Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): darśapūrṇamāsa iṣṭi, full-moon sacrifice

Show parallels  Show headlines
Use dependency labeler
Chapter id: 12724
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
ye devā yajñahanaḥ pṛthivyām adhy āsate / (1.1) Par.?
agnir nas tebhyo rakṣatu gacchema sukṛto vayam // (1.2) Par.?
ye devā yajñamuṣaḥ pṛthivyām adhy āsate / (2.1) Par.?
agnir nas tebhyo rakṣatu gacchema sukṛto vayam // (2.2) Par.?
yās te rātrayaḥ savitar devayānīḥ sahasrayajñam abhi saṃbabhūvuḥ / (3.1) Par.?
gṛhaiś ca sarvaiḥ prajayā nv agre svo ruhāṇās taratā rajāṃsi // (3.2) Par.?
ye devā yajñahano antarikṣe adhy āsate / (4.1) Par.?
vāyur nas tebhyo rakṣatu gacchema sukṛto vayam // (4.2) Par.?
ye devā yajñamuṣo antarikṣe adhy āsate / (5.1) Par.?
vāyur nas tebhyo rakṣatu gacchema sukṛto vayam // (5.2) Par.?
āganma mitrāvaruṇā vareṇa rātrīṇāṃ bhāgo yuvayor yo asti / (6.1) Par.?
nākaṃ gṛbhṇānāḥ sukṛtasya loke tṛtīye pṛṣṭhe adhi rocane divaḥ // (6.2) Par.?
ye devā yajñahano divy adhy āsate / (7.1) Par.?
sūryo nas tebhyo rakṣatu gacchema sukṛto vayam // (7.2) Par.?
ye devā yajñamuṣo divy adhy āsate / (8.1) Par.?
sūryo nas tebhyo rakṣatu gacchema sukṛto vayam // (8.2) Par.?
yenendrāya samabharan payāṃsy uttamena haviṣā jātavedaḥ / (9.1) Par.?
tenāgne tvam uta vardhayā māṃ sajātānāṃ madhye śraiṣṭhyā ā dhehi mā // (9.2) Par.?
vedo 'si vedo mā ābhara tṛpto 'haṃ tṛptas tvam // (10.1) Par.?
ghṛtavantaṃ kulāyinaṃ rāyaspoṣaṃ sahasriṇam / (11.1) Par.?
vedo vājaṃ dadātu me // (11.2) Par.?
nir dviṣantaṃ nir arātiṃ daha rudrās tvāyacchann ādityās tvāstṛṇan // (12.1) Par.?
gomaṃ agne 'vimaṃ aśvī yajño nṛvatsakhā sadam id apramṛṣyaḥ / (13.1) Par.?
iḍāvān eṣo asura prajāvān dīrgho rayiḥ pṛthubudhnaḥ sabhāvān // (13.2) Par.?
saṃ patnī patyā sukṛteṣu gacchatāṃ yajñasya yuktau dhuryā abhūtām / (14.1) Par.?
āprīṇānau vijahatā arātiṃ divi jyotir uttamam ārabhethāṃ svāhā // (14.2) Par.?
patni patny eṣa te lokaḥ / (15.1) Par.?
namas te astu / (15.2) Par.?
mā mā hiṃsīḥ / (15.3) Par.?
yā sarasvatī veśayamanī tasyai svāhā // (15.4) Par.?
yā sarasvatī veśabhagīnā tasyās te bhaktivāno bhūyāsma // (16.1) Par.?
ayāś cāgne 'sy anabhiśastiś ca satyam it tvam ayā asi / (17.1) Par.?
ayāḥ san manasā kṛtto 'yāḥ san havyam ūhiṣe 'yā no dhehi bheṣajaṃ svāhā // (17.2) Par.?
Duration=0.047484874725342 secs.