Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Show parallels  Show headlines
Use dependency labeler
Chapter id: 1802
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
evam uktau tu tau vīrau kabandhena nareśvarau / (1.1) Par.?
giripradaram āsādya pāvakaṃ visasarjatuḥ // (1.2) Par.?
lakṣmaṇas tu maholkābhir jvalitābhiḥ samantataḥ / (2.1) Par.?
citām ādīpayāmāsa sā prajajvāla sarvataḥ // (2.2) Par.?
tac charīraṃ kabandhasya ghṛtapiṇḍopamaṃ mahat / (3.1) Par.?
medasā pacyamānasya mandaṃ dahati pāvakaḥ // (3.2) Par.?
sa vidhūya citām āśu vidhūmo 'gnir ivotthitaḥ / (4.1) Par.?
araje vāsasī bibhran mālāṃ divyāṃ mahābalaḥ // (4.2) Par.?
tataś citāyā vegena bhāsvaro virajāmbaraḥ / (5.1) Par.?
utpapātāśu saṃhṛṣṭaḥ sarvapratyaṅgabhūṣaṇaḥ // (5.2) Par.?
vimāne bhāsvare tiṣṭhan haṃsayukte yaśaskare / (6.1) Par.?
prabhayā ca mahātejā diśo daśa virājayan // (6.2) Par.?
so 'ntarikṣagato rāmaṃ kabandho vākyam abravīt / (7.1) Par.?
śṛṇu rāghava tattvena yathā sīmām avāpsyasi // (7.2) Par.?
rāma ṣaḍ yuktayo loke yābhiḥ sarvaṃ vimṛśyate / (8.1) Par.?
parimṛṣṭo daśāntena daśābhāgena sevyate // (8.2) Par.?
daśābhāgagato hīnas tvaṃ rāma sahalakṣmaṇaḥ / (9.1) Par.?
yat kṛte vyasanaṃ prāptaṃ tvayā dārapradharṣaṇam // (9.2) Par.?
tad avaśyaṃ tvayā kāryaḥ sa suhṛt suhṛdāṃ vara / (10.1) Par.?
akṛtvā na hi te siddhim ahaṃ paśyāmi cintayan // (10.2) Par.?
śrūyatāṃ rāma vakṣyāmi sugrīvo nāma vānaraḥ / (11.1) Par.?
bhrātrā nirastaḥ kruddhena vālinā śakrasūnunā // (11.2) Par.?
ṛṣyamūke girivare pampāparyantaśobhite / (12.1) Par.?
nivasaty ātmavān vīraś caturbhiḥ saha vānaraiḥ // (12.2) Par.?
vayasyaṃ taṃ kuru kṣipram ito gatvādya rāghava / (13.1) Par.?
adrohāya samāgamya dīpyamāne vibhāvasau // (13.2) Par.?
na ca te so 'vamantavyaḥ sugrīvo vānarādhipaḥ / (14.1) Par.?
kṛtajñaḥ kāmarūpī ca sahāyārthī ca vīryavān // (14.2) Par.?
śaktau hy adya yuvāṃ kartuṃ kāryaṃ tasya cikīrṣitam / (15.1) Par.?
kṛtārtho vākṛtārtho vā kṛtyaṃ tava kariṣyati // (15.2) Par.?
sa ṛkṣarajasaḥ putraḥ pampām aṭati śaṅkitaḥ / (16.1) Par.?
bhāskarasyaurasaḥ putro vālinā kṛtakilbiṣaḥ // (16.2) Par.?
saṃnidhāyāyudhaṃ kṣipram ṛṣyamūkālayaṃ kapim / (17.1) Par.?
kuru rāghava satyena vayasyaṃ vanacāriṇam // (17.2) Par.?
sa hi sthānāni sarvāṇi kārtsnyena kapikuñjaraḥ / (18.1) Par.?
naramāṃsāśināṃ loke naipuṇyād adhigacchati // (18.2) Par.?
na tasyāviditaṃ loke kiṃcid asti hi rāghava / (19.1) Par.?
yāvat sūryaḥ pratapati sahasrāṃśur ariṃdama // (19.2) Par.?
sa nadīr vipulāñ śailān giridurgāṇi kandarān / (20.1) Par.?
anviṣya vānaraiḥ sārdhaṃ patnīṃ te 'dhigamiṣyati // (20.2) Par.?
vānarāṃś ca mahākāyān preṣayiṣyati rāghava / (21.1) Par.?
diśo vicetuṃ tāṃ sītāṃ tvadviyogena śocatīm // (21.2) Par.?
sa meruśṛṅgāgragatām aninditāṃ praviśya pātālatale 'pi vāśritām / (22.1) Par.?
plavaṃgamānāṃ pravaras tava priyāṃ nihatya rakṣāṃsi punaḥ pradāsyati // (22.2) Par.?
Duration=0.088650941848755 secs.