Occurrences

Aitareyabrāhmaṇa
Atharvaveda (Paippalāda)
Atharvaveda (Śaunaka)
Baudhāyanadharmasūtra
Gopathabrāhmaṇa
Jaiminigṛhyasūtra
Jaiminīya-Upaniṣad-Brāhmaṇa
Jaiminīyabrāhmaṇa
Kauśikasūtra
Kāṭhakasaṃhitā
Maitrāyaṇīsaṃhitā
Sāmavidhānabrāhmaṇa
Taittirīyasaṃhitā
Vaikhānasagṛhyasūtra
Vaitānasūtra
Vasiṣṭhadharmasūtra
Śatapathabrāhmaṇa
Arthaśāstra
Carakasaṃhitā
Mahābhārata
Manusmṛti
Rāmāyaṇa
Saundarānanda
Vṛddhayamasmṛti
Amaruśataka
Aṣṭāṅgahṛdayasaṃhitā
Bṛhatkathāślokasaṃgraha
Daśakumāracarita
Divyāvadāna
Kāvyādarśa
Kūrmapurāṇa
Liṅgapurāṇa
Matsyapurāṇa
Nāradasmṛti
Nāṭyaśāstra
Ratnaṭīkā
Suśrutasaṃhitā
Sāṃkhyakārikābhāṣya
Viṣṇupurāṇa
Viṣṇusmṛti
Yogasūtrabhāṣya
Ṛtusaṃhāra
Bhāgavatapurāṇa
Bhāratamañjarī
Garuḍapurāṇa
Gītagovinda
Hitopadeśa
Kālikāpurāṇa
Kṛṣṇāmṛtamahārṇava
Rasahṛdayatantra
Rasamañjarī
Rājamārtaṇḍa
Ānandakanda
Haribhaktivilāsa
Haṃsadūta
Haṭhayogapradīpikā
Mugdhāvabodhinī
Skandapurāṇa (Revākhaṇḍa)
Sātvatatantra
Uḍḍāmareśvaratantra

Aitareyabrāhmaṇa
AB, 3, 4, 3.0 sa yad agniḥ pravān iva dahati tad asya vāyavyaṃ rūpaṃ tad asya tenānuśaṃsati //
AB, 3, 4, 4.0 atha yad dvaidham iva kṛtvā dahati dvau vā indravāyū tad asyaindravāyavaṃ rūpaṃ tad asya tenānuśaṃsati //
AB, 3, 4, 8.0 atha yad uccairghoṣaḥ stanayan bababākurvann iva dahati yasmād bhūtāni vijante tad asyaindraṃ rūpaṃ tad asya tenānuśaṃsati //
AB, 3, 4, 10.0 atha yat sphūrjayan vācam iva vadan dahati tad asya sārasvataṃ rūpaṃ tad asya tenānuśaṃsati //
Atharvaveda (Paippalāda)
AVP, 4, 18, 5.1 ni te śatrūn dahati devo agnir nir arātim amatiṃ yātudhānān /
Atharvaveda (Śaunaka)
AVŚ, 4, 34, 2.2 naiṣāṃ śiśnaṃ pra dahati jātavedāḥ svarge loke bahu straiṇam eṣām //
AVŚ, 9, 5, 31.3 nir evāpriyasya bhrātṛvyasya śriyaṃ dahati bhavaty ātmanā //
Baudhāyanadharmasūtra
BaudhDhS, 1, 4, 2.1 agnir iva kakṣaṃ dahati brahma pṛṣṭam anādṛtam /
Gopathabrāhmaṇa
GB, 2, 4, 9, 2.0 yadi dahati puṇyasamaṃ bhavati //
GB, 2, 4, 9, 3.0 yadi na dahati pāpasamaṃ bhavati //
Jaiminigṛhyasūtra
JaimGS, 2, 6, 10.0 nāgnir dahati //
Jaiminīya-Upaniṣad-Brāhmaṇa
JUB, 3, 32, 5.3 tasmāt sa dahati //
JUB, 3, 32, 8.3 tasmāt so 'pi dahati //
Jaiminīyabrāhmaṇa
JB, 1, 330, 6.0 yatra vā agnir upatiṣṭhamāno dahati dūra iva vai tatrauṣadhayaḥ prajāyante //
Kauśikasūtra
KauśS, 6, 1, 40.0 lohitālaṃkṛtaṃ kṛṣṇavasanam anūktaṃ dahati //
KauśS, 13, 41, 1.1 atha yatraitad grāmyo 'gniḥ śālāṃ dahaty apamityam apratīttaṃ ity etais tribhiḥ sūktair maiśradhānyasya pūrṇāñjaliṃ hutvā //
KauśS, 13, 42, 1.0 atha ced āgantur dahatyevam eva kuryāt //
Kāṭhakasaṃhitā
KS, 19, 10, 52.0 na ha sma vai purāgnir aparaśuvṛkṇaṃ dahati //
Maitrāyaṇīsaṃhitā
MS, 1, 8, 9, 39.0 sa dahaty evāparam //
MS, 2, 1, 4, 18.0 tasmāt sadadi girā agnir dahati girau somaḥ //
Sāmavidhānabrāhmaṇa
SVidhB, 3, 7, 2.2 sarvatra hāsya jvalati yad icchati tad dahati //
Taittirīyasaṃhitā
TS, 1, 5, 9, 5.1 athauṣadhīr antagatā dahati //
TS, 2, 2, 2, 5.6 abhi vā eṣa etasya gṛhān ucyati yasya gṛhān dahati /
TS, 2, 2, 2, 5.9 nāsyāparaṃ gṛhān dahati //
TS, 5, 1, 10, 1.1 na ha sma vai purāgnir aparaśuvṛkṇaṃ dahati //
TS, 5, 5, 1, 11.0 tasmād yadriyaṅ vāyur vāti tadriyaṅṅ agnir dahati //
TS, 6, 6, 11, 39.0 sa enaṃ vajro bhūtyā inddhe nir vā dahati //
Vaikhānasagṛhyasūtra
VaikhGS, 1, 13, 3.0 tṛpyadhidvayena dvidhāgnau homyaṃ darśayitvāgnir jyotir dvayena samidulkena dvidhā dahati //
Vaitānasūtra
VaitS, 6, 1, 5.1 yadi dahati puṇyasamaṃ bhavaty atha na dahati pāpasamam //
VaitS, 6, 1, 5.1 yadi dahati puṇyasamaṃ bhavaty atha na dahati pāpasamam //
Vasiṣṭhadharmasūtra
VasDhS, 2, 12.1 dahaty agnir yathā kakṣaṃ brahma pṛṣṭam anādṛtam /
VasDhS, 27, 1.2 sarvaṃ tat tasya vedāgnir dahaty agnir ivendhanam //
VasDhS, 27, 2.1 yathā jātabalo vahnir dahaty ārdrān api drumān /
VasDhS, 27, 2.2 tathā dahati vedāgniḥ karmajaṃ doṣam ātmanaḥ //
Śatapathabrāhmaṇa
ŚBM, 2, 2, 3, 6.3 so 'sya pāpmānaṃ dahati /
ŚBM, 2, 2, 4, 8.2 athāsya śarīram evāgnir dahati /
ŚBM, 6, 2, 1, 5.2 ime vā agnir imān evātmānam abhisaṃskaravai yathā vā agniḥ samiddho dīpyata evam eṣāṃ cakṣur dīpyate yathāgner dhūma udayata evameṣām ūṣmodayate yathāgnir abhyāhitaṃ dahatyevam bapsati yathāgner bhasma sīdatyevam eṣām purīṣaṃ sīdatīme vā agnir imān evātmānam abhisaṃskaravā iti tānnānā devatābhya ālipsata vaiśvakarmaṇaṃ puruṣaṃ vāruṇam aśvam aindram ṛṣabhaṃ tvāṣṭram avim āgneyam ajam //
ŚBM, 6, 6, 3, 11.2 yaś cainānadveḍyaṃ cādviṣus tam asmā annaṃ kṛtvāpyadadhus tenainam aprīṇann annam ahaitasyābhavad adahad u devānām pāpmānaṃ tathaivaitad yajamāno yaś cainaṃ dveṣṭi yaṃ ca dveṣṭi tam asmā annaṃ kṛtvāpidadhāti tenainam prīṇāty annam ahaitasya bhavati dahaty u yajamānasya pāpmānam //
Arthaśāstra
ArthaŚ, 1, 20, 4.1 mānuṣeṇāgninā trir apasavyaṃ parigatam antaḥpuram agnir anyo na dahati na cātrānyo 'gnir jvalati vaidyutena bhasmanā mṛtsaṃyuktena karakavāriṇāvaliptaṃ ca //
ArthaŚ, 14, 1, 34.1 vidyutpradagdho 'ṅgāro jvālo vā vidyutpradagdhaiḥ kāṣṭhair gṛhītaścānuvāsitaḥ kṛttikāsu bharaṇīṣu vā raudreṇa karmaṇābhihuto 'gniḥ praṇītaśca niṣpratīkāro dahati //
Carakasaṃhitā
Ca, Sū., 17, 88.1 dahati tvacamutthāne tṛṣṇāmohajvarapradā /
Ca, Sū., 17, 88.2 visarpatyaniśaṃ duḥkhāddahatyagnirivālajī //
Mahābhārata
MBh, 1, 48, 6.4 kuṇḍaladveṣatastatra sarpān dahati sarvataḥ //
MBh, 1, 67, 5.13 agnir dahati tejobhiḥ sūryo dahati raśmibhiḥ /
MBh, 1, 67, 5.13 agnir dahati tejobhiḥ sūryo dahati raśmibhiḥ /
MBh, 1, 67, 5.14 rājā dahati daṇḍena brāhmaṇo manyunā dahet /
MBh, 1, 76, 24.5 yadṛcchayāgnir dahati manasā hanti vai dvijaḥ //
MBh, 1, 155, 27.2 sametya sa dahatyājau kṣatraṃ brahmapuraḥsaraḥ /
MBh, 2, 46, 28.2 sapatnenāvahāso hi sa māṃ dahati bhārata //
MBh, 3, 27, 17.1 yathā hi sumahān agniḥ kakṣaṃ dahati sānilaḥ /
MBh, 3, 27, 17.2 tathā dahati rājanyo brāhmaṇena samaṃ ripūn //
MBh, 3, 53, 3.1 haṃsānāṃ vacanaṃ yat tat tan māṃ dahati pārthiva /
MBh, 3, 67, 12.2 vāyunā dhūyamāno hi vanaṃ dahati pāvakaḥ //
MBh, 3, 133, 7.2 na bāla ityavamantavyam āhur bālo 'pyagnir dahati spṛśyamānaḥ //
MBh, 3, 142, 3.1 tan me dahati gātrāṇi tūlarāśim ivānalaḥ /
MBh, 3, 142, 4.2 yājñasenyāḥ parāmarśaḥ sa ca vīra dahatyuta //
MBh, 3, 186, 64.2 tato dahati dīptaḥ sa sarvam eva jagad vibhuḥ //
MBh, 4, 17, 2.2 sabhāyāṃ pārṣado madhye tanmāṃ dahati bhārata //
MBh, 4, 20, 4.2 tanme dahati kalyāṇi hṛdi śalyam ivārpitam /
MBh, 5, 33, 10.2 tanme dahati gātrāṇi tad akārṣīt prajāgaram //
MBh, 5, 51, 17.1 yathā kakṣaṃ dahatyagniḥ pravṛddhaḥ sarvataścaran /
MBh, 5, 88, 56.1 tanmāṃ dahati yat kṛṣṇā sabhāyāṃ kurusaṃnidhau /
MBh, 5, 122, 20.2 vipākānte dahatyenaṃ kiṃpākam iva bhakṣitam //
MBh, 5, 142, 17.2 karṇaḥ sadā pāṇḍavānāṃ tanme dahati sāṃpratam //
MBh, 6, BhaGī 2, 23.1 nainaṃ chindanti śastrāṇi nainaṃ dahati pāvakaḥ /
MBh, 6, 91, 7.1 tanme dahati gātrāṇi śuṣkavṛkṣam ivānalaḥ /
MBh, 6, 108, 32.2 tapodagdhaśarīrasya kopo dahati bhāratān //
MBh, 7, 69, 7.2 senākakṣaṃ dahati me vahniḥ kakṣam ivotthitaḥ //
MBh, 7, 101, 55.2 tathā hi yudhi vikrānto dahati kṣatriyarṣabhān //
MBh, 7, 115, 4.1 tadā prabhṛti mā śoko dahatyagnir ivāśayam /
MBh, 7, 156, 33.2 dahatyeṣa ca vaḥ sainyaṃ droṇaḥ praharatāṃ varaḥ //
MBh, 7, 161, 44.2 śaracāpendhano droṇaḥ kṣatraṃ dahati tejasā //
MBh, 8, 51, 71.2 tan me dahati gātrāṇi sakhe satyena te śape //
MBh, 10, 4, 32.2 pāṇḍavānāṃ ca vijayo hṛdayaṃ dahatīva me //
MBh, 12, 1, 24.2 tanme dahati gātrāṇi tūlarāśim ivānalaḥ //
MBh, 12, 27, 15.1 tanme dahati gātrāṇi yanmāṃ gurur abhāṣata /
MBh, 12, 58, 17.2 alpo 'pi hi dahatyagnir viṣam alpaṃ hinasti ca //
MBh, 12, 68, 42.1 yadā hyāsīd ataḥ pāpān dahatyugreṇa tejasā /
MBh, 12, 82, 6.2 vācā duruktaṃ devarṣe tanme dahati nityadā //
MBh, 12, 83, 48.1 tenaivopendhano nūnaṃ dāvo dahati dāruṇaḥ /
MBh, 12, 137, 47.2 kālo dahati bhūtāni samprāpyāgnir ivendhanam //
MBh, 12, 137, 101.2 dahatyagnir ivāniṣṭān yamayan bhavate yamaḥ //
MBh, 12, 192, 67.1 satyena cāgnir dahati svargaḥ satye pratiṣṭhitaḥ /
MBh, 13, 51, 38.3 naraṃ samūlaṃ dahati kakṣam agnir iva jvalan //
MBh, 13, 107, 44.1 dahatyāśīviṣaḥ kruddho yāvat paśyati cakṣuṣā /
MBh, 13, 107, 47.2 gurunindā dahatyāyur manuṣyāṇāṃ na saṃśayaḥ //
MBh, 13, 146, 10.1 dahatyūrdhvaṃ sthito yacca prāṇotpattiḥ sthitiśca yat /
MBh, 15, 38, 16.2 tanmāṃ dahati viprarṣe yathā suviditaṃ tava //
MBh, 15, 45, 23.1 gaccha saṃjaya yatrāgnir na tvāṃ dahati karhicit /
Manusmṛti
ManuS, 7, 9.1 ekam eva dahaty agnir naraṃ durupasarpiṇam /
ManuS, 7, 9.2 kulaṃ dahati rājāgniḥ sapaśudravyasaṃcayam //
ManuS, 8, 115.1 yam iddho na dahaty agnir āpo nonmajjayanti ca /
ManuS, 11, 247.2 tathā jñānāgninā pāpaṃ sarvaṃ dahati vedavit //
ManuS, 12, 101.1 yathā jātabalo vahnir dahaty ārdrān api drumān /
ManuS, 12, 101.2 tathā dahati vedajñaḥ karmajaṃ doṣam ātmanaḥ //
Rāmāyaṇa
Rām, Ay, 16, 32.1 alīkaṃ mānasaṃ tv ekaṃ hṛdayaṃ dahatīva me /
Rām, Ay, 96, 23.1 mukhaṃ te prekṣya māṃ śoko dahaty agnir ivāśrayam /
Rām, Ār, 68, 3.2 medasā pacyamānasya mandaṃ dahati pāvakaḥ //
Rām, Ki, 8, 27.2 duḥkham antargataṃ yan me mano dahati nityaśaḥ //
Rām, Su, 34, 12.2 mahīṃ dahati kopena yugāntāgnir ivotthitaḥ //
Rām, Su, 51, 29.2 pradīpto 'gnir ayaṃ kasmānna māṃ dahati sarvataḥ //
Rām, Su, 51, 33.2 pituśca mama sakhyena na māṃ dahati pāvakaḥ //
Rām, Su, 53, 22.2 na me dahati lāṅgūlaṃ katham āryāṃ pradhakṣyati //
Rām, Yu, 5, 7.1 tanme dahati gātrāṇi viṣaṃ pītam ivāśaye /
Rām, Yu, 55, 32.1 yathā śuṣkāṇyaraṇyāni grīṣme dahati pāvakaḥ /
Saundarānanda
SaundĀ, 8, 61.1 yatholkā hastasthā dahati pavanapreritaśikhā yathā pādākrānto daśati bhujagaḥ krodharabhasaḥ /
Vṛddhayamasmṛti
Vṛddhayamasmṛti, 1, 31.2 śrāddhāhe dantaśuddhiś ced dahaty āsaptamakulam //
Amaruśataka
AmaruŚ, 1, 82.2 na dṛṣṭeḥ śaithilyaṃ milana iti ceto dahati me nigūḍhāntaḥkopāt kaṭhinahṛdaye saṃvṛtiriyam //
Aṣṭāṅgahṛdayasaṃhitā
AHS, Sū., 10, 5.2 srāvayaty akṣināsāsyaṃ kapolaṃ dahatīva ca //
AHS, Sū., 29, 13.1 vivṛddho dahati kṣipraṃ tṛṇolapam ivānalaḥ /
AHS, Nidānasthāna, 10, 31.1 dahati tvacam utthāne bhṛśaṃ kaṣṭā visarpiṇī /
AHS, Nidānasthāna, 11, 45.2 dūyate dīpyate soṣmā svasthānaṃ dahatīva ca //
AHS, Cikitsitasthāna, 8, 42.2 niṣiktaṃ taddhi dahati bhūmāvapi tṛṇolupam //
AHS, Utt., 19, 22.2 bhaveddhūmopamocchvāsā sā dīptir dahatīva ca //
AHS, Utt., 37, 6.1 vṛścikasya viṣaṃ tīkṣṇam ādau dahati vahnivat /
Bṛhatkathāślokasaṃgraha
BKŚS, 10, 223.1 dahane 'pi vasann antar na dahaty araṇīṃ sa tu /
Daśakumāracarita
DKCar, 2, 6, 18.1 aśaṃsacca saiṣā me prāṇasamā yadviraho dahana iva dahati mām //
Divyāvadāna
Divyāv, 18, 631.1 evaṃ tasyānekān vihārān dahataḥ sarvatra śabdo visṛta evaṃvidhaścaivaṃvidhaśca pāpakarmakārī puruṣo bhikṣubhyaḥ pravrajyāmalabhan vihārān bhikṣūṃśca dahatīti //
Kāvyādarśa
KāvĀ, Dvitīyaḥ paricchedaḥ, 177.1 ayaṃ mama dahaty aṅgam ambhojadalasaṃstaraḥ /
Kūrmapurāṇa
KūPur, 2, 11, 2.1 yogāgnirdahati kṣipramaśeṣaṃ pāpapañjaram /
KūPur, 2, 26, 65.2 sa tena karmaṇā pāpī dahaty ā saptamaṃ kulam //
KūPur, 2, 43, 28.2 lokān dahati dīptātmā rudratejovijṛmbhitaḥ //
KūPur, 2, 43, 31.2 tadā dahatyasau dīptaḥ kālarudrapracoditaḥ //
Liṅgapurāṇa
LiPur, 1, 85, 173.1 gurustuṣṭo dahatyevaṃ pāpaṃ tanmantratejasā /
LiPur, 1, 96, 100.1 yasya bhīṣā dahatyagnir udeti ca raviḥ svayam /
Matsyapurāṇa
MPur, 140, 67.1 yathā dahati śailāgniḥ sāmbujaṃ jalajākaram /
MPur, 140, 68.1 tuṣārarāśiḥ kamalākarāṇāṃ yathā dahatyambujakāni śīte /
Nāradasmṛti
NāSmṛ, 2, 1, 219.1 dīptāgnir yaṃ na dahati yam antardhārayanty āpaḥ /
NāSmṛ, 2, 18, 25.2 prajā dahati bhūpālas tadāgnir abhidhīyate //
Nāṭyaśāstra
NāṭŚ, 3, 101.2 yathā hyapaprayogastu prayukto dahati kṣaṇāt //
Ratnaṭīkā
GaṇaKārṬīkā zu GaṇaKār, 6.1, 101.1 sarvaṃ dahati dhyānena puṇyapāpakriyāśrayam /
Suśrutasaṃhitā
Su, Sū., 12, 15.2 tatra snigdhaṃ rūkṣaṃ vāśritya dravyamagnirdahati agnisaṃtapto hi snehaḥ sūkṣmasirānusāritvāt tvagādīn anupraviśyāśu dahati tasmāt snehadagdhe 'dhikā rujo bhavanti //
Su, Sū., 12, 15.2 tatra snigdhaṃ rūkṣaṃ vāśritya dravyamagnirdahati agnisaṃtapto hi snehaḥ sūkṣmasirānusāritvāt tvagādīn anupraviśyāśu dahati tasmāt snehadagdhe 'dhikā rujo bhavanti //
Su, Ka., 3, 37.1 na cāsya hṛdayaṃ vahnirviṣajuṣṭaṃ dahatyapi /
Su, Utt., 47, 67.1 kṛtsnadehānugaṃ raktamudriktaṃ dahati hyati /
Sāṃkhyakārikābhāṣya
SKBh zu SāṃKār, 67.2, 1.12 jñānaṃ tvanāgatakarma dahati vartamānaśarīreṇa ca yat karoti tad apīti vihitānuṣṭhānakaraṇād iti /
Viṣṇupurāṇa
ViPur, 1, 17, 47.2 tātaiṣa vahniḥ pavanerito 'pi na māṃ dahaty atra samantato 'ham /
ViPur, 1, 19, 59.1 nāgnir dahati naivāyaṃ śastraiś chinno na coragaiḥ /
ViPur, 2, 8, 56.2 dahatyaśeṣarakṣāṃsi mandehākhyānyaghāni vai //
ViPur, 3, 9, 23.2 sa dahatyagnivaddoṣāñjayellokāṃśca śāśvatān //
ViPur, 6, 3, 24.2 śeṣāhiśvāsasambhūtaḥ pātālāni dahaty adhaḥ //
ViPur, 6, 7, 74.1 yathāgnir uddhataśikhaḥ kakṣaṃ dahati sānilaḥ /
Viṣṇusmṛti
ViSmṛ, 20, 51.1 nainaṃ chindanti śastrāṇi nainaṃ dahati pāvakaḥ /
Yogasūtrabhāṣya
YSBhā zu YS, 3, 45.1, 14.1 taddharmānabhighātaśca pṛthvī mūrtyā na niruṇaddhi yoginaḥ śarīrādikriyāṃ śilām apy anuviśatīti nāpaḥ snigdhāḥ kledayanti nāgnir uṣṇo dahati na vāyuḥ praṇāmī vahati //
Ṛtusaṃhāra
ṚtuS, Tṛtīyaḥ sargaḥ, 9.2 patyurviyogaviṣadagdhaśarakṣatānāṃ candro dahatyatitarāṃ tanumaṅganānām //
Bhāgavatapurāṇa
BhāgPur, 3, 25, 43.2 varṣatīndro dahaty agnir mṛtyuś carati madbhayāt //
BhāgPur, 4, 22, 26.2 dahatyavīryaṃ hṛdayaṃ jīvakośaṃ pañcātmakaṃ yonimivotthito 'gniḥ //
Bhāratamañjarī
BhāMañj, 13, 9.1 idaṃ dahati me ceto yatkarṇo vinipātitaḥ /
BhāMañj, 13, 505.2 āśā dahati gātrāṇi sā kṛśāpi mahīyasī //
BhāMañj, 13, 1486.2 kuladvayaṃ dahatyeva tasmātpātraṃ vicārayet //
BhāMañj, 13, 1564.1 hemadānaṃ dahatyevaṃ sarvapāpāni dehinām /
Garuḍapurāṇa
GarPur, 1, 159, 29.2 dahati tvacamutthāne jvālinī kaṣṭadāyinī //
GarPur, 1, 160, 45.2 hīyate dīpyate śleṣmā svasthānaṃ dahatīvaca //
Gītagovinda
GītGov, 1, 42.2 iha hi dahati cetaḥ ketakīgandhabandhuḥ prasaratasamabāṇaprāṇavatgandhavāhaḥ //
GītGov, 10, 3.1 priye cāruśīle muñca mayi mānam anidānam sapadi madanānalaḥ dahati mama mānasam dehi mukhakamalamadhupānam //
GītGov, 10, 5.1 priye cāruśīle muñca mayi mānam anidānam sapadi madanānalaḥ dahati mama mānasam dehi mukhakamalamadhupānam //
GītGov, 10, 7.1 priye cāruśīle muñca mayi mānam anidānam sapadi madanānalaḥ dahati mama mānasam dehi mukhakamalamadhupānam //
GītGov, 10, 9.1 priye cāruśīle muñca mayi mānam anidānam sapadi madanānalaḥ dahati mama mānasam dehi mukhakamalamadhupānam //
GītGov, 10, 11.1 priye cāruśīle muñca mayi mānam anidānam sapadi madanānalaḥ dahati mama mānasam dehi mukhakamalamadhupānam //
GītGov, 10, 13.1 priye cāruśīle muñca mayi mānam anidānam sapadi madanānalaḥ dahati mama mānasam dehi mukhakamalamadhupānam //
GītGov, 10, 15.1 priye cāruśīle muñca mayi mānam anidānam sapadi madanānalaḥ dahati mama mānasam dehi mukhakamalamadhupānam //
GītGov, 10, 17.1 priye cāruśīle muñca mayi mānam anidānam sapadi madanānalaḥ dahati mama mānasam dehi mukhakamalamadhupānam //
Hitopadeśa
Hitop, 1, 81.2 uṣṇo dahati cāṅgāraḥ śītaḥ kṛṣṇāyate karam //
Hitop, 3, 61.5 dahaty antargataś caiva śuṣkaṃ vṛkṣam ivānalaḥ //
Kālikāpurāṇa
KālPur, 56, 61.2 nāgnirdahati tatkāyaṃ nāpaḥ saṃkledayanti ca //
Kṛṣṇāmṛtamahārṇava
KAM, 1, 43.2 asaṃśayaṃ dahaty āśu tūlarāśim ivānalaḥ //
KAM, 1, 47.2 anekajanmārjitapāpasañcayaṃ dahaty aśeṣaṃ smṛtamātrayaiva //
Rasahṛdayatantra
RHT, 16, 27.1 sarati sukhena ca sūto dahati mukhaṃ naiva hastapādādi /
Rasamañjarī
RMañj, 1, 6.1 śuṣkendhanamahārāśiṃ yadvaddahati pāvakaḥ /
RMañj, 1, 6.2 tadvaddahati sūto'yaṃ rogān doṣatrayodbhavān //
Rājamārtaṇḍa
RājMār zu YS, 3, 45.1, 15.0 nāsya rūpamagnirdahati na ca vāyuḥ śoṣayati ityādi yojyam //
Ānandakanda
ĀK, 2, 1, 234.1 jārābhaṃ dahati sparśātpicchilaṃ sāgarotplavam /
Haribhaktivilāsa
HBhVil, 1, 147.8 tad vā etat paramaṃ dhāma mantrarājādhyāpakasya yatra na sūryas tapati yatra na vāyur vāti yatra na candramā bhāti yatra na nakṣatrāṇi bhānti yatra nāgnir dahati yatra na mṛtyuḥ praviśati yatra na duḥkhaṃ sadānandaṃ paramānandaṃ śāntaṃ śāśvataṃ sadāśivaṃ brahmādivanditaṃ yogidhyeyaṃ paramaṃ padaṃ yatra gatvā na nivartante yoginaḥ /
HBhVil, 1, 153.1 sarvaṃ dahati niḥśeṣaṃ tūlācalam ivānalaḥ /
HBhVil, 3, 52.3 anicchayāpi saṃspṛṣṭo dahaty eva hi pāvakaḥ //
HBhVil, 3, 214.3 dantānāṃ kāṣṭhasaṃyogo dahaty ā saptamaṃ kulam //
Haṃsadūta
Haṃsadūta, 1, 78.2 yadarthaṃ duḥkhāgnir dahati na tamadyāpi hṛdayān na yasmāddurmedhā lavamapi bhavantaṃ davayati //
Haṭhayogapradīpikā
HYP, Tṛtīya upadeshaḥ, 81.1 alpāhāro yadi bhaved agnir dahati tatkṣaṇāt /
Mugdhāvabodhinī
MuA zu RHT, 16, 27.2, 2.0 pūrvavidhānā sūtaḥ sarati sāritaḥ sūto mukhaṃ na dahati hastapādādi ca aṅgavibhāgaṃ naiva dahati //
MuA zu RHT, 16, 27.2, 2.0 pūrvavidhānā sūtaḥ sarati sāritaḥ sūto mukhaṃ na dahati hastapādādi ca aṅgavibhāgaṃ naiva dahati //
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 90, 94.2 sā ca vikrayamāpannā dahatyāsaptamaṃ kulam //
SkPur (Rkh), Revākhaṇḍa, 103, 17.3 tavodvegakaraṃ yacca tanme dahati cetasi //
SkPur (Rkh), Revākhaṇḍa, 194, 13.2 ugrarūpā sthitā devī dehaṃ dahati bhārgavī //
Sātvatatantra
SātT, 7, 13.1 pāparāśiṃ dahaty āśu yathā tūlaṃ vibhāvasuḥ /
Uḍḍāmareśvaratantra
UḍḍT, 15, 9.1 evaṃ niviḍāmbarapihitajambādau adhomukhakāṃsyabhājananihitam aṅgāraṃ na dahati vastraṃ dahati cāpi śiśirajalamiśritam api ānataphalacūrṇabhāvitakalaśaḥ tīkṣṇaś ca kāṃsyabhājananihitaṃ guruḍḍanāpy aśaktaṃ na bhavati tadānīṃ tiktaṃ yāti yacchuktaṃ miṣṭam eti kajjalacavikācūrṇābhyāṃ kramasaṃlikhitapustakamadhyakāraṇe 'pi yatheṣṭayā pacyate yathā kaṭāhe ramyatare madhunāgniprajvalite sakuṇḍādau jalapūrṇe adhomukhe ujjvalaṃ svayam eti dhūmābhyāṃ svayam udgirati vartidvaye śaśaviṣṭhāpūrṇagarbhe kamaṭhair adhovartiviṣṭhāyitāpi upari jvalajjvālājvalitavartijvālām api jvalitadhūmam aṅgāratīkṣṇaśikhayā nāḍikādau /
UḍḍT, 15, 9.1 evaṃ niviḍāmbarapihitajambādau adhomukhakāṃsyabhājananihitam aṅgāraṃ na dahati vastraṃ dahati cāpi śiśirajalamiśritam api ānataphalacūrṇabhāvitakalaśaḥ tīkṣṇaś ca kāṃsyabhājananihitaṃ guruḍḍanāpy aśaktaṃ na bhavati tadānīṃ tiktaṃ yāti yacchuktaṃ miṣṭam eti kajjalacavikācūrṇābhyāṃ kramasaṃlikhitapustakamadhyakāraṇe 'pi yatheṣṭayā pacyate yathā kaṭāhe ramyatare madhunāgniprajvalite sakuṇḍādau jalapūrṇe adhomukhe ujjvalaṃ svayam eti dhūmābhyāṃ svayam udgirati vartidvaye śaśaviṣṭhāpūrṇagarbhe kamaṭhair adhovartiviṣṭhāyitāpi upari jvalajjvālājvalitavartijvālām api jvalitadhūmam aṅgāratīkṣṇaśikhayā nāḍikādau /