Occurrences

Aitareyabrāhmaṇa
Baudhāyanaśrautasūtra
Chāndogyopaniṣad
Gopathabrāhmaṇa
Jaiminīyabrāhmaṇa
Jaiminīyaśrautasūtra
Pañcaviṃśabrāhmaṇa
Taittirīyasaṃhitā
Vaitānasūtra
Āpastambaśrautasūtra
Śatapathabrāhmaṇa
Rāmāyaṇa
Aṣṭāṅgahṛdayasaṃhitā
Matsyapurāṇa
Suśrutasaṃhitā
Garuḍapurāṇa
Ānandakanda

Aitareyabrāhmaṇa
AB, 5, 22, 6.0 te tataḥ sarpanti //
AB, 5, 22, 14.0 te tataḥ sarpanti te mārjayante ta āgnīdhraṃ samprapadyante teṣāṃ ya etām āhutiṃ vidyāt sa brūyāt samanvārabhadhvam iti sa juhuyāt //
AB, 5, 23, 1.0 te tataḥ sarpanti te sadaḥ samprapadyante yathāyatham anya ṛtvijo vyutsarpanti saṃsarpanty udgātāras te sarparājñyā ṛkṣu stuvate //
Baudhāyanaśrautasūtra
BaudhŚS, 16, 9, 10.0 te 'dhvaryupathenaiva sarpanti //
Chāndogyopaniṣad
ChU, 1, 12, 4.1 te ha yathaivedaṃ bahiṣpavamānena stoṣyamāṇāḥ saṃrabdhāḥ sarpantīty evam āsasṛpuḥ /
Gopathabrāhmaṇa
GB, 2, 2, 16, 6.0 apa khalu vā ete gacchanti ye bahiṣpavamānaṃ sarpanti //
Jaiminīyabrāhmaṇa
JB, 1, 82, 1.0 krūram iva vā etad yajñasya kurvanti yaddhavirdhāne grāvabhiḥ somaṃ rājānaṃ hatvā bahiṣpavamānaṃ sarpanti //
JB, 1, 82, 6.0 vāg vā etasmā agre 'dhvane 'tandrāyata yad bahiṣpavamānaṃ sarpanti //
JB, 1, 83, 1.0 araṇyam iva vā ete yanti ye bahiṣpavamānaṃ sarpanti //
JB, 1, 85, 1.0 prāṇān vāvaitat saṃtatya svargaṃ lokaṃ sarpanti yad antar havirdhāne grahān gṛhītvā bahiṣpavamānaṃ sarpanti //
JB, 1, 85, 1.0 prāṇān vāvaitat saṃtatya svargaṃ lokaṃ sarpanti yad antar havirdhāne grahān gṛhītvā bahiṣpavamānaṃ sarpanti //
JB, 1, 85, 2.0 saṃtatāḥ sarpanti //
JB, 1, 85, 5.0 prāvabhrā iva sarpanti //
JB, 1, 86, 5.0 yad brahmā paścād bhavati brahmaṇaiva tad rakṣaḥ pāpmānam apahatya svargaṃ lokaṃ sarpanti //
JB, 1, 86, 6.0 prastaraṃ harantaḥ sarpanti //
JB, 1, 89, 7.0 kapivano ha smāha bhauvāyanaḥ kiṃ te yajñaṃ gacchanti ye devasomasyābhakṣayitvā pra vā sarpanti pra vā dhāvayantīti //
JB, 1, 278, 14.0 tam etaṃ yajñasya rasaṃ pravṛhya purānyasmāt prajāpataye prayacchati tasmād bahiṣpavamānena stoṣyantaḥ prahvārā iva prakupitā iva sarpanti //
JB, 1, 300, 21.0 yāś ca ha vā amūr uparyupari patanti yāś cādhaḥ sarpanti tā etam eva svāraṃ prāṇam upajīvanti //
Jaiminīyaśrautasūtra
JaimŚS, 10, 1.0 apa upaspṛśya saṃtatāḥ sarpanti //
JaimŚS, 10, 7.0 ta udañco bahiṣpavamānāya sarpanti //
Pañcaviṃśabrāhmaṇa
PB, 6, 7, 9.0 bahiṣpavamānaṃ sarpanti svargam eva tallokaṃ sarpanti //
PB, 6, 7, 9.0 bahiṣpavamānaṃ sarpanti svargam eva tallokaṃ sarpanti //
PB, 6, 7, 10.0 prakkāṇā iva sarpanti pratikūlam iva hītaḥ svargo lokaḥ tsaranta iva sarpanti mṛgadharmo vai yajño yajñasya śāntyā apratrāsāya //
PB, 6, 7, 10.0 prakkāṇā iva sarpanti pratikūlam iva hītaḥ svargo lokaḥ tsaranta iva sarpanti mṛgadharmo vai yajño yajñasya śāntyā apratrāsāya //
PB, 6, 7, 12.0 pañcartvijaḥ saṃrabdhāḥ sarpanti pāṅkto yajño yāvān yajñas tam eva saṃtanvanti //
Taittirīyasaṃhitā
TS, 6, 3, 1, 1.7 parājityeva khalu vā ete yanti ye bahiṣpavamānaṃ sarpanti /
Vaitānasūtra
VaitS, 3, 11, 10.1 preṣitā mādhyaṃdināyaudumbarīm abhyaparayā dvārā niṣkramyāgnīdhrīyāt sarpanti /
Āpastambaśrautasūtra
ĀpŚS, 20, 13, 4.2 dadhāti ratnaṃ svadhayor apīcyaṃ madintamo matsara indriyo rasa ity aśvasya grīvāsu sauvarṇaniṣkaṃ pratimucyāgnis te vājin yuṅṅ anu tvārabha iti vāladhāv aśvam anvārabhya bahiṣpavamānaṃ sarpanty agnir mūrdheti //
Śatapathabrāhmaṇa
ŚBM, 4, 6, 9, 13.1 te dakṣiṇasya havirdhānasyādho 'dho 'kṣam sarpanti /
ŚBM, 4, 6, 9, 13.3 atichandasā sarpanti /
ŚBM, 4, 6, 9, 13.6 tasmād atichandasā sarpanti //
ŚBM, 4, 6, 9, 14.1 te sarpanti /
ŚBM, 13, 2, 3, 1.0 devā vā aśvamedhe pavamānaṃ svargaṃ lokaṃ na prājānaṃs tamaśvaḥ prājānād yadaśvamedhe'śvena pavamānāya sarpanti svargasya lokasya prajñātyai pucchamanvārabhante svargasyaiva lokasya samaṣṭyai na vai manuṣyaḥ svargaṃ lokam añjasā vedāśvo vai svargaṃ lokamañjasā veda //
ŚBM, 13, 5, 1, 16.0 atha purā bahiṣpavamānāt aśvaṃ niktvodānayanti tena pāvamānāya sarpanti tasyoktam brāhmaṇaṃ stute bahiṣpavamāne 'śvam āstāvam ākramayanti sa yady ava vā jighred vi vā vartet samṛddho me yajña iti ha vidyāt tam upākṛtyādhvaryur āha hotar abhiṣṭuhīti tam ekādaśabhir hotābhiṣṭauti //
Rāmāyaṇa
Rām, Ay, 53, 5.1 na ca sarpanti sattvāni vyālā na prasaranti ca /
Aṣṭāṅgahṛdayasaṃhitā
AHS, Nidānasthāna, 14, 47.1 kaphād āmāśaye jātā vṛddhāḥ sarpanti sarvataḥ /
AHS, Utt., 36, 19.2 śyāvatā tena vaktrādau sarpantīva ca kīṭakāḥ //
Matsyapurāṇa
MPur, 126, 27.2 sarpāḥ sarpanti vai sūrye yātudhānānuyānti ca //
Suśrutasaṃhitā
Su, Nid., 5, 12.1 śanaiḥ śarīre piḍakāḥ sravantyaḥ sarpanti yāstaṃ parisarpamāhuḥ /
Garuḍapurāṇa
GarPur, 1, 165, 5.1 kaphādāmāśaye jātā vṛddhāḥ sarpanti sarvataḥ /
Ānandakanda
ĀK, 1, 7, 105.2 na sarpanti caṇāstvetāḥ kṛṣṇāḥ syur nātra saṃśayaḥ //