ śaraiḥ /
MBh, 4, 31, 22.2 pañcabhiḥ pañcabhiścāsya vivyādha caturo hayān //
MBh, 4, 31, 23.2 pañcāśatā śitair bāṇair vivyādha paramāstravit //
MBh, 4, 49, 20.2 vivyādha gātreṣu hayāṃśca sarvān virāṭaputraṃ ca śarair nijaghne //
MBh, 4, 49, 21.2 ākarṇapūrṇaṃ ca dhanur vikṛṣya vivyādha bāṇair atha sūtaputram //
MBh, 4, 52, 11.2 vivyādha daśabhir bāṇaistvaritaḥ kaṅkapattribhiḥ //
MBh, 4, 53, 27.2 vivyādha niśitair bāṇair megho vṛṣṭyeva parvatam //
MBh, 4, 55, 19.2 vivyādha pāṇḍavaṃ haste tasya muṣṭir aśīryata //
MBh, 4, 55, 23.2 vivyādha karṇaṃ kaunteyastīkṣṇenorasi vīryavān //
MBh, 4, 56, 23.2 vivyādha paravīraghnam arjunaṃ dhṛtarāṣṭrajaḥ //
MBh, 4, 60, 2.2 ākarṇapūrṇāyatacoditena bhallena vivyādha lalāṭamadhye //
MBh, 4, 60, 5.2 śarān upādāya viṣāgnikalpān vivyādha rājānam adīnasattvaḥ //
MBh, 4, 60, 8.2 ākarṇapūrṇena dṛḍhāyasena bāṇena vivyādha mahājavena //
MBh, 4, 61, 17.2 sa cāpi bhīṣmasya hayānnihatya vivyādha pārśve daśabhiḥ pṛṣatkaiḥ //
MBh, 6, 43, 15.2 bṛhadbalaṃ mahārāja vivyādha navabhiḥ śaraiḥ //
MBh, 6, 43, 23.2 vivyādha śaravarṣeṇa yatamānaṃ mahāhave //
MBh, 6, 43, 37.2 vivyādha samare tūrṇaṃ matto mattam iva dvipam //
MBh, 6, 43, 72.1 kuntibhojasutaścāpi vindaṃ vivyādha sāyakaiḥ /
MBh, 6, 43, 74.2 uttaraṃ yodhayāmāsa vivyādha niśitaiḥ śaraiḥ /
MBh, 6, 43, 74.3 uttaraścāpi taṃ dhīraṃ vivyādha niśitaiḥ śaraiḥ //
MBh, 6, 45, 11.2 dhvajam ekena vivyādha jāmbūnadavibhūṣitam //
MBh, 6, 45, 17.2 vivyādha samare tūrṇam ārjuniṃ paravīrahā //
MBh, 6, 45, 34.2 kṛpam ekena vivyādha kṛtavarmāṇam aṣṭabhiḥ //
MBh, 6, 48, 25.2 vikarṇo daśabhir bhallai rājan vivyādha pāṇḍavam //
MBh, 6, 48, 31.1 bhīṣmastu rathināṃ śreṣṭhastūrṇaṃ vivyādha pāṇḍavam /
MBh, 6, 48, 47.2 bhīṣmo 'pi samare pārthaṃ vivyādha triṃśatā śaraiḥ //
MBh, 6, 49, 7.2 vivyādha prahasan vīras tiṣṭha tiṣṭheti cābravīt //
MBh, 6, 49, 22.2 droṇaṃ yudhi parākramya śarair vivyādha pañcabhiḥ //
MBh, 6, 49, 36.1 sa droṇaṃ niśitair bāṇai rājan vivyādha saptabhiḥ /
MBh, 6, 51, 6.2 aśvatthāmānam aṣṭābhir vivyādha puruṣarṣabha //
MBh, 6, 51, 7.1 ārjuniṃ tu tatastūrṇaṃ drauṇir vivyādha patriṇā /
MBh, 6, 51, 9.2 vivyādha samare rājaṃs tad adbhutam ivābhavat //
MBh, 6, 55, 59.2 vivyādha niśitair bāṇaiḥ sarvagātreṣu māriṣa //
MBh, 6, 58, 14.2 ārtāyanim ameyātmā vivyādha viśikhaistribhiḥ //
MBh, 6, 58, 23.2 vivyādha niśitair bāṇaiścaturbhistvarito bhṛśam //
MBh, 6, 60, 6.3 vivyādha niśitaiḥ ṣaḍbhiḥ kaṅkapatraiḥ śilāśitaiḥ //
MBh, 6, 60, 11.2 vivyādha daśabhistīkṣṇaiḥ śaraiḥ kanakabhūṣaṇaiḥ /
MBh, 6, 60, 22.2 duryodhanaṃ tribhir viddhvā punar vivyādha pañcabhiḥ //
MBh, 6, 60, 23.1 śalyaṃ ca pañcaviṃśatyā śarair vivyādha pāṇḍavaḥ /
MBh, 6, 65, 15.2 bhīṣmaṃ śarasahasreṇa vivyādha raṇamūrdhani //
MBh, 6, 69, 1.3 vivyādha turagāṃścāsya tribhir bāṇair mahārathaḥ //
MBh, 6, 69, 6.2 vāsudevaṃ ca saptatyā vivyādha parameṣubhiḥ //
MBh, 6, 69, 21.2 bhīmaṃ vivyādha saṃkruddhastrāsayāno varūthinīm //
MBh, 6, 69, 31.2 vivyādha viśikhaiḥ ṣaḍbhiḥ sārathiṃ ca tribhiḥ śaraiḥ //
MBh, 6, 71, 29.2 vivyādha samare rājanmarmāṇyuddiśya vīryavān //
MBh, 6, 73, 44.2 drupadaṃ tribhir āsādya śarair vivyādha dāruṇaiḥ //
MBh, 6, 73, 64.2 droṇaṃ vivyādha saptatyā rukmapuṅkhaiḥ śilāśitaiḥ //
MBh, 6, 74, 4.2 citraṃ śarāsanaṃ saṃkhye śarair vivyādha te sutān //
MBh, 6, 75, 41.2 vivyādha daśabhistūrṇaṃ jayatsenaṃ śilīmukhaiḥ //
MBh, 6, 75, 42.2 śatānīko jayatsenaṃ vivyādha hṛdaye bhṛśam //
MBh, 6, 75, 46.2 cicheda samare tūrṇaṃ taṃ ca vivyādha saptabhiḥ //
MBh, 6, 75, 48.2 duṣkarṇaṃ samare kruddho vivyādha hṛdaye bhṛśam //
MBh, 6, 77, 42.2 dvābhyāṃ tribhiḥ śaraiścānyān pārtho vivyādha māriṣa //
MBh, 6, 78, 14.1 bhāradvājastu samare matsyaṃ vivyādha patriṇā /
MBh, 6, 78, 16.2 dhvajam ekena vivyādha sārathiṃ cāsya pañcabhiḥ /
MBh, 6, 78, 32.3 śitaiḥ subahuśo rājaṃstaṃ ca vivyādha patribhiḥ //
MBh, 6, 78, 34.3 śikhaṇḍinaṃ ca vivyādha śarair bahubhir āyasaiḥ //
MBh, 6, 78, 36.2 alambusaṃ śarair ghorair vivyādha balinaṃ balī //
MBh, 6, 78, 37.2 ardhacandreṇa samare taṃ ca vivyādha sāyakaiḥ /
MBh, 6, 78, 46.1 dhṛṣṭadyumnaṃ ca samare tūrṇaṃ vivyādha sāyakaiḥ /
MBh, 6, 78, 47.3 śaraiścainaṃ suniśitaiḥ kṣipraṃ vivyādha saptabhiḥ //
MBh, 6, 79, 13.2 vivyādha niśitaistūrṇaṃ śaraiḥ saṃnataparvabhiḥ /
MBh, 6, 79, 35.2 bhagadattaṃ ca vivyādha saptatyā kaṅkapatribhiḥ //
MBh, 6, 80, 7.2 pāṇḍavaṃ viśikhaistīkṣṇai rājan vivyādha saptabhiḥ //
MBh, 6, 80, 21.2 cekitānaṃ raṇe yattaṃ rājan vivyādha patribhiḥ //
MBh, 6, 80, 33.2 navatyā sāyakaiḥ kṣipraṃ rājan vivyādha vakṣasi //
MBh, 6, 81, 2.2 vivyādha bāṇair yugapanmahātmā niḥśeṣatāṃ teṣvatha manyamānaḥ //
MBh, 6, 81, 30.2 vivyādha ghorair yamadaṇḍakalpaiḥ śitaiḥ śaraiḥ pañcaśataiḥ samantāt //
MBh, 6, 84, 16.1 mahodarastu samare bhīmaṃ vivyādha patribhiḥ /
MBh, 6, 84, 26.2 vivyādha samare rājan sa hato nyapatad bhuvi //
MBh, 6, 88, 31.2 kṛpam ekena vivyādha citrasenaṃ tribhiḥ śaraiḥ //
MBh, 6, 90, 28.1 sa visphārya mahaccāpaṃ drauṇiṃ vivyādha patriṇā /
MBh, 6, 90, 28.2 yathā śakro mahārāja purā vivyādha dānavam //
MBh, 6, 90, 33.1 saptamena ca bhallena nīlaṃ vivyādha vakṣasi /
MBh, 6, 91, 67.1 bhīmam ekena vivyādha rākṣasaṃ navabhiḥ śaraiḥ /
MBh, 6, 97, 11.2 ārśyaśṛṅgiṃ raṇe viddhvā punar vivyādha pañcabhiḥ //
MBh, 6, 97, 12.2 hṛdi vivyādha vegena tottrair iva mahādvipam //
MBh, 6, 97, 38.1 patyudgamyātha vivyādha sātyakistaṃ śitaiḥ śaraiḥ /
MBh, 6, 97, 39.2 hṛdi vivyādha saṃkruddhaḥ kaṅkapatraparicchadaiḥ //
MBh, 6, 97, 54.1 vivyādha ca pṛṣatkena sutīkṣṇena mahāmṛdhe /
MBh, 6, 97, 55.2 droṇaṃ vivyādha viṃśatyā sarvapāraśavaiḥ śaraiḥ //
MBh, 6, 99, 7.1 śikhaṇḍī taṃ ca vivyādha bharatānāṃ pitāmaham /
MBh, 6, 99, 9.2 śikhaṇḍī pañcaviṃśatyā bhīṣmaṃ vivyādha sāyakaiḥ //
MBh, 6, 99, 12.1 so 'nyat kārmukam ādāya bhīṣmaṃ vivyādha pañcabhiḥ /
MBh, 6, 100, 2.1 suśarmāpi tato bāṇaiḥ pārthaṃ vivyādha saṃyuge /
MBh, 6, 100, 17.2 punar vivyādha saptatyā sārathiṃ cāsya saptabhiḥ //
MBh, 6, 100, 19.2 citrasenaṃ tribhir bāṇair vivyādha hṛdaye bhṛśam //
MBh, 6, 100, 23.2 sārathiṃ cāsya vivyādha tvaramāṇaḥ parākramī //
MBh, 6, 101, 31.2 yudhiṣṭhiraṃ punaḥ ṣaṣṭyā vivyādha niśitaiḥ śaraiḥ /
MBh, 6, 106, 32.1 duḥśāsanastataḥ kruddhaḥ pārthaṃ vivyādha pañcabhiḥ /
MBh, 6, 106, 36.2 vivyādha samare pārthaṃ kaṅkapatraiḥ śilāśitaiḥ //
MBh, 6, 107, 5.2 vivyādha viśikhaistīkṣṇaiḥ siṃhanādaṃ nanāda ca //
MBh, 6, 107, 10.2 bhagadattaṃ raṇe kruddho vivyādha niśitaiḥ śaraiḥ //
MBh, 6, 107, 18.2 punar eva catuḥṣaṣṭyā rājan vivyādha taṃ nṛpam //
MBh, 6, 107, 19.1 sudakṣiṇastu samare kārṣṇiṃ vivyādha pañcabhiḥ /
MBh, 6, 107, 24.1 drupadaśca tribhir bāṇair vivyādha niśitaistathā /
MBh, 6, 107, 25.1 aśvatthāmā tatastau tu vivyādha daśabhiḥ śaraiḥ /
MBh, 6, 107, 29.2 athainaṃ chinnadhanvānaṃ vivyādha navabhiḥ śaraiḥ //
MBh, 6, 107, 32.2 vivyādha sāyakaiḥ ṣaṣṭyā rakṣan bhīṣmasya jīvitam //
MBh, 6, 107, 37.2 ṣaṣṭyā vīro nadan hṛṣṭo vivyādha raṇamūrdhani //
MBh, 6, 107, 40.2 vivyādha niśitaistīkṣṇaiḥ kaṅkapatraparicchadaiḥ //
MBh, 6, 109, 7.3 vivyādha bahubhir bāṇair bhīmaseno mahābalaḥ //
MBh, 6, 109, 8.3 athainaṃ chinnadhanvānaṃ punar vivyādha pañcabhiḥ //
MBh, 6, 109, 11.2 bhīmaṃ vivyādha saṃrabdho daśabhir niśitaiḥ śaraiḥ //
MBh, 6, 109, 18.3 bhīmaṃ vivyādha saptatyā tiṣṭha tiṣṭheti cābravīt //
MBh, 6, 109, 21.2 śalyaṃ vivyādha saptatyā punaśca daśabhiḥ śaraiḥ //
MBh, 6, 109, 22.1 taṃ śalyo navabhir viddhvā punar vivyādha pañcabhiḥ /
MBh, 6, 109, 22.2 sārathiṃ cāsya bhallena gāḍhaṃ vivyādha marmaṇi //
MBh, 6, 109, 27.2 prāgjyotiṣaṃ śatenājau rājan vivyādha vai dṛḍham //
MBh, 6, 109, 31.1 dvābhyāṃ dvābhyāṃ ca vivyādha gautamaprabhṛtīn rathān /
MBh, 6, 110, 5.2 bhīmaṃ vivyādha tarasā citrasenarathe sthitaḥ //
MBh, 6, 110, 26.2 athainaṃ sāyakaistīkṣṇair bhṛśaṃ vivyādha marmaṇi //
MBh, 6, 110, 31.2 vivyādha niśitair bāṇair aṣṭabhir bharatarṣabha //
MBh, 6, 110, 32.1 taṃ bhīmo daśabhir viddhvā punar vivyādha saptabhiḥ /
MBh, 6, 110, 34.2 vivyādha bāṇaiḥ suśitaiḥ pañcaṣaṣṭyā tam āyasaiḥ //
MBh, 6, 110, 35.2 vivyādha navabhir bhallaistathā ṣaṣṭyā ca bhārata //
MBh, 6, 112, 14.2 triṃśatā niśitair bāṇair vivyādha sumahābalaḥ //
MBh, 6, 112, 15.2 nanāda balavannādaṃ vivyādha daśabhiḥ śaraiḥ //
MBh, 6, 112, 27.2 punar vivyādha taṃ ṣaṣṭyā punaśca navabhiḥ śaraiḥ //
MBh, 6, 112, 28.2 daśabhir daśabhiścaiva vivyādha niśitaiḥ śaraiḥ //
MBh, 6, 112, 30.3 punar vivyādha viṃśatyā śaraiḥ saṃnataparvabhiḥ //
MBh, 6, 112, 31.2 nākampayata saṃgrāme vivyādha ca punaḥ punaḥ //
MBh, 6, 112, 33.2 phālguniṃ samare kruddho vivyādha bahubhiḥ śaraiḥ //
MBh, 6, 112, 98.1 śikhaṇḍī tu raṇe rājan vivyādhaiva pitāmaham /
MBh, 6, 114, 53.2 śikhaṇḍinaṃ puraskṛtya bhīṣmaṃ vivyādha saṃyuge //
MBh, 7, 13, 21.2 saniyantṛdhvajarathaṃ vivyādha niśitaiḥ śaraiḥ //
MBh, 7, 13, 22.2 nātikruddhaḥ śaraiśchittvā ṣaṣṭyā vivyādha mātulam //
MBh, 7, 13, 25.2 bahubhistena cābhyastastaṃ vivyādha śatādhikaiḥ //
MBh, 7, 13, 29.2 vivyādha prahasan bāṇair lāḍayan kopayann iva //
MBh, 7, 13, 31.2 kṛpaṃ vivyādha saptatyā lakṣma cāsyāharat tribhiḥ //
MBh, 7, 13, 33.2 viddhvā vivyādha saptatyā punar anyaiḥ smayann iva //
MBh, 7, 13, 48.2 pañcabhistasya vivyādha hayān sūtaṃ ca sāyakaiḥ //
MBh, 7, 15, 7.2 vivyādha cainaṃ daśabhir nārācair marmabhedibhiḥ //
MBh, 7, 15, 23.2 vivyādhorasi saṃkruddhaḥ siṃhavaccānadanmuhuḥ //
MBh, 7, 15, 34.1 vyāghradattaśca pāñcālyo droṇaṃ vivyādha mārgaṇaiḥ /
MBh, 7, 17, 14.1 ekaikastu tataḥ pārthaṃ rājan vivyādha pañcabhiḥ /
MBh, 7, 20, 9.2 vivyādha balavān rājaṃstad adbhutam ivābhavat //
MBh, 7, 20, 12.2 sāśvaṃ sasūtaṃ viśikhair droṇaṃ vivyādha sadhvajam //
MBh, 7, 24, 12.2 vivyādha kṣatradharmāṇaṃ raṇe sarvāyasaiḥ śaraiḥ //
MBh, 7, 25, 11.2 kṣayaṃ ninīṣur niśitair bhīmo vivyādha patribhiḥ //
MBh, 7, 25, 12.1 sa śarārpitasarvāṅgaḥ kruddho vivyādha pāṇḍavam /
MBh, 7, 28, 10.2 vivyādha daśabhistūrṇam utsmayan parvatādhipam //
MBh, 7, 30, 22.2 vyākośapadmābhamukhaṃ nīlo vivyādha sāyakaiḥ //
MBh, 7, 31, 62.2 vivyādha daśabhiḥ karṇaṃ sūtam aśvāṃśca pañcabhiḥ //
MBh, 7, 31, 64.2 ādāya karṇaṃ vivyādha trisaptatyā nadan raṇe //
MBh, 7, 36, 21.3 vivyādha cainaṃ daśabhir bāṇaistiṣṭheti cābravīt //
MBh, 7, 37, 13.2 yo yaḥ sma prāharat pūrvaṃ taṃ taṃ vivyādha patribhiḥ //
MBh, 7, 39, 23.1 tasya cānucarāṃstīkṣṇair vivyādha parameṣubhiḥ /
MBh, 7, 42, 11.2 vivyādha daśabhiḥ pārtha tāṃścaivānyāṃstribhistribhiḥ //
MBh, 7, 43, 6.1 tasya vivyādha balavāñ śarair aśvān ajihmagaiḥ /
MBh, 7, 43, 10.2 vivyādha hṛdi saubhadraḥ sa papāta vyasuḥ kṣitau //
MBh, 7, 46, 10.2 phālgunir dviṣatāṃ madhye vivyādha parameṣuṇā //
MBh, 7, 46, 22.2 hṛdi vivyādha bāṇena sa bhinnahṛdayo 'patat //
MBh, 7, 47, 1.2 sa karṇaṃ karṇinā karṇe punar vivyādha phālguniḥ /
MBh, 7, 47, 9.2 sūtam ekena vivyādha daśabhiścārjunātmajam //
MBh, 7, 47, 14.2 taṃ vivyādhāyasaiḥ ṣaḍbhiḥ so 'pakrāmad rathāntaram //
MBh, 7, 47, 15.2 sūryabhāsaṃ ca pañcaitān hatvā vivyādha saubalam //
MBh, 7, 66, 10.1 vivyādha ca raṇe droṇam anumānya viśāṃ pate /
MBh, 7, 66, 11.1 tasyeṣūn iṣubhiśchittvā droṇo vivyādha tāvubhau /
MBh, 7, 66, 13.1 vivyādha ca hayān asya dhvajaṃ sārathim eva ca /
MBh, 7, 66, 23.2 dhairyam ālambya bībhatsur droṇaṃ vivyādha patribhiḥ //
MBh, 7, 67, 19.1 tam arjunaḥ śitenājau rājan vivyādha patriṇā /
MBh, 7, 67, 21.1 tasyārjuno dhanuśchittvā vivyādhainaṃ trisaptabhiḥ /
MBh, 7, 67, 22.2 pañcabhiḥ sāyakaistūrṇaṃ vivyādhorasi bhārata //
MBh, 7, 67, 23.1 punaśca niśitair bāṇaiḥ pārthaṃ vivyādha pañcabhiḥ /
MBh, 7, 67, 42.2 vivyādha cainaṃ saptatyā nārācānāṃ mahābalaḥ //
MBh, 7, 67, 63.1 bhallābhyāṃ bhṛśatīkṣṇābhyāṃ taṃ ca vivyādha pāṇḍavaḥ /
MBh, 7, 67, 66.2 sāśvadhvajadhanuḥsūtaṃ vivyādhācintyavikramaḥ /
MBh, 7, 71, 16.2 vivyādha daśabhistūrṇaṃ sāyakaiḥ kaṅkapatribhiḥ //
MBh, 7, 71, 29.2 viddhvā pañcāśatā bāṇaiḥ punar vivyādha saptabhiḥ //
MBh, 7, 79, 25.1 gṛhītvā dhanur anyat tu śalyo vivyādha pāṇḍavam /
MBh, 7, 79, 30.2 śitair agniśikhākārair drauṇiṃ vivyādha cāṣṭabhiḥ //
MBh, 7, 81, 35.1 vivyādha ca raṇe droṇaṃ pañcabhir nataparvabhiḥ /
MBh, 7, 82, 1.3 kṣemadhūrtir mahārāja vivyādhorasi mārgaṇaiḥ //
MBh, 7, 82, 4.2 vivyādha hṛdaye tūrṇaṃ pravaraṃ sarvadhanvinām //
MBh, 7, 82, 20.2 bhrātā bhrātaram āyāntaṃ vivyādha prahasann iva //
MBh, 7, 82, 24.2 sahadevo raṇe chittvā taṃ ca vivyādha pañcabhiḥ //
MBh, 7, 83, 1.3 ekaikaṃ pañcabhir viddhvā punar vivyādha saptabhiḥ //
MBh, 7, 83, 8.2 nanāda balavannādaṃ vivyādha ca śitaiḥ śaraiḥ //
MBh, 7, 83, 15.2 vivyādha prahasan rājan rākṣasendram amarṣaṇam //
MBh, 7, 83, 17.3 punaścatuḥśatān hatvā bhīmaṃ vivyādha patriṇā //
MBh, 7, 84, 1.3 haiḍimbaḥ prayayau tūrṇaṃ vivyādha ca śitaiḥ śaraiḥ //
MBh, 7, 84, 15.2 punar vivyādha saptatyā nanāda ca mahābalaḥ //
MBh, 7, 84, 17.2 haiḍimbo bharataśreṣṭha śarair vivyādha saptabhiḥ //
MBh, 7, 88, 18.2 vivyādha niśitair bāṇaiḥ pañcabhir marmabhedibhiḥ //
MBh, 7, 88, 19.1 sātyakistu raṇe droṇaṃ rājan vivyādha saptabhiḥ /
MBh, 7, 88, 21.1 siṃhanādaṃ tataḥ kṛtvā droṇaṃ vivyādha sātyakiḥ /
MBh, 7, 88, 22.1 yuyudhānaḥ punar droṇaṃ vivyādha daśabhiḥ śaraiḥ /
MBh, 7, 88, 22.3 dhvajam ekena bāṇena vivyādha yudhi māriṣa //
MBh, 7, 88, 43.2 ākṛṣya rājann ā karṇād vivyādhorasi sātyakim //
MBh, 7, 88, 46.1 vivyādha ca raṇe rājan sātyakiṃ satyavikramam /
MBh, 7, 90, 13.2 punar vivyādha viṃśatyā sāyakānāṃ hasann iva //
MBh, 7, 90, 14.2 ekaikaṃ pañcabhir viddhvā bhīmaṃ vivyādha saptabhiḥ /
MBh, 7, 90, 34.1 vivyādha pāṇḍavān yuddhe tribhistribhir ajihmagaiḥ /
MBh, 7, 90, 34.2 śikhaṇḍinaṃ ca vivyādha tribhiḥ pañcabhir eva ca //
MBh, 7, 90, 41.2 viddhveṣūṇāṃ trisaptatyā punar vivyādha saptabhiḥ //
MBh, 7, 91, 35.2 vivyādha ṣaṣṭyā subhṛśaṃ śarāṇāṃ prahasann iva //
MBh, 7, 91, 36.2 jalasaṃdhasya cicheda vivyādha ca tribhiḥ śaraiḥ //
MBh, 7, 92, 3.2 vivyādha savye pārśve tu stanābhyām antare tathā //
MBh, 7, 92, 4.2 citrasenaśca śaineyaṃ dvābhyāṃ vivyādha māriṣa //
MBh, 7, 92, 16.2 vivyādha sātyakiṃ tūrṇaṃ sāyakānāṃ śatena ha //
MBh, 7, 92, 19.2 ekaikaṃ pañcabhir viddhvā punar vivyādha saptabhiḥ //
MBh, 7, 92, 20.1 duryodhanaṃ ca tvarito vivyādhāṣṭabhir āśugaiḥ /
MBh, 7, 92, 36.2 vivyādha niśitaistūrṇaṃ sātyakiḥ kṛtavarmaṇaḥ //
MBh, 7, 93, 13.3 dhvajam ekena vivyādha mādhavasya rathe sthitam //
MBh, 7, 93, 17.2 vivyādha bahubhir vīraṃ bhāradvājaṃ śilāśitaiḥ //
MBh, 7, 93, 21.1 tato droṇaṃ śineḥ pautro rājan vivyādha patriṇā /
MBh, 7, 94, 11.2 vivyādha dehāvaraṇaṃ vibhidya te sātyaker āviviśuḥ śarīram //
MBh, 7, 96, 29.2 vivyādha sūtaṃ niśitaiścaturbhiścaturo hayān //
MBh, 7, 96, 30.1 sātyakiṃ ca tribhir viddhvā punar vivyādha so 'ṣṭabhiḥ /
MBh, 7, 96, 30.2 duḥśāsanaḥ ṣoḍaśabhir vivyādha śinipuṃgavam //
MBh, 7, 96, 31.2 duḥsahaḥ pañcadaśabhir vivyādhorasi sātyakim //
MBh, 7, 96, 35.2 duḥśāsanaṃ ca viṃśatyā vivyādha śinipuṃgavaḥ //
MBh, 7, 96, 36.2 aṣṭabhiḥ sātyakiṃ viddhvā punar vivyādha pañcabhiḥ //
MBh, 7, 96, 37.2 durmukhaśca dvādaśabhī rājan vivyādha sātyakim //
MBh, 7, 96, 38.2 tato 'sya niśitair bāṇaistribhir vivyādha sārathim //
MBh, 7, 96, 39.2 pañcabhiḥ pañcabhir bāṇaiḥ punar vivyādha sātyakiḥ //
MBh, 7, 98, 28.2 dhvajam ekena vivyādha sārathiṃ cāsya saptabhiḥ //
MBh, 7, 98, 53.2 vivyādha samare droṇaṃ dhṛṣṭadyumno mahārathaḥ //
MBh, 7, 99, 14.2 vivyādha navabhistūrṇaṃ śaraiḥ saṃnataparvabhiḥ //
MBh, 7, 99, 16.2 duḥśāsanastribhir viddhvā punar vivyādha pañcabhiḥ //
MBh, 7, 99, 22.2 sātvato 'pi mahārāja taṃ vivyādha stanāntare /
MBh, 7, 100, 34.1 vivyādha cainaṃ bahubhiḥ samyag astaiḥ śitaiḥ śaraiḥ /
MBh, 7, 101, 14.2 vivyādha brāhmaṇaṃ ṣaṣṭyā svarṇapuṅkhaiḥ śilāśitaiḥ //
MBh, 7, 101, 18.1 droṇaṃ vivyādha saptatyā svarṇapuṅkhaiḥ śilāśitaiḥ /
MBh, 7, 101, 28.2 vivyādha sāyakair droṇaṃ punaḥ suniśitair dṛḍhaiḥ //
MBh, 7, 102, 99.2 vivyādha samare tūrṇaṃ sa papāta mamāra ca //
MBh, 7, 102, 102.2 vivyādha samare rājan kauraveyān samantataḥ //
MBh, 7, 104, 16.2 vivyādha cāsya tvaritaḥ sūtaṃ pañcabhir āśugaiḥ //
MBh, 7, 104, 20.2 vivyādha cainaṃ bahubhiḥ sāyakair nataparvabhiḥ //
MBh, 7, 104, 21.2 vivyādha samare bhīmaṃ bhīmakarmā mahārathaḥ //
MBh, 7, 104, 25.2 sasāyakaṃ dhanuḥ kṛtvā bhīmaṃ vivyādha māriṣa /
MBh, 7, 106, 28.2 vivyādha balavān kruddhastottrair iva mahādvipam //
MBh, 7, 106, 30.2 vivyādha turagān vīraḥ pañcabhiḥ pañcabhiḥ śaraiḥ //
MBh, 7, 106, 36.2 vivyādha samare karṇaṃ bhīmasenaḥ pratāpavān //
MBh, 7, 106, 50.1 taṃ vivyādha punar bhīmaḥ ṣaḍbhir aṣṭābhir eva ca /
MBh, 7, 106, 52.2 nārācair arkaraśmyābhaiḥ karṇaṃ vivyādha corasi //
MBh, 7, 107, 20.2 vivyādhādhirathir bhīmaṃ navabhir niśitaiḥ śaraiḥ //
MBh, 7, 108, 17.2 parākrāntaṃ parākramya vivyādha triṃśatā śaraiḥ //
MBh, 7, 109, 1.3 ratham anyaṃ samāsthāya sadyo vivyādha pāṇḍavam //
MBh, 7, 109, 3.2 nanāda balavannādaṃ punar vivyādha corasi //
MBh, 7, 109, 4.2 punar vivyādha viṃśatyā śarāṇāṃ nataparvaṇām //
MBh, 7, 109, 5.2 dhvajam ekena vivyādha sāyakena śitena ha //
MBh, 7, 109, 32.2 suparṇavegair vivyādha sārathiṃ cāsya saptabhiḥ //
MBh, 7, 111, 3.2 punar vivyādha saptatyā svarṇapuṅkhaiḥ śilāśitaiḥ //
MBh, 7, 111, 4.2 tato vivyādha rādheyaṃ śatena nataparvaṇām //
MBh, 7, 112, 10.2 tyaktvā prāṇān abhikrudhya vivyādha navabhiḥ śaraiḥ //
MBh, 7, 112, 12.2 vivyādha karṇaṃ viṃśatyā punar anyaiḥ śitaiḥ śaraiḥ //
MBh, 7, 114, 3.2 vivyādha yudhi rājendra bhīmasenaḥ patatriṇā //
MBh, 7, 114, 15.2 kṣurapreṇa dhanuśchittvā karṇaṃ vivyādha patriṇā //
MBh, 7, 114, 45.1 athāsyāśvān punar hatvā tribhir vivyādha sārathim /
MBh, 7, 114, 89.1 tato drauṇiṃ catuḥṣaṣṭyā vivyādha kupito 'rjunaḥ /
MBh, 7, 115, 15.2 vivyādha dehāvaraṇaṃ vidārya te sātyaker āviviśuḥ śarīram //
MBh, 7, 117, 22.2 jighāṃsur bharataśreṣṭha vivyādha niśitaiḥ śaraiḥ //
MBh, 7, 120, 45.2 dvidhā tridhāṣṭadhaikaikaṃ chittvā vivyādha tān raṇe //
MBh, 7, 120, 60.1 sātvataśca tribhir bāṇaiḥ karṇaṃ vivyādha māriṣa /
MBh, 7, 120, 65.1 tataḥ pārtho dhanuśchittvā vivyādhainaṃ stanāntare /
MBh, 7, 121, 9.3 vivyādha ca catuḥṣaṣṭyā śarāṇāṃ nataparvaṇām //
MBh, 7, 128, 27.1 vivyādha cainaṃ daśabhiḥ samyagastaiḥ śitaiḥ śaraiḥ /
MBh, 7, 130, 15.2 vivyādha daśabhir droṇaḥ sarvapāraśavaiḥ śaraiḥ //
MBh, 7, 130, 19.1 sa bhīmaṃ pañcabhir viddhvā punar vivyādha saptabhiḥ /
MBh, 7, 131, 21.1 vivyādha somadattastu sātvataṃ navabhiḥ śaraiḥ /
MBh, 7, 132, 5.1 daśabhiḥ sātvatasyārthe bhīmo vivyādha kauravam /
MBh, 7, 132, 7.1 vivyādha daśabhistīkṣṇaiḥ śarair vajranipātibhiḥ /
MBh, 7, 132, 7.2 śaktyā cainam athāhatya punar vivyādha saptabhiḥ //
MBh, 7, 132, 12.2 pīḍayan vai mahātmānaṃ vivyādha raṇamūrdhani //
MBh, 7, 132, 28.2 vivyādha so 'sya tad divyam astram astreṇa jaghnivān //
MBh, 7, 134, 40.2 vivyādha ca susaṃkruddhaḥ śaraistribhir ajihmagaiḥ //
MBh, 7, 134, 42.2 vivyādha cainaṃ saṃrabdho bāṇenaikena vīryavān //
MBh, 7, 134, 50.2 vivyādha sāyakaiḥ pārthaścaturbhiḥ pāṇḍunandanaḥ //
MBh, 7, 137, 8.1 somadattastu taṃ ṣaṣṭyā vivyādhorasi mādhavam /
MBh, 7, 137, 23.1 somadattaṃ tu saṃkruddho raṇe vivyādha sātyakiḥ /
MBh, 7, 137, 38.1 tataḥ suniśitair bāṇaiḥ pārthaṃ vivyādha saptabhiḥ /
MBh, 7, 137, 40.1 tataḥ śarasahasreṇa droṇaṃ vivyādha pārthivaḥ /
MBh, 7, 140, 24.2 punar vivyādha viṃśatyā tiṣṭha tiṣṭheti cābravīt //
MBh, 7, 140, 25.2 dhanuścicheda bhallena taṃ ca vivyādha saptabhiḥ //
MBh, 7, 140, 30.2 vivyādha pāṇḍavaṃ ṣaṣṭyā sūtaṃ ca navabhiḥ śaraiḥ //
MBh, 7, 141, 2.2 vivyādha hṛdaye tūrṇaṃ prāsravat tasya śoṇitam //
MBh, 7, 141, 8.2 vivyādha hṛdaye tūrṇaṃ tiṣṭha tiṣṭheti cābravīt //
MBh, 7, 141, 41.1 taṃ bhīmaseno navabhiḥ śarair vivyādha māriṣa /
MBh, 7, 141, 43.1 atha duryodhano rājā bhīmaṃ vivyādha patribhiḥ /
MBh, 7, 141, 44.2 vivyādha kauravaśreṣṭhaṃ navatyā nataparvaṇām //
MBh, 7, 141, 48.2 vivyādha nṛpatiṃ tūrṇaṃ saptabhir niśitaiḥ śaraiḥ //
MBh, 7, 142, 2.2 punar vivyādha daśabhir niśitair nataparvabhiḥ //
MBh, 7, 142, 4.2 karṇaṃ vivyādha viṃśatyā tad adbhutam ivābhavat //
MBh, 7, 143, 8.2 vivyādha samare kruddho bharatānāṃ mahārathaḥ //
MBh, 7, 143, 14.2 ṣaṣṭyā śarāṇāṃ vivyādha bāhvor urasi cānagha //
MBh, 7, 143, 19.2 viddhvā vivyādha saptatyā punaścānyaistribhiḥ śaraiḥ //
MBh, 7, 143, 33.2 navabhiḥ sāyakair viddhvā punar vivyādha saptabhiḥ //
MBh, 7, 143, 40.2 dhanur gṛhya mahārāja vivyādha tanayaṃ tava //
MBh, 7, 144, 6.2 karṇinaikena vivyādha hṛdaye niśitena ha //
MBh, 7, 144, 10.1 saṃkruddhaḥ śakuniṃ ṣaṣṭyā vivyādha bharatarṣabha /
MBh, 7, 144, 16.2 vivyādha navabhir bhallaiḥ śikhaṇḍī prahasann iva //
MBh, 7, 144, 17.2 punar vivyādha viṃśatyā putrāṇāṃ priyakṛt tava //
MBh, 7, 145, 6.2 vivyādha hṛdaye tūrṇaṃ siṃhanādaṃ nanāda ca //
MBh, 7, 145, 15.2 dhṛṣṭadyumnaṃ raṇe karṇo vivyādha daśabhiḥ śaraiḥ //
MBh, 7, 145, 18.3 droṇaṃ drauṇiṃ ca karṇaṃ ca vivyādha tava cātmajam //
MBh, 7, 145, 20.1 drumasenastu saṃkruddho rājan vivyādha patriṇā /
MBh, 7, 145, 31.1 taṃ sātyakir mahārāja vivyādha daśabhiḥ śaraiḥ /
MBh, 7, 145, 41.2 vivyādha bahubhiḥ karṇaṃ tvaramāṇaḥ punaḥ punaḥ //
MBh, 7, 146, 18.2 sāyakānām aśītyā tu vivyādhorasi bhārata //
MBh, 7, 146, 28.2 vivyādha niśitair bāṇair arjunaṃ prahasann iva //
MBh, 7, 146, 29.2 tam arjunastu viṃśatyā vivyādha yudhi bhārata //
MBh, 7, 146, 44.2 sārathiṃ pañcabhir bāṇai rājan vivyādha saṃyuge //
MBh, 7, 148, 4.2 sārathiṃ caturaścāśvān karṇo vivyādha sāyakaiḥ //
MBh, 7, 150, 103.2 teṣām anekair ekaikaṃ karṇo vivyādha cāśugaiḥ //
MBh, 7, 154, 13.2 vaikartanaṃ karṇam upetya cāpi vivyādha vajrapratimaiḥ pṛṣatkaiḥ //
MBh, 7, 171, 35.2 pañcabhiścātivegena vivyādha puruṣarṣabham //
MBh, 7, 171, 36.2 droṇaputraṃ triṣaṣṭyā tu rājan vivyādha patriṇām //
MBh, 7, 171, 41.2 vivyādha cainaṃ daśabhiḥ pitur vadham anusmaran //
MBh, 7, 171, 46.3 vivyādha ca tathā sūtaṃ caturbhiścaturo hayān //
MBh, 7, 171, 60.1 yuvarājastu viṃśatyā drauṇiṃ vivyādha patriṇām /
MBh, 8, 8, 35.2 daśabhis tomaraṃ chittvā śaktyā vivyādha pāṇḍavam //
MBh, 8, 8, 39.2 vivyādhābhidrutaṃ bāṇair bhīmasenaṃ sakuñjaram //
MBh, 8, 9, 26.2 kekayaṃ pañcaviṃśatyā vivyādha prahasann iva //
MBh, 8, 10, 2.2 śrutakarmāṇam āhatya sūtaṃ vivyādha pañcabhiḥ //
MBh, 8, 10, 5.2 dhanuś cicheda bhallena taṃ ca vivyādha saptabhiḥ //
MBh, 8, 10, 12.2 vivyādha bharataśreṣṭha śrutakarmā mahāyaśāḥ //
MBh, 8, 11, 1.2 bhīmasenaṃ tato drauṇī rājan vivyādha patriṇā /
MBh, 8, 11, 7.2 tribhir vivyādha nārācair lalāṭe vismayann iva //
MBh, 8, 12, 26.2 vivyādha keśavaṃ ṣaṣṭyā nārācair arjunaṃ tribhiḥ //
MBh, 8, 12, 28.1 sajyaṃ kṛtvā nimeṣāt tad vivyādhārjunakeśavau /
MBh, 8, 12, 36.2 dhvajapattigaṇān ugrair bāṇair vivyādha pāṇḍavaḥ //
MBh, 8, 12, 53.1 sa keśavaṃ cārjunaṃ cātitejā vivyādha marmasv atiraudrakarmā /
MBh, 8, 12, 63.2 bāṇāndhakāraṃ sahasaiva kṛtvā vivyādha sarvān iṣubhiḥ supuṅkhaiḥ //
MBh, 8, 15, 19.2 karṇinā droṇatanayaṃ vivyādha malayadhvajaḥ //
MBh, 8, 17, 33.2 viddhvā vivyādha saptatyā sārathiṃ ca tribhis tribhiḥ //
MBh, 8, 17, 55.2 vivyādha cainaṃ samare trisaptatyā śilīmukhaiḥ //
MBh, 8, 17, 59.2 karṇaṃ vivyādha viṃśatyā sārathiṃ ca tribhiḥ śaraiḥ //
MBh, 8, 18, 5.1 śākuniṃ ca tataḥ ṣaṣṭyā vivyādha bharatarṣabha /
MBh, 8, 18, 10.1 jaghāna caturo 'śvāṃś ca taṃ ca vivyādha pañcabhiḥ /
MBh, 8, 18, 17.1 sutasomas tu śakuniṃ vivyādha niśitaiḥ śaraiḥ /
MBh, 8, 18, 72.2 raṇe vivyādha saptatyā svarṇapuṅkhaiḥ śilāśitaiḥ //
MBh, 8, 19, 8.1 satyasenas tribhir bāṇair vivyādha yudhi pāṇḍavam /
MBh, 8, 20, 22.2 tribhiś cicheda sahasā taṃ ca vivyādha saptabhiḥ //
MBh, 8, 21, 23.2 viddhvā vivyādha viṃśatyā kṛṣṇaṃ pārthaṃ punas tribhiḥ //
MBh, 8, 32, 48.1 vivyādha cainaṃ navabhiḥ kruddho nṛtyann iveṣubhiḥ /
MBh, 8, 32, 48.2 karṇaṃ ca tūrṇaṃ vivyādha trisaptatyā śitaiḥ śaraiḥ //
MBh, 8, 32, 55.2 putraṃ parīpsan vivyādha krūraṃ krūrair jighāṃsayā //
MBh, 8, 33, 13.2 suvarṇapuṅkhair daśabhir vivyādhāyasmayaiḥ śitaiḥ //
MBh, 8, 33, 18.1 śalyaṃ navatyā vivyādha trisaptatyā ca sūtajam /
MBh, 8, 33, 18.2 tāṃś cāsya goptṝn vivyādha tribhis tribhir ajihmagaiḥ //
MBh, 8, 33, 23.1 janamejayaś ca pāñcālyaḥ karṇaṃ vivyādha sāyakaiḥ /
MBh, 8, 33, 34.2 dhvajaṃ cicheda bhallena tribhir vivyādha pāṇḍavam /
MBh, 8, 34, 32.2 vivyādha niśitaiḥ karṇa navabhir nataparvabhiḥ //
MBh, 8, 37, 7.3 tato 'pareṇa bhallena ketuṃ vivyādha māriṣa //
MBh, 8, 37, 30.2 arjunaṃ hṛdaye viddhvā vivyādhānyais tribhiḥ śaraiḥ /
MBh, 8, 38, 6.2 śikhaṇḍinaṃ raṇe kruddho vivyādha daśabhiḥ śaraiḥ //
MBh, 8, 38, 7.2 kṛpaṃ vivyādha subhṛśaṃ kaṅkapatrair ajihmagaiḥ //
MBh, 8, 38, 24.2 viddhvā vivyādha saptatyā punaś cainaṃ tribhiḥ śaraiḥ //
MBh, 8, 39, 11.2 punar vivyādha nārācaiḥ saptabhiḥ svarṇabhūṣitaiḥ //
MBh, 8, 39, 17.2 drauṇāyaniṃ tribhir viddhvā vivyādhānyaiḥ śitaiḥ śaraiḥ //
MBh, 8, 39, 19.2 drauṇiś cicheda vihasan vivyādha ca śarais tribhiḥ //
MBh, 8, 39, 20.2 drauṇiṃ vivyādha saptatyā bāhvor urasi cārdayat //
MBh, 8, 40, 7.2 vivyādha bharataśreṣṭha caturaś cāsya vājinaḥ //
MBh, 8, 40, 10.2 vivyādhorasi saṃkruddhaḥ pañcabhiḥ pañcabhiḥ śaraiḥ //
MBh, 8, 40, 11.2 yamayoḥ prahasan rājan vivyādhaiva ca saptabhiḥ //
MBh, 8, 42, 10.3 karṇaṃ vivyādha saptatyā śaraiḥ saṃnataparvabhiḥ //
MBh, 8, 42, 11.2 droṇaśatruṃ maheṣvāso vivyādha niśitaiḥ śaraiḥ //
MBh, 8, 42, 15.1 vivyādha cainaṃ samare nārācais tatra saptabhiḥ /
MBh, 8, 42, 28.2 niśitenātha bāṇena drauṇiṃ vivyādha pārṣataḥ //
MBh, 8, 42, 47.3 pragṛhya ca dhanuḥ śreṣṭhaṃ pārthaṃ vivyādha sāyakaiḥ //
MBh, 8, 42, 49.1 arjuno 'pi mahārāja drauṇiṃ vivyādha patribhiḥ /
MBh, 8, 44, 19.2 karṇaṃ vivyādha samare navatyā niśitaiḥ śaraiḥ //
MBh, 8, 44, 26.1 tasya duḥśāsano bāhuṃ savyaṃ vivyādha māriṣa /
MBh, 8, 44, 35.2 nārācena sutīkṣṇena vivyādha hṛdaye dṛḍham //
MBh, 8, 44, 36.2 śatruṃ vivyādha viṃśatyā sa ca taṃ pañcabhiḥ śaraiḥ //
MBh, 8, 44, 54.2 hṛdi vivyādha sa tadā rathopastha upāviśat //
MBh, 8, 45, 16.1 tato 'rjuno raṇe drauṇiṃ vivyādha daśabhiḥ śaraiḥ /
MBh, 8, 53, 12.1 sa tūttamaujā niśitaiḥ pṛṣatkair vivyādha khaḍgena ca bhāsvareṇa /
MBh, 8, 55, 55.2 caturbhiś caturo vāhān vivyādha subalātmajaḥ //
MBh, 8, 55, 64.2 dhanuś cicheda saṃkruddho vivyādha ca śitaiḥ śaraiḥ //
MBh, 8, 56, 17.3 nakulaś ca śatenājau karṇaṃ vivyādha sāyakaiḥ //
MBh, 8, 56, 18.2 vivyādha samare kruddho jatrudeśe mahābalaḥ //
MBh, 8, 56, 21.1 bhīmasenas tu taṃ kruddho vivyādha triṃśatā śaraiḥ /
MBh, 8, 62, 26.2 sa tudyamāno nakulaḥ pṛṣatkair vivyādha vīraṃ sa cukopa viddhaḥ //
MBh, 8, 62, 27.2 krīḍantam aṣṭādaśabhiḥ pṛṣatkair vivyādha vīraṃ sa cukopa viddhaḥ //
MBh, 8, 62, 60.1 vivyādha cainaṃ daśabhiḥ pṛṣatkair marmasv asaktaṃ prasabhaṃ kirīṭī /
MBh, 8, 66, 25.2 vivyādha karṇaḥ puruṣapravīraṃ dhanaṃjayaṃ tiryag avekṣamāṇam //
MBh, 9, 10, 20.2 ekaikaṃ daśabhir bāṇair vivyādha ca mahābalaḥ /
MBh, 9, 10, 29.1 tato vṛkodaraḥ kruddhaḥ śalyaṃ vivyādha saptabhiḥ /
MBh, 9, 11, 30.2 prāsena cekitānaṃ vai vivyādha hṛdaye bhṛśam //
MBh, 9, 11, 47.2 vivyādha niśitair bāṇair hantukāmo mahāratham //
MBh, 9, 11, 49.2 vivyādha samare kruddho bahubhiḥ kaṅkapatribhiḥ //
MBh, 9, 11, 51.2 vivyādha niśitair bāṇaiḥ kaṅkabarhiṇavājitaiḥ //
MBh, 9, 11, 54.2 mādrīputrau śatenājau vivyādha niśitaiḥ śaraiḥ //
MBh, 9, 12, 3.2 ekena viddhvā bāṇena punar vivyādha saptabhiḥ //
MBh, 9, 12, 5.2 viddhvā taṃ tu tatastūrṇaṃ punar vivyādha saptabhiḥ //
MBh, 9, 12, 7.1 sātyakiṃ pañcaviṃśatyā śalyo vivyādha māriṣa /
MBh, 9, 12, 8.2 chittvā bhallena samare vivyādhainaṃ trisaptabhiḥ //
MBh, 9, 12, 10.2 vivyādha bhṛśasaṃkruddhastaṃ ca bhūyastribhiḥ śaraiḥ //
MBh, 9, 12, 13.2 vivyādha tarasā rājaṃstad adbhutam ivābhavat //
MBh, 9, 12, 26.2 vivyādha subhṛśaṃ kruddhastottrair iva mahādvipān //
MBh, 9, 13, 1.4 drauṇiṃ vivyādha samare tribhir eva śilīmukhaiḥ //
MBh, 9, 13, 25.2 vāsudevaṃ ca daśabhir drauṇir vivyādha bhārata //
MBh, 9, 13, 27.2 mṛdupūrvaṃ tataścainaṃ tribhir vivyādha sāyakaiḥ //
MBh, 9, 13, 33.1 tato 'paraistribhir bāṇair drauṇiṃ vivyādha pāṇḍavaḥ /
MBh, 9, 14, 3.2 droṇahantāram ugreṣuḥ punar vivyādha saptabhiḥ //
MBh, 9, 14, 13.2 vivyādha cainaṃ daśabhiḥ smayamānaḥ stanāntare //
MBh, 9, 14, 23.2 vivyādha bhūyaḥ saptatyā śarāṇāṃ nataparvaṇām //
MBh, 9, 14, 26.2 yudhiṣṭhiraṃ ca kauravya vivyādha daśabhiḥ śaraiḥ //
MBh, 9, 14, 31.2 vivyādha daśabhir bāṇais tiṣṭha tiṣṭheti cābravīt //
MBh, 9, 16, 11.2 taṃ cāpi pārtho navabhiḥ pṛṣatkair vivyādha rājaṃstumule mahātmā //
MBh, 9, 16, 16.2 vivyādha vīraṃ hṛdaye 'tivegaṃ śareṇa sūryāgnisamaprabheṇa //
MBh, 9, 16, 60.1 vivyādha ca naraśreṣṭho nārācair bahubhistvaran /
MBh, 9, 16, 61.1 taṃ vivyādhāśugaiḥ ṣaḍbhir dharmarājastvarann iva /
MBh, 9, 16, 82.3 vivyādha gautamaṃ cāpi ṣaḍbhir bhallaiḥ sutejanaiḥ //
MBh, 9, 16, 84.2 vivyādha cāśvānniśitaistasyāṣṭābhiḥ śilīmukhaiḥ //
MBh, 9, 21, 9.1 yudhiṣṭhiraṃ śatenājau vivyādha bharatarṣabha /
MBh, 9, 21, 10.2 saptabhir draupadeyāṃśca tribhir vivyādha sātyakim /
MBh, 9, 21, 11.3 tato duryodhanaṃ saṃkhye vivyādha daśabhiḥ śaraiḥ //
MBh, 9, 21, 12.2 ghorarūpair maheṣvāso vivyādha ca nanāda ca //
MBh, 9, 21, 23.2 śakuniṃ navabhir viddhvā punar vivyādha pañcabhiḥ /
MBh, 9, 21, 29.2 athainaṃ chinnadhanvānaṃ vivyādha niśitaiḥ śaraiḥ //
MBh, 9, 21, 32.2 vivyādha bahubhiḥ śūraḥ śaraiḥ saṃnataparvabhiḥ //
MBh, 9, 25, 10.1 śrutarvā tu tato bhīmaṃ kruddho vivyādha māriṣa /
MBh, 9, 25, 16.2 bhallena yudhi vivyādha bhīmo durviṣahaṃ raṇe /
MBh, 9, 27, 2.3 ulūkaśca raṇe bhīmaṃ vivyādha daśabhiḥ śaraiḥ //
MBh, 9, 27, 25.2 vivyādha nakulaṃ ṣaṣṭyā bhīmasenaṃ ca saptabhiḥ //
MBh, 9, 27, 26.1 ulūko 'pi mahārāja bhīmaṃ vivyādha saptabhiḥ /
MBh, 9, 27, 27.1 taṃ bhīmasenaḥ samare vivyādha niśitaiḥ śaraiḥ /
MBh, 9, 27, 32.2 sahadevaṃ samāsādya tribhir vivyādha sāyakaiḥ //
MBh, 10, 18, 13.1 tataḥ sa yajñaṃ raudreṇa vivyādha hṛdi patriṇā /
MBh, 13, 145, 11.2 vivyādha kupito yajñaṃ nirbhayastu bhavastadā /
MBh, 14, 78, 21.1 kirīṭinaṃ tu vivyādha śareṇa nataparvaṇā /
MBh, 14, 78, 33.1 tataḥ sa bālyāt pitaraṃ vivyādha hṛdi patriṇā /
Rāmāyaṇa
Rām, Bā, 25, 14.2 śareṇorasi vivyādha sā papāta mamāra ca //
Rām, Ār, 27, 22.2 vivyādha hṛdi marmajño mātaṃgam iva tomaraiḥ //
Rām, Su, 42, 6.2 jambumālī mahābāhur vivyādha niśitaiḥ śaraiḥ //
Rām, Su, 42, 7.2 bāhvor vivyādha nārācair daśabhistaṃ kapīśvaram //
Rām, Yu, 33, 30.2 śarair aśanisaṃkāśaiḥ sa vivyādhāśaniprabhaḥ //
Rām, Yu, 35, 23.2 vivyādha vatsadantaiśca siṃhadaṃṣṭraiḥ kṣuraistathā //
Rām, Yu, 57, 68.2 utpatantaṃ sthitaṃ yāntaṃ sarvān vivyādha vīryavān //
Rām, Yu, 58, 29.2 hanūmantaṃ ca saṃkruddho vivyādha niśitaiḥ śaraiḥ //
Rām, Yu, 59, 40.2 vivyādhābhimukhaḥ saṃkhye bhīmakāyo niśācaraḥ //
Rām, Yu, 60, 40.2 vivyādha hariśārdūlān sarvāṃstān rākṣasottamaḥ //
Rām, Yu, 63, 14.1 tam āpatantaṃ vivyādha kumbhaḥ pañcabhir āyasaiḥ /
Rām, Yu, 63, 15.1 so 'ṅgadaṃ vividhair bāṇaiḥ kumbho vivyādha vīryavān /
Rām, Yu, 63, 18.2 bhruvor vivyādha bāṇābhyām ulkābhyām iva kuñjaram //
Rām, Yu, 66, 28.2 aṣṭābhir atha nārācaiḥ sūtaṃ vivyādha rāghavaḥ /
Rām, Yu, 67, 21.2 acakṣurviṣaye tiṣṭhan vivyādha niśitaiḥ śaraiḥ //
Rām, Yu, 67, 27.2 vivyādha samare kruddhaḥ sarvagātreṣu rāvaṇiḥ //
Rām, Yu, 67, 32.2 vivyādha tau dāśarathī laghvastro niśitaiḥ śaraiḥ //
Rām, Yu, 75, 16.2 saumitrim indrajid yuddhe vivyādha śubhalakṣaṇam //
Rām, Yu, 77, 29.2 śaraiścaturbhiḥ saumitrir vivyādha caturo hayān //
Rām, Yu, 88, 10.2 vivyādha daśabhir bāṇai rāmaṃ sarveṣu marmasu //
Rām, Yu, 88, 12.1 tato vivyādha gātreṣu sarveṣu samitiṃjayaḥ /
Rām, Yu, 95, 14.2 rāmasya turagān divyāñ śarair vivyādha rāvaṇaḥ //
Agnipurāṇa
AgniPur, 7, 9.1 rāmaṃ rāmo 'pi yuyudhe śarair vivyādha rākṣasān /
Kūrmapurāṇa
KūPur, 1, 14, 64.2 vivyādha niśitair bāṇaiḥ stambhayitvā sudarśanam //
Matsyapurāṇa
MPur, 135, 52.1 bhūyo bhūyaḥ sa vivyādha gaṇeśvaramahattamān /
MPur, 150, 52.1 hṛdi vivyādha bāṇānāṃ sahasreṇāgnivarcasām /
MPur, 150, 54.1 siṃhamekena taṃ tīkṣṇairvivyādha daśabhiḥ śaraiḥ /
MPur, 150, 56.2 vivyādha dhanadaṃ tīkṣṇaiḥ śarairvakṣasi dānavaḥ //
MPur, 150, 58.2 vivyādhorasi vitteśaṃ daśabhiḥ krūrakarmakṛt //
MPur, 150, 119.1 vivyādha niśitairbāṇaiḥ krūrāśīviṣabhīṣaṇaiḥ /
MPur, 150, 222.2 ṣaṣṭyā vivyādha bāṇānāṃ kālanemirjanārdanam //
MPur, 150, 226.2 viṣṇuṃ vivyādha hṛdaye krodhādraktavilocanaḥ //
MPur, 150, 234.2 daityasya hṛdayaṃ ṣaḍbhirvivyādha ca tribhiḥ śaraiḥ //
MPur, 151, 12.1 nimiṃ vivyādha viṃśatyā bāṇānāmagnivarcasām /
MPur, 151, 13.1 ekena mahiṣaṃ kruddho vivyādhorasi pattriṇā /
MPur, 152, 30.2 viṣṇurvikṛṣṭaiḥ śravaṇāvasānaṃ daityasya vivyādha vivṛttanetraḥ //
MPur, 153, 78.1 śakraṃ vivyādha daśabhirjatrudeśe tu pattribhiḥ /
MPur, 153, 170.2 navabhirnavabhirbāṇaiḥ surānvivyādha dānavaḥ //
MPur, 153, 177.1 tataḥ śatena bāṇānāṃ śakraṃ vivyādha dānavaḥ /
MPur, 153, 179.2 vivyādha punarekaikaṃ daśabhirdaśabhiḥ śaraiḥ //
MPur, 153, 180.1 tathā ca mātaliṃ daityo vivyādha tribhirāśugaiḥ /
MPur, 153, 180.2 garuḍaṃ daśabhiścaiva sa vivyādha patatribhiḥ //
Viṣṇupurāṇa
ViPur, 5, 33, 29.2 vivyādha bāṇaiḥ prabhraśya dharmataścāpalāyata //
ViPur, 5, 33, 32.3 bibheda keśavaṃ bāṇo bāṇaṃ vivyādha cakrabhṛt //
ViPur, 5, 37, 64.2 tale vivyādha tenaiva tomareṇa dvijottama //
Bhāratamañjarī
BhāMañj, 7, 651.2 nirdahanpāṇḍavacamūṃ rakṣo vivyādha sāyakaiḥ //
Hitopadeśa
Hitop, 2, 111.31 yūnāṃ manāṃsi vivyādha dṛṣṭvā dṛṣṭvā manobhavaḥ //
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 49, 11.1 giriṃ vivyādha śūlena bhinnaṃ tena rasātalam /