Occurrences

Baudhāyanadharmasūtra
Baudhāyanaśrautasūtra
Bhāradvājagṛhyasūtra
Bhāradvājaśrautasūtra
Chāndogyopaniṣad
Drāhyāyaṇaśrautasūtra
Gobhilagṛhyasūtra
Kauśikasūtra
Khādiragṛhyasūtra
Kātyāyanaśrautasūtra
Kāṭhakagṛhyasūtra
Maitrāyaṇīsaṃhitā
Sāmavidhānabrāhmaṇa
Taittirīyasaṃhitā
Vaikhānasaśrautasūtra
Vārāhaśrautasūtra
Āpastambadharmasūtra
Āpastambagṛhyasūtra
Āpastambaśrautasūtra
Āśvalāyanagṛhyasūtra
Śatapathabrāhmaṇa
Śāṅkhāyanagṛhyasūtra
Mahābhārata
Daśakumāracarita
Bhāgavatapurāṇa
Kathāsaritsāgara
Śāṅkhāyanaśrautasūtra

Baudhāyanadharmasūtra
BaudhDhS, 1, 8, 7.1 dakṣiṇaṃ bāhum uddhṛtya savyam avadhāya śiro 'vadadhyāt //
BaudhDhS, 1, 14, 17.1 evaṃ tailasarpiṣī ucchiṣṭasamanvārabdhe udake 'vadhāyopayojayet //
Baudhāyanaśrautasūtra
BaudhŚS, 1, 12, 30.0 prokṣaṇīṣu pavitre avadhāyādatte dakṣiṇena sruvaṃ savyena juhūṃ vede pratiṣṭhāpya tasyāṃ gṛhṇīte śukraṃ tvā śukrāyāṃ dhāmne dhāmne devebhyo yajuṣe yajuṣe gṛhṇāmīty etena yajuṣā caturgṛhītaṃ gṛhītvā saṃmṛśyotprayacchati //
BaudhŚS, 4, 9, 5.0 atha vṛkyamedo yūṣann avadhāya tena juhūṃ prorṇoti //
BaudhŚS, 4, 9, 9.0 sakṛd dakṣiṇasya doṣṇaḥ piśitaṃ pracchidyāvadadhāti sakṛt savyāyai śroṇer aṇimad gudasyātha vṛkyamedo yūṣann avadhāya tenopabhṛtaṃ prorṇoti //
BaudhŚS, 4, 10, 12.0 ekādaśānūyājān iṣṭvodaṅṅ atyākramya juhvāṃ svarum avadhāya purastāt pratyaṅ tiṣṭhañ juhoti divaṃ te dhūmo gacchatu antarikṣam arciḥ pṛthivīṃ bhasmanā pṛṇasva svāheti //
Bhāradvājagṛhyasūtra
BhārGS, 2, 21, 2.1 udapātre 'vadhāya pradakṣiṇaṃ paryāplāvayatīyam oṣadhe trāyamāṇā sahamānā sahasvatī sā mā hiraṇyavarcasaṃ brahmavarcasinaṃ mā karotv ity uddhṛtyākṣṇayaiva paryāhṛtya pratimuñcate 'pāśo 'sīti //
Bhāradvājaśrautasūtra
BhārŚS, 1, 19, 14.0 atha yadi pātryāṃ nirvaped dakṣiṇataḥ sphyam avadhāya tasyāṃ sarvān śakaṭamantrān japet //
BhārŚS, 7, 16, 2.0 juhvām upastīrya hiraṇyaśakalam avadhāya sarvāṃ vapām avadyati //
BhārŚS, 7, 18, 11.1 juhūpabhṛtor hiraṇyaśakalāv avadhāya saṃpreṣyati manotāyai haviṣo 'vadīyamānasyānubrūhīti //
BhārŚS, 7, 19, 2.0 yūṣe medo 'vadhāya medasā juhūṃ prorṇoti //
BhārŚS, 7, 19, 8.0 yūṣe medo 'vadhāya medasopabhṛtaṃ prorṇoti //
Chāndogyopaniṣad
ChU, 6, 13, 1.1 lavaṇam etad udake 'vadhāyātha mā prātar upasīdathā iti /
Drāhyāyaṇaśrautasūtra
DrāhŚS, 7, 2, 4.0 kaṃse camase vā drapsān avadhāya dakṣiṇāgnāvupasādayet //
Gobhilagṛhyasūtra
GobhGS, 1, 2, 2.0 dakṣiṇaṃ bāhum uddhṛtya śiro 'vadhāya savye 'ṃse pratiṣṭhāpayati dakṣiṇaṃ kakṣam anvavalambaṃ bhavaty evaṃ yajñopavītī bhavati //
GobhGS, 1, 2, 3.0 savyaṃ bāhum uddhṛtya śiro 'vadhāya dakṣiṇe 'ṃse pratiṣṭhāpayati savyaṃ kakṣam anvavalambaṃ bhavaty evaṃ prācīnāvītī bhavati //
GobhGS, 3, 2, 35.0 kaṃsam apāṃ pūrayitvā sarvauṣadhīḥ kṛtvā hastāv avadhāya pradakṣiṇam ācāryo 'hatena vasanena pariṇahyet //
Kauśikasūtra
KauśS, 2, 3, 2.0 camase sarūpavatsāyā dugdhe vrīhiyavāvavadhāya mūrchayitvā madhv āsicyāśyati //
KauśS, 2, 6, 13.0 tisraḥ snāvarajjūr aṅgāreṣvavadhāya //
KauśS, 2, 7, 10.0 pūtirajjur iti pūtirajjum avadhāya //
KauśS, 3, 3, 14.0 śaṣpahaviṣām avadhāya //
KauśS, 4, 11, 4.0 phālacamase sarūpavatsāyā dugdhe vrīhiyavāvavadhāya mūrchayitvādhyaṇḍe bṛhatīpalāśavidaryau vā pratinīya paidvam iva //
KauśS, 5, 3, 6.0 vāśākāmpīlasitīvārasadaṃpuṣpā avadhāya //
KauśS, 5, 5, 7.0 udapātreṇa saṃpātavatā saṃprokṣyāmapātraṃ tripāde 'śmānam avadhāyāpsu nidadhāti //
KauśS, 6, 1, 45.0 kośa uraḥśiro 'vadhāya padāt pāṃsūn //
KauśS, 6, 1, 53.0 avadhāya saṃcitya loṣṭaṃ sruveṇa samopya //
KauśS, 7, 4, 15.0 amamrim ojomānīṃ codapātre 'vadhāya //
KauśS, 9, 3, 7.1 sīsaṃ darvyām avadhāyodgrathya manthaṃ juhvañśamayet //
Khādiragṛhyasūtra
KhādGS, 2, 1, 26.0 darbhānājye haviṣi vā triravadhāyāgramadhyamūlānyaktaṃ rihāṇā viyantu vaya ityabhyukṣyāgnāv anuprahared yaḥ paśūnāmadhipatī rudrastanticaro vṛṣā paśūnasmākaṃ mā hiṃsīretadastu hutaṃ tava svāheti //
Kātyāyanaśrautasūtra
KātyŚS, 6, 6, 24.0 vapayā cariṣyann upastīrya hiraṇyam avadhāya vapām avadyann āhendrāgnibhyāṃ chāgasya vapāyai medaso 'nubrūhīti //
KātyŚS, 6, 6, 25.0 hiraṇyam avadhāya dvir abhighāraṇaṃ some //
KātyŚS, 6, 7, 13.0 śvabhra ūvadhyam avadhāya tasmin lohitaṃ rakṣasām iti //
KātyŚS, 10, 2, 5.0 vāsaḥprabaddhaṃ hiraṇyaṃ havanyām avadhāya caturgṛhītam ud u tyam iti //
KātyŚS, 10, 4, 10.0 ādhavanīye camase vā somavati grāvṇo 'vadhāya sthāne nidadhāti //
KātyŚS, 10, 8, 7.0 apareṇa cātvālaṃ yathāsvaṃ camasān pūrṇapātrān avamṛśanti haritakuśān avadhāya saṃ varcaseti //
Kāṭhakagṛhyasūtra
KāṭhGS, 36, 5.0 prāk sviṣṭakṛtaḥ kāṃsye pūtam ājyam āsicya hiraṇyaṃ cābandhanīyam agner āyur ity avadhāya tasya juhotīndrasya prāṇa iti pañcabhiḥ //
KāṭhGS, 45, 12.1 udapātre 'śmānaṃ hiraṇyaṃ cāvadhāyāthainān abhimarśayante 'śmanvatīr iti /
Maitrāyaṇīsaṃhitā
MS, 1, 6, 12, 60.0 tām utsaṅge 'vadhāyāharat //
MS, 3, 10, 3, 68.0 yaddhiraṇyam avadhāya juhoti //
Sāmavidhānabrāhmaṇa
SVidhB, 2, 7, 13.1 vacāṃ madhukam ity ete āsye 'vadhāyāpāṃ phenenety etan manasānudrutyānte svāhākāreṇa nigīrya rājanvān aham arājakas tvam asīty uktvā vivadet /
SVidhB, 3, 1, 10.1 vrīhiyavau sarpirmadhumiśrāv āsye 'vadhāya sa pūrvyo mahonām ity etan manasānudrutyānte svāhākāreṇa nigiret /
SVidhB, 3, 4, 3.1 garagolikāṃ vā samudge 'vadhāyāyāhi suṣamā hi ta ity etad gītvā vāgyataḥ prasvapet paśyati ha //
Taittirīyasaṃhitā
TS, 6, 1, 7, 4.0 yaddhiraṇyaṃ ghṛte 'vadhāya juhoti tasmād anasthikena prajāḥ pravīyante 'sthanvatīr jāyante //
TS, 6, 3, 11, 1.2 yūṣann avadhāya prorṇoti raso vā eṣa paśūnāṃ yad yū rasam eva paśuṣu dadhāti /
TS, 6, 4, 2, 11.0 jyotiṣyā vā gṛhṇīyāddhiraṇyaṃ vāvadhāya //
Vaikhānasaśrautasūtra
VaikhŚS, 10, 8, 4.0 svāveśo 'sīti prathamaparāpātitaṃ śakalam adhastvakkam avadhāya ghṛtena dyāvāpṛthivī āpṛṇethāṃ svāheti hiraṇyaṃ nidhāya sruveṇābhijuhoti //
VaikhŚS, 10, 16, 5.0 upariṣṭāddhiraṇyam avadhāyābhighāryendrāgnibhyāṃ chāgasya vapāyā medaso 'nubrūhīti saṃpreṣyati //
VaikhŚS, 10, 18, 8.0 uttarataḥ parikramya śūlāddhṛdayaṃ pravṛhya kumbhyām avadhāya saṃ te manasā mana iti pṛṣadājyena hṛdayam abhighārayati //
VaikhŚS, 10, 19, 2.0 traidhaṃ medo vibhajya yūṣṇy avadhāya tṛtīyena juhūṃ prorṇoti tṛtīyenopabhṛtaṃ ca //
VaikhŚS, 10, 19, 4.0 klomānaṃ plīhānaṃ purītatam ityavadhāya yūṣṇopasiñcati //
VaikhŚS, 10, 19, 9.0 daivateṣu sauviṣṭakṛteṣv avatteṣu yūṣnopasiktaṃ hiraṇyaśakalam avadhāyābhighāryendrāgnibhyāṃ chāgasya haviṣo 'nubrūhīti saṃpreṣyati //
VaikhŚS, 10, 21, 11.0 juhvā bile juhūpabhṛtām agrāṇyavadhāya saṃsrāvabhāgaḥ stheti tān paridhīn prahṛtān abhiprasrāvayati //
Vārāhaśrautasūtra
VārŚS, 1, 2, 4, 9.1 prokṣaṇīr dharmaiḥ saṃskṛtya brahmann apaḥ praṇeṣyāmīty āmantryāvadhāya pavitre sphyena saha praṇayati samaṃ prāṇair dhārayamāṇaḥ ko vaḥ praṇayati sa vaḥ praṇayatu /
VārŚS, 1, 2, 4, 21.1 pātryā vā sphyam avadhāyānasān mantrān japan //
VārŚS, 1, 2, 4, 28.1 agnihotrahavaṇyām avadhāya muṣṭinā nirvapaty agnihotrahavaṇyāḥ śūrpe devasya va ity agnaye vo juṣṭān nirvapāmy amuṣmai vo juṣṭān iti yathādevatam /
VārŚS, 1, 3, 1, 11.1 udvāsya prātardohaṃ piṣṭāni saṃvapati niṣṭapyopavātāyāṃ pātryāṃ pavitre avadhāya vāgyato devasya va ity agnaye juṣṭān saṃvapāmy amuṣmai vo juṣṭān iti yathādevataṃ trir yajuṣā tūṣṇīṃ caturtham //
VārŚS, 1, 3, 2, 32.1 antarvedy ājyāni sruveṇa gṛhṇāti vedam antardhāya pavitre avadhāya dhāmāsīti gṛhṇaṃś caturjuhvāṃ gṛhṇāti /
VārŚS, 1, 5, 2, 48.1 srucaṃ niṣṭapya hastam avadhāyottarato nidadhāti saptaṛṣīn prīṇāti saptaṛṣibhyaḥ svāheti //
VārŚS, 1, 6, 3, 4.1 svāveśo 'sīti prathamaśalkam avadhāya ghṛtena dyāvāpṛthivī iti sruveṇābhijuhoti //
VārŚS, 1, 6, 6, 28.1 uttarato 'vasthāya hṛdayam avadhāya juṣṭaṃ devebhya ity abhighārya vivājinaṃ kṛtvāntarā yūpāhavanīyāv atihṛtya dakṣiṇataḥ pañcahotropasādayati //
VārŚS, 1, 6, 6, 29.1 juhūpabhṛtor vasāhomahavanyāṃ samavattadhānyām ity upastīrya plakṣaśākhāyāṃ hṛdayam avadhāyāktayāvadyan manotāyai haviṣo 'vadīyamānasyānubrūhīti saṃpreṣyati //
VārŚS, 2, 1, 3, 5.1 tasyāṃ ṣaḍudyāvaṃ mauñjaśikyam avadhāya /
Āpastambadharmasūtra
ĀpDhS, 1, 17, 16.0 tailasarpiṣī tūpayojayed udake 'vadhāya //
ĀpDhS, 1, 31, 22.2 yadi prayacched dantān skuptvā tasminn avadhāya prayacchet //
Āpastambagṛhyasūtra
ĀpGS, 20, 6.1 odanapiṇḍaṃ saṃvṛtya parṇapuṭe 'vadhāyottareṇa yajuṣā vṛkṣa āsajati //
Āpastambaśrautasūtra
ĀpŚS, 7, 20, 9.0 svāhā devebhya iti pūrvaṃ parivapyaṃ hutvā juhvām upastīrya hiraṇyaśakalam avadhāya kṛtsnāṃ vapām avadāya hiraṇyaśakalam upariṣṭāt kṛtvābhighārayati //
ĀpŚS, 7, 22, 9.0 udakpavitre kumbhyāṃ paśum avadhāya śūle praṇīkṣya hṛdayaṃ śāmitre śrapayati //
ĀpŚS, 7, 23, 7.0 śūlāt pravṛhya hṛdayaṃ kumbhyām avadhāya saṃ te manasā mana iti pṛṣadājyena hṛdayam abhighārayaty uttarataḥ parikramya //
ĀpŚS, 7, 23, 12.0 juhūpabhṛtor hiraṇyaśakalāv avadhāya barhiṣi plakṣaśākhāyām avadānāny avadyan saṃpreṣyati //
ĀpŚS, 7, 24, 9.0 yūṣe medo 'vadhāya medasā srucau prāvṛtya hiraṇyaśakalāv upariṣṭātkṛtvābhighārayati //
ĀpŚS, 7, 27, 4.0 pratyākramya juhvāṃ svarum avadhāyānūyājānte juhoti dyām te dhūmo gacchatv antarikṣam arciḥ pṛthivīṃ bhasmanā pṛṇasva svāheti //
ĀpŚS, 18, 13, 21.1 devīr āpa iti vaitase sate grahān samavanīyānādhṛṣṭāḥ sīdatety antarā hotur dhiṣṇiyaṃ brāhmaṇācchaṃsinaś ca sādayitvānibhṛṣṭam asīti tasmiñchatamānaṃ hiraṇyam avadhāya śukrā vaḥ śukreṇotpunāmīti tenotpūya sadhamādo dyumninīr ūrja etā iti caturṣu pātreṣu vyānayati /
Āśvalāyanagṛhyasūtra
ĀśvGS, 2, 8, 15.1 madhyamasthūṇāyā garte 'vadhāya prāgagrodagagrān kuśān āstīrya vrīhiyavamatīr apa āsecayed acyutāya bhaumāya svāheti //
ĀśvGS, 2, 9, 7.1 vrīhiyavamatībhir adbhir hiraṇyam avadhāya śaṃtātīyena triḥ pradakṣiṇaṃ parivrajan prokṣati //
Śatapathabrāhmaṇa
ŚBM, 1, 2, 2, 1.2 pātryām pavitre avadhāya devasya tvā savituḥ prasave 'śvinor bāhubhyām pūṣṇo hastābhyāṃ saṃvapāmīti so 'sāvevaitasya yajuṣo bandhuḥ //
ŚBM, 6, 5, 4, 3.2 pṛthivyāḥ sadhasthe aṅgirasvatkhanatvavaṭetyavaṭo haiṣa devatrātra sā vaiṇavyabhrirutsīdati catuḥsraktireṣa kūpo bhavati catasro vai diśaḥ sarvābhya evainametaddigbhyaḥ khanatyatha pacanamavadhāyāṣāḍhāmavadadhāti tūṣṇīmeva tāṃ hi pūrvāṃ karoti //
ŚBM, 6, 5, 4, 4.2 devānāṃ tvā patnīrdevīrviśvadevyāvatīḥ pṛthivyāḥ sadhasthe aṅgirasvaddadhatūkha iti devānāṃ haitāmagre patnīrdevīrviśvadevyāvatīḥ pṛthivyāḥ sadhasthe 'ṅgirasvaddadhus tābhirevaināmetaddadhāti tā ha tā oṣadhaya evauṣadhayo vai devānām patnya oṣadhibhirhīdaṃ sarvaṃ hitam oṣadhibhirevainām etad dadhāty atha viśvajyotiṣo 'vadadhāti tūṣṇīm evātha pacanam avadhāyābhīnddhe //
Śāṅkhāyanagṛhyasūtra
ŚāṅkhGS, 4, 17, 4.0 udapātre 'vadhāya //
Mahābhārata
MBh, 1, 184, 2.1 so 'jñāyamānaḥ puruṣān avadhāya samantataḥ /
MBh, 8, 66, 54.1 tato jyām avadhāyānyām anumṛjya ca pāṇḍavaḥ /
MBh, 12, 104, 42.1 pradāya gūḍhāni vasūni nāma pracchidya bhogān avadhāya ca svān /
Daśakumāracarita
DKCar, 2, 8, 167.0 idaṃ tu jñātvā devyāhamājñaptaḥ tāta nālījaṅgha jīvatānenārbhakeṇa yatra kvacidavadhāya jīva //
Bhāgavatapurāṇa
BhāgPur, 3, 5, 41.1 yac chraddhayā śrutavatyā ca bhaktyā saṃmṛjyamāne hṛdaye 'vadhāya /
Kathāsaritsāgara
KSS, 2, 6, 7.1 itīmaṃ vatsarājāya saṃdeśamavadhāya saḥ /
Śāṅkhāyanaśrautasūtra
ŚāṅkhŚS, 4, 5, 5.0 avadhāya prāśnīyāt //
ŚāṅkhŚS, 4, 15, 8.6 ucchvañcamāneti parimite 'vadhāya /
ŚāṅkhŚS, 4, 18, 5.2 vapām avadhāyābhighārya /
ŚāṅkhŚS, 4, 19, 7.2 teṣu lohitamiśram ūvadhyam avadhāya /
ŚāṅkhŚS, 15, 13, 15.0 kṛṣṇājinasya dakṣiṇaṃ pūrvapādam udake 'vadhāya pratyāharanti vasanasya vā daśām //