Occurrences

Aitareyabrāhmaṇa
Atharvaveda (Paippalāda)
Atharvaveda (Śaunaka)
Jaiminīya-Upaniṣad-Brāhmaṇa
Kauśikasūtra
Maitrāyaṇīsaṃhitā
Taittirīyabrāhmaṇa
Śatapathabrāhmaṇa
Ṛgveda
Rāmāyaṇa
Matsyapurāṇa
Garuḍapurāṇa
Rasaratnasamuccaya
Ānandakanda
Āryāsaptaśatī
Uḍḍāmareśvaratantra

Aitareyabrāhmaṇa
AB, 2, 2, 19.0 ūrdhvo naḥ pāhy aṃhaso ni ketunā viśvaṃ sam atriṇaṃ daheti //
AB, 2, 2, 20.0 rakṣāṃsi vai pāpmātriṇo rakṣāṃsi pāpmānaṃ dahety eva tad āha //
Atharvaveda (Paippalāda)
AVP, 1, 42, 4.2 āmādaḥ kravyādo ripūṃs tān agne saṃ dahā tvam //
AVP, 1, 76, 3.2 pratyaṅ daṃṣṭrābhyām abhi taṃ bubhūṣan kṛtyākṛtaṃ duṣkṛtaṃ nir dahāgne //
AVP, 5, 3, 7.2 krimīṇāṃ sarvā jātāni saṃ dahāgnir ivolapam //
AVP, 10, 2, 10.1 agnir iva tṛṇaṃ pra dahaughaḥ kūlam ivā ruja /
AVP, 12, 18, 10.2 tam agne vidvān pra daha kṣiṇīhy apy enaṃ dhehi nirṛter upasthe //
AVP, 12, 20, 1.2 kravyādam agne mahatā vadhena tam atrāpi pra daha jātavedaḥ //
AVP, 12, 20, 2.2 ulūkayātuṁ bhṛmalo yasya yātus tam atrāpi pra daha jātavedaḥ //
AVP, 12, 20, 3.3 ulūkayātuṁ bhṛmalo yasya yātus tam atrāpi pra daha jātavedaḥ //
AVP, 12, 20, 4.2 vaiśvānareṇa sayujā sūryeṇa tam atrāpi pra daha jātavedaḥ //
AVP, 12, 20, 5.2 astā rudraḥ śrathayatv āyur asya tam atrāpi pra daha jātavedaḥ //
AVP, 12, 20, 6.2 sam enaṁ tapatāṁ rodasī ubhe tam atrāpi pra daha jātavedaḥ //
AVP, 12, 22, 8.1 daha darbha sapatnān me daha me pṛtanāyataḥ /
AVP, 12, 22, 8.1 daha darbha sapatnān me daha me pṛtanāyataḥ /
AVP, 12, 22, 8.2 daha me sarvān durhārdo daha me dviṣato maṇe //
AVP, 12, 22, 8.2 daha me sarvān durhārdo daha me dviṣato maṇe //
Atharvaveda (Śaunaka)
AVŚ, 1, 28, 2.1 prati daha yātudhānān prati deva kimīdinaḥ /
AVŚ, 1, 28, 2.2 pratīcīḥ kṛṣṇavartane saṃ daha yātudhānyaḥ //
AVŚ, 3, 2, 5.2 abhi prehi nir daha hṛtsu śokair grāhyāmitrāṃs tamasā vidhya śatrūn //
AVŚ, 5, 29, 11.2 sahamūrān anu daha kravyādo mā te hetyā mukṣata daivyāyāḥ //
AVŚ, 6, 32, 1.2 ārād rakṣāṃsi prati daha tvam agne na no gṛhāṇām upa tītapāsi //
AVŚ, 8, 3, 18.2 sahamūrān anu daha kravyādo mā te hetyā mukṣata daivyāyāḥ //
AVŚ, 9, 2, 4.2 teṣāṃ nuttānām adhamā tamāṃsy agne vāstūni nir daha tvam //
AVŚ, 12, 5, 62.0 vṛśca pravṛśca saṃvṛśca daha pradaha saṃdaha //
AVŚ, 18, 3, 71.2 śarīram asya saṃ dahāthainaṃ dhehi sukṛtām u loke //
Jaiminīya-Upaniṣad-Brāhmaṇa
JUB, 4, 20, 6.1 tasmai tṛṇaṃ nidadhāv etad daheti /
Kauśikasūtra
KauśS, 13, 38, 2.2 rakṣāṃsi tayā daha jātavedo yā naḥ prajāṃ manuṣyāṃ saṃsṛjante /
KauśS, 13, 39, 2.2 rakṣāṃsi tābhir daha jātavedo yā naḥ prajāṃ manuṣyāṃ saṃsṛjante /
Maitrāyaṇīsaṃhitā
MS, 1, 4, 3, 12.1 nir dviṣantaṃ nir arātiṃ daha rudrās tvāyacchann ādityās tvāstṛṇan //
MS, 2, 13, 8, 5.2 sa tigmajambha rakṣaso daha prati //
Taittirīyabrāhmaṇa
TB, 3, 6, 1, 2.8 viśvaṃ sam attriṇaṃ daha /
Śatapathabrāhmaṇa
ŚBM, 2, 2, 2, 13.1 te hocur athainaṃ vayaṃ ny eva dhāsyāmahe 'tra tṛṇāni dahātra dārūṇi dahātraudanam pacātra māṃsam paceti /
ŚBM, 2, 2, 2, 13.1 te hocur athainaṃ vayaṃ ny eva dhāsyāmahe 'tra tṛṇāni dahātra dārūṇi dahātraudanam pacātra māṃsam paceti /
Ṛgveda
ṚV, 1, 12, 5.1 ghṛtāhavana dīdivaḥ prati ṣma riṣato daha /
ṚV, 1, 36, 14.1 ūrdhvo naḥ pāhy aṃhaso ni ketunā viśvaṃ sam atriṇaṃ daha /
ṚV, 1, 36, 20.2 rakṣasvinaḥ sadam id yātumāvato viśvaṃ sam atriṇaṃ daha //
ṚV, 1, 79, 6.2 sa tigmajambha rakṣaso daha prati //
ṚV, 4, 4, 15.2 dahāśaso rakṣasaḥ pāhy asmān druho nido mitramaho avadyāt //
ṚV, 7, 1, 7.1 viśvā agne 'pa dahārātīr yebhis tapobhir adaho jarūtham /
ṚV, 7, 15, 13.2 tapiṣṭhair ajaro daha //
ṚV, 8, 23, 14.2 ni māyinas tapuṣā rakṣaso daha //
ṚV, 8, 60, 7.2 evā daha mitramaho yo asmadhrug durmanmā kaś ca venati //
ṚV, 10, 87, 23.1 viṣeṇa bhaṅgurāvataḥ prati ṣma rakṣaso daha /
ṚV, 10, 87, 24.1 praty agne mithunā daha yātudhānā kimīdinā /
ṚV, 10, 103, 12.2 abhi prehi nir daha hṛtsu śokair andhenāmitrās tamasā sacantām //
ṚV, 10, 118, 7.1 adābhyena śociṣāgne rakṣas tvaṃ daha /
Rāmāyaṇa
Rām, Ār, 67, 28.2 tāvan mām avaṭe kṣiptvā daha rāma yathāvidhi //
Rām, Utt, 6, 25.2 rākṣasān huṃkṛtenaiva daha pradahatāṃ vara //
Matsyapurāṇa
MPur, 154, 422.2 ramyaṃ priyaṃ manohāri mā rūpaṃ tapasā daha //
Garuḍapurāṇa
GarPur, 1, 27, 1.2 oṃ kaṇicikīṇikakrāṇī carvāṇī bhūtahāriṇi phaṇiviṣiṇi virathanārāyayaṇi ume daha daha haste caṇḍe raudre māheśvari mahāmukhi jvālāmukhi śaṅkukarṇi śukamuṇḍe śatruṃ hana hana sarvanāśini svedaya sarvāṅgaśoṇitaṃ tannirīkṣāsi manasā devi saṃmohaya saṃmohaya rudrasya hṛdaye jātā rudrasya hṛdaye sthitā /
GarPur, 1, 27, 1.2 oṃ kaṇicikīṇikakrāṇī carvāṇī bhūtahāriṇi phaṇiviṣiṇi virathanārāyayaṇi ume daha daha haste caṇḍe raudre māheśvari mahāmukhi jvālāmukhi śaṅkukarṇi śukamuṇḍe śatruṃ hana hana sarvanāśini svedaya sarvāṅgaśoṇitaṃ tannirīkṣāsi manasā devi saṃmohaya saṃmohaya rudrasya hṛdaye jātā rudrasya hṛdaye sthitā /
GarPur, 1, 38, 7.1 oṃ namo bhagavati cāmuṇḍe śmaśānavāsini kapālahaste mahāpretasamārūḍhe mahāvimānamālākule kālarātri bahugaṇaparivṛte mahāmukhe bahubhuje sughaṇṭāḍamarukiṅkiṇīke aṭṭāṭṭahāse kilikili huṃ sarvanādaśabdabahule gajacarmaprāvṛtaśarīre rudhiramāṃsadigdhe lolagrajihve mahārākṣasi raudradaṃṣṭrākarāle bhīmāṭṭāṭṭahāse sphuritavidyutsamaprabhe cala cala karālanetre hilihili lalajjihve hraiṃ hrīṃ bhṛkuṭimukhi oṃ kārabhadrāsane kapālamālāveṣṭite jaṭāmukuṭaśaśāṅkadhāriṇi aṭṭāṭṭahāse kilikili huṃhuṃ daṃṣṭrāghorāndhakāriṇi sarvavighnavināśini idaṃ karma sādhaya sādhaya śīghraṃ kuru kuru kaha kaha aṅkuśe samanupraveśaya vargaṃ vargaṃ kampaya kampaya cala cala cālaya cālaya rudhiramāṃsamadyapriye hana hana kuṭṭa kuṭṭa chinda chinda māraya māraya anubūma anubūma vajraśarīraṃ sādhaya sādhaya trailokyagatamapi duṣṭamaduṣṭaṃ vā gṛhītamagṛhītam āveśaya āveśaya krāmaya krāmaya nṛtya nṛtya bandha bandha valga valga koṭarākṣi ūrdhvakeśi ulūkavadane karakiṅkiṇi karaṅkamālādhāriṇi daha daha paca paca gṛhṇa gṛhṇa maṇḍalamadhye praveśaya praveśaya kiṃ vilambasi brahmasatyena viṣṇusatyena ṛṣisatyena rudrasatyena āveśaya āveśaya kilikili khili khili mili mili cili cili vikṛtarūpadhāriṇi kṛṣṇabhujaṅga veṣṭitaśarīra sarvagrahāveśini pralambhoṣṭhi bhrūmagnanāsike vikaṭamukhi kapilajaṭe brāhmi bhañja bhañja jvala jvala kālamukhi khala khala kharakharaḥ pātaya pātaya raktākṣi dhūrṇāpaya dhūrṇāpaya bhūmiṃ pātaya pātaya śiro gṛhṇa gṛhṇa cakṣur mīlaya mīlaya bhañja bhañja pādau gṛhṇa gṛhṇa mudrāṃ sphoṭaya sphoṭaya huṃ hūṃ phaṭ vidāraya vidāraya triśūlena bhedaya bhedaya vajreṇa /
GarPur, 1, 38, 7.1 oṃ namo bhagavati cāmuṇḍe śmaśānavāsini kapālahaste mahāpretasamārūḍhe mahāvimānamālākule kālarātri bahugaṇaparivṛte mahāmukhe bahubhuje sughaṇṭāḍamarukiṅkiṇīke aṭṭāṭṭahāse kilikili huṃ sarvanādaśabdabahule gajacarmaprāvṛtaśarīre rudhiramāṃsadigdhe lolagrajihve mahārākṣasi raudradaṃṣṭrākarāle bhīmāṭṭāṭṭahāse sphuritavidyutsamaprabhe cala cala karālanetre hilihili lalajjihve hraiṃ hrīṃ bhṛkuṭimukhi oṃ kārabhadrāsane kapālamālāveṣṭite jaṭāmukuṭaśaśāṅkadhāriṇi aṭṭāṭṭahāse kilikili huṃhuṃ daṃṣṭrāghorāndhakāriṇi sarvavighnavināśini idaṃ karma sādhaya sādhaya śīghraṃ kuru kuru kaha kaha aṅkuśe samanupraveśaya vargaṃ vargaṃ kampaya kampaya cala cala cālaya cālaya rudhiramāṃsamadyapriye hana hana kuṭṭa kuṭṭa chinda chinda māraya māraya anubūma anubūma vajraśarīraṃ sādhaya sādhaya trailokyagatamapi duṣṭamaduṣṭaṃ vā gṛhītamagṛhītam āveśaya āveśaya krāmaya krāmaya nṛtya nṛtya bandha bandha valga valga koṭarākṣi ūrdhvakeśi ulūkavadane karakiṅkiṇi karaṅkamālādhāriṇi daha daha paca paca gṛhṇa gṛhṇa maṇḍalamadhye praveśaya praveśaya kiṃ vilambasi brahmasatyena viṣṇusatyena ṛṣisatyena rudrasatyena āveśaya āveśaya kilikili khili khili mili mili cili cili vikṛtarūpadhāriṇi kṛṣṇabhujaṅga veṣṭitaśarīra sarvagrahāveśini pralambhoṣṭhi bhrūmagnanāsike vikaṭamukhi kapilajaṭe brāhmi bhañja bhañja jvala jvala kālamukhi khala khala kharakharaḥ pātaya pātaya raktākṣi dhūrṇāpaya dhūrṇāpaya bhūmiṃ pātaya pātaya śiro gṛhṇa gṛhṇa cakṣur mīlaya mīlaya bhañja bhañja pādau gṛhṇa gṛhṇa mudrāṃ sphoṭaya sphoṭaya huṃ hūṃ phaṭ vidāraya vidāraya triśūlena bhedaya bhedaya vajreṇa /
GarPur, 1, 41, 2.1 oṃ namo bhagavati ṛkṣakarṇi caturbhuje ūrdhvakeśi trinayane kālarātri mānuṣāṇāṃ vasārudhirabhojane amukasya prāptakālasya mṛtyuprade huṃ phaṭ hana hana daha daha māṃsarudhiraṃ paca paca ṛkṣapatni svāhā /
GarPur, 1, 41, 2.1 oṃ namo bhagavati ṛkṣakarṇi caturbhuje ūrdhvakeśi trinayane kālarātri mānuṣāṇāṃ vasārudhirabhojane amukasya prāptakālasya mṛtyuprade huṃ phaṭ hana hana daha daha māṃsarudhiraṃ paca paca ṛkṣapatni svāhā /
Rasaratnasamuccaya
RRS, 6, 38.2 oṃ hrāṃ hrīṃ hrūṃ adyoratara prasphuṭa 2 prakaṭa 2 kaha 2 śamaya 2 jāta 2 daha 2 pātaya 2 oṃ hrīṃ hraiṃ hrauṃ hrūṃ aghorāya phaṭ imam aghoramantraṃ tu auṃ kāmarājaśaktibījarasāṅkuśāyai ājñayā vidyāṃ rasāṅkuśām /
Ānandakanda
ĀK, 1, 12, 201.41 oṃ hrāṃ hrīṃ hraṃ aghoratara prasphura prasphura prakaṭa prakaṭa kaha kaha śama śama jāta jāta daha daha pātaya pātaya oṃ hraiṃ hrāṃ hraṃ adhorāstrāya phaṭ /
ĀK, 1, 12, 201.41 oṃ hrāṃ hrīṃ hraṃ aghoratara prasphura prasphura prakaṭa prakaṭa kaha kaha śama śama jāta jāta daha daha pātaya pātaya oṃ hraiṃ hrāṃ hraṃ adhorāstrāya phaṭ /
Āryāsaptaśatī
Āsapt, 2, 296.1 dhūmair aśru nipātaya daha śikhayā dahanamalinayāṅgāraiḥ /
Uḍḍāmareśvaratantra
UḍḍT, 1, 29.1 uoṃ namo bhagavate sarvabhūtādhipataye virūpākṣāya nityaṃ krūrāya daṃṣṭriṇe vikarāline grahayakṣabhūtavetālena saha śaṃkara manuṣyaṃ daha daha paca paca gṛhṇa gṛhṇa gṛhṇāpaya gṛhṇāpaya huṃ phaṭ svāhā /
UḍḍT, 1, 29.1 uoṃ namo bhagavate sarvabhūtādhipataye virūpākṣāya nityaṃ krūrāya daṃṣṭriṇe vikarāline grahayakṣabhūtavetālena saha śaṃkara manuṣyaṃ daha daha paca paca gṛhṇa gṛhṇa gṛhṇāpaya gṛhṇāpaya huṃ phaṭ svāhā /
UḍḍT, 2, 26.1 uoṃ namo bhagavate mahākālarudrāya tripuravināśanakāraṇāya daha daha dhama dhama paca paca matha matha mohaya mohaya unmādaya unmādaya ucchedaya ucchedaya śrīmahārudra ājñāpayati śabdakarī mohinī bhagavatī kheṃ kheṃ huṃ phaṭ svāhā /
UḍḍT, 2, 26.1 uoṃ namo bhagavate mahākālarudrāya tripuravināśanakāraṇāya daha daha dhama dhama paca paca matha matha mohaya mohaya unmādaya unmādaya ucchedaya ucchedaya śrīmahārudra ājñāpayati śabdakarī mohinī bhagavatī kheṃ kheṃ huṃ phaṭ svāhā /
UḍḍT, 9, 33.3 uoṃ namo jale mohe hana hana daha daha paca paca matha matha amukaṃ me vaśam ānaya svāhā /
UḍḍT, 9, 33.3 uoṃ namo jale mohe hana hana daha daha paca paca matha matha amukaṃ me vaśam ānaya svāhā /