Occurrences

Atharvaveda (Śaunaka)
Baudhāyanadharmasūtra
Vaikhānasagṛhyasūtra
Vasiṣṭhadharmasūtra
Arthaśāstra
Buddhacarita
Carakasaṃhitā
Garbhopaniṣat
Lalitavistara
Mahābhārata
Nādabindūpaniṣat
Rāmāyaṇa
Aṣṭāṅgahṛdayasaṃhitā
Bṛhatkathāślokasaṃgraha
Divyāvadāna
Harivaṃśa
Kūrmapurāṇa
Laṅkāvatārasūtra
Liṅgapurāṇa
Matsyapurāṇa
Nāradasmṛti
Pañcārthabhāṣya
Suśrutasaṃhitā
Tantrākhyāyikā
Viṣṇupurāṇa
Bhāgavatapurāṇa
Bhāratamañjarī
Garuḍapurāṇa
Hitopadeśa
Kathāsaritsāgara
Mṛgendraṭīkā
Rasamañjarī
Rasaratnasamuccaya
Rasaratnākara
Rasendracintāmaṇi
Rasendracūḍāmaṇi
Rasārṇava
Rājanighaṇṭu
Ānandakanda
Śārṅgadharasaṃhitādīpikā
Gokarṇapurāṇasāraḥ
Gūḍhārthadīpikā
Haribhaktivilāsa
Janmamaraṇavicāra
Parāśaradharmasaṃhitā
Skandapurāṇa (Revākhaṇḍa)
Uḍḍāmareśvaratantra
Yogaratnākara

Atharvaveda (Śaunaka)
AVŚ, 1, 27, 4.2 indrāny etu prathamājītāmuṣitā puraḥ //
Baudhāyanadharmasūtra
BaudhDhS, 4, 4, 9.1 tad etad dharmaśāstraṃ nāputrāya nāśiṣyāya nāsaṃvatsaroṣitāya dadyāt //
Vaikhānasagṛhyasūtra
VaikhGS, 3, 14, 2.0 ariṣṭāgāraṃ yathoktaṃ kṛtvā vṛṣabhoṣitaṃ tilasarṣapairdhūpayitvā tāṃ praveśayet //
VaikhGS, 3, 16, 2.0 nave vāstunyuṣite 'pi sūtakapretakayorvāpayitvā mṛnmayāni bhāṇḍāni purāṇāni tyaktvā navāni parigṛhyānyānparicchadānyathoktaṃ śodhayitvā bhūmiyajñeneṣṭvā nivaset //
Vasiṣṭhadharmasūtra
VasDhS, 24, 6.0 sa tad yad etad dharmaśāstraṃ nāputrāya nāśiṣyāya nāsaṃvatsaroṣitāya dadyāt //
Arthaśāstra
ArthaŚ, 14, 2, 4.1 śvetabastamūtre saptarātroṣitaiḥ siddhārthakaiḥ siddhaṃ tailaṃ kaṭukālābau māsārdhamāsasthitaṃ catuṣpadadvipadānāṃ virūpakaraṇam //
ArthaŚ, 14, 2, 8.1 śvetabastamūtre śvetasarṣapāḥ saptarātroṣitās takram arkakṣīralavaṇaṃ dhānyaṃ ca pakṣasthito yogaḥ śvetīkaraṇam //
ArthaŚ, 14, 2, 12.1 kṛṣṇasarpamukhe gṛhagolikāmukhe vā saptarātroṣitā guñjāḥ kuṣṭhayogaḥ //
Buddhacarita
BCar, 9, 43.2 sahoṣitaṃ śrīsulabhairna caiva doṣairadṛśyairiva kṛṣṇasarpaiḥ //
Carakasaṃhitā
Ca, Sū., 15, 9.1 tatastaṃ puruṣaṃ snehasvedopapannamanupahatamanasamabhisamīkṣya sukhoṣitaṃ suprajīrṇabhaktaṃ śiraḥsnātamanuliptagātraṃ sragviṇamanupahatavastrasaṃvītaṃ devatāgnidvijaguruvṛddhavaidyānarcitavantamiṣṭe nakṣatratithikaraṇamuhūrte kārayitvā brāhmaṇān svastivācanaṃ prayuktābhir āśīrbhir abhimantritāṃ madhumadhukasaindhavaphāṇitopahitāṃ madanaphalakaṣāyamātrāṃ pāyayet //
Ca, Sū., 15, 17.1 athainaṃ punareva snehasvedābhyām upapādyānupahatamanasam abhisamīkṣya sukhoṣitaṃ suprajīrṇabhaktaṃ kṛtahomabalimaṅgalajapaprāyaścittamiṣṭe tithinakṣatrakaraṇamuhūrte brāhmaṇān svasti vācayitvā trivṛtkalkamakṣamātraṃ yathārhāloḍanaprativinītaṃ pāyayet prasamīkṣya doṣabheṣajadeśakālabalaśarīrāhārasātmyasattvaprakṛtivayasām avasthāntarāṇi vikārāṃśca samyak viriktaṃ cainaṃ vamanoktena dhūmavarjena vidhinopapādayed ā balavarṇaprakṛtilābhāt balavarṇopapannaṃ cainamanupahatamanasamabhisamīkṣya sukhoṣitaṃ suprajīrṇabhaktaṃ śiraḥsnātamanuliptagātraṃ sragviṇam anupahatavastrasaṃvītam anurūpālaṅkārālaṃkṛtaṃ suhṛdāṃ darśayitvā jñātīnāṃ darśayet athainaṃ kāmeṣvavasṛjet //
Ca, Sū., 15, 17.1 athainaṃ punareva snehasvedābhyām upapādyānupahatamanasam abhisamīkṣya sukhoṣitaṃ suprajīrṇabhaktaṃ kṛtahomabalimaṅgalajapaprāyaścittamiṣṭe tithinakṣatrakaraṇamuhūrte brāhmaṇān svasti vācayitvā trivṛtkalkamakṣamātraṃ yathārhāloḍanaprativinītaṃ pāyayet prasamīkṣya doṣabheṣajadeśakālabalaśarīrāhārasātmyasattvaprakṛtivayasām avasthāntarāṇi vikārāṃśca samyak viriktaṃ cainaṃ vamanoktena dhūmavarjena vidhinopapādayed ā balavarṇaprakṛtilābhāt balavarṇopapannaṃ cainamanupahatamanasamabhisamīkṣya sukhoṣitaṃ suprajīrṇabhaktaṃ śiraḥsnātamanuliptagātraṃ sragviṇam anupahatavastrasaṃvītam anurūpālaṅkārālaṃkṛtaṃ suhṛdāṃ darśayitvā jñātīnāṃ darśayet athainaṃ kāmeṣvavasṛjet //
Ca, Vim., 7, 16.2 atha vyuṣṭāyāṃ rātryāṃ sukhoṣitaṃ suprajīrṇabhaktaṃ ca vijñāyāsthāpanavamanavirecanais tadahar evopapādayed upapādanīyaścet syāt sarvān parīkṣyaviśeṣān parīkṣya samyak //
Garbhopaniṣat
GarbhOp, 1, 4.1 ṛtukāle samprayogād ekarātroṣitaṃ kalalaṃ bhavati saptarātroṣitaṃ budbudam ardhamāsābhyantare piṇḍaṃ māsābhyantare kaṭhinaṃ māsadvayena śiraḥ māsatrayeṇa pādapradeśaḥ caturthe gulphajaṭharakaṭipradeśāḥ pañcame pṛṣṭhavaṃśaḥ ṣaṣṭhe mukhanāsikākṣiśrotrāṇi saptame jīvena saṃyuktaḥ aṣṭame sarvalakṣaṇasampūrṇaḥ /
GarbhOp, 1, 4.1 ṛtukāle samprayogād ekarātroṣitaṃ kalalaṃ bhavati saptarātroṣitaṃ budbudam ardhamāsābhyantare piṇḍaṃ māsābhyantare kaṭhinaṃ māsadvayena śiraḥ māsatrayeṇa pādapradeśaḥ caturthe gulphajaṭharakaṭipradeśāḥ pañcame pṛṣṭhavaṃśaḥ ṣaṣṭhe mukhanāsikākṣiśrotrāṇi saptame jīvena saṃyuktaḥ aṣṭame sarvalakṣaṇasampūrṇaḥ /
Lalitavistara
LalVis, 3, 4.1 kathaṃrūpeṇa rājā cakravartī cakraratnena samanvāgato bhavati iha rājñaḥ kṣatriyasya mūrdhābhiṣiktasya tadeva poṣadheyaṃ ca pañcadaśyāṃ śiraḥsnātasyopavāsoṣitasyopariprāsādatalagatasya stryāgāraparivṛtasya pūrvasyāṃ diśi divyaṃ cakraratnaṃ prādurbhavati /
LalVis, 3, 4.3 śrutaṃ khalu mayā yasya kila rājñaḥ kṣatriyasya mūrdhābhiṣiktasya tadeva poṣadheyaṃ pañcadaśyāṃ śiraḥsnātasyopavāsoṣitasyopariprāsādatalagatasya stryāgāraparivṛtasya pūrvasyāṃ diśi divyaṃ cakraratnaṃ prādurbhavati sa bhavati rājā cakravartī /
Mahābhārata
MBh, 1, 43, 29.1 sukham asmyuṣito bhadre brūyāstvaṃ bhrātaraṃ śubhe /
MBh, 1, 55, 21.10 dhṛtarāṣṭreṇa cājñaptā uṣitā jātuṣe gṛhe /
MBh, 1, 55, 22.1 te tatra draupadīṃ labdhvā parisaṃvatsaroṣitāḥ /
MBh, 1, 55, 32.3 atha pāṇḍyasya tanayāṃ labdhvā tābhyāṃ sahoṣitaḥ /
MBh, 1, 72, 13.1 yatroṣitaṃ viśālākṣi tvayā candranibhānane /
MBh, 1, 72, 13.2 tatrāham uṣito bhadre kukṣau kāvyasya bhāmini //
MBh, 1, 72, 14.2 sukham asmyuṣito bhadre na manyur vidyate mama //
MBh, 1, 92, 49.2 devakāryārthasiddhyartham uṣitāhaṃ tvayā saha //
MBh, 1, 100, 25.2 tayā sahoṣito rātriṃ maharṣiḥ prīyamāṇayā //
MBh, 1, 102, 11.4 svāhākāraiḥ svadhābhiśca saṃnivāsaḥ kurūṣitaḥ /
MBh, 1, 115, 28.54 tatra trayodaśābdāni dhārtarāṣṭraiḥ sahoṣitāḥ /
MBh, 1, 134, 11.1 daśarātroṣitānāṃ tu tatra teṣāṃ purocanaḥ /
MBh, 1, 134, 18.4 tatraiva sādhu gacchāmo yatra pūrvoṣitā vayam /
MBh, 1, 136, 1.2 tāṃstu dṛṣṭvā sumanasaḥ parisaṃvatsaroṣitān /
MBh, 1, 145, 13.2 priyaṃ kuryām iti gṛhe yat kuryur uṣitāḥ sukham //
MBh, 1, 150, 13.1 iha viprasya bhavane vayaṃ putra sukhoṣitāḥ /
MBh, 1, 152, 19.19 mātrā sahaikacakrāyāṃ dīrghakālaṃ sahoṣitāḥ //
MBh, 1, 156, 3.1 cirarātroṣitāḥ smeha brāhmaṇasya niveśane /
MBh, 1, 163, 18.2 tapatyā sahitaṃ rājann uṣitaṃ dvādaśīḥ samāḥ //
MBh, 2, 33, 24.1 etān arhān abhigatān āhuḥ saṃvatsaroṣitān /
MBh, 2, 52, 37.1 sukhoṣitāstāṃ rajanīṃ prātaḥ sarve kṛtāhnikāḥ /
MBh, 3, 36, 31.1 asmābhir uṣitāḥ samyag vane māsās trayodaśa /
MBh, 3, 43, 24.2 gacchāmy āmantrayāmi tvāṃ sukham asmyuṣitas tvayi //
MBh, 3, 58, 10.2 trirātram uṣito rājā jalamātreṇa vartayan //
MBh, 3, 66, 16.1 ajñāyamānāpi satī sukham asmyuṣiteha vai /
MBh, 3, 75, 23.2 damayantyā sahopetaṃ kālyaṃ draṣṭā sukhoṣitam //
MBh, 3, 76, 15.1 sarvakāmaiḥ suvihitaḥ sukham asmy uṣitastvayi /
MBh, 3, 80, 80.1 trirātram uṣitas tatra tarpayet pitṛdevatāḥ /
MBh, 3, 80, 109.2 ekarātroṣito rājann agniṣṭomaphalaṃ labhet //
MBh, 3, 81, 158.1 ekarātraṃ samāsādya ekarātroṣito naraḥ /
MBh, 3, 82, 14.2 trirātram uṣitaḥ śākaṃ bhakṣayen niyataḥ śuciḥ //
MBh, 3, 82, 76.2 ekarātroṣito rājan prayacchet tiladhenukām /
MBh, 3, 83, 26.2 trirātram uṣitas tatra gosahasraphalaṃ labhet //
MBh, 3, 83, 32.1 brahmasthānaṃ samāsādya trirātram uṣito naraḥ /
MBh, 3, 83, 33.2 trirātram uṣitaḥ snātvā aśvamedhaphalaṃ labhet //
MBh, 3, 134, 38.1 atra kaunteya sahito bhrātṛbhis tvaṃ sukhoṣitaḥ saha vipraiḥ pratītaḥ /
MBh, 3, 141, 27.1 tatra te pūjitāstena sarva eva sukhoṣitāḥ /
MBh, 3, 154, 14.1 sa tvaṃ pratiśraye 'smākaṃ pūjyamānaḥ sukhoṣitaḥ /
MBh, 3, 163, 10.2 ekarātroṣitaḥ kaṃcid apaśyaṃ brāhmaṇaṃ pathi //
MBh, 3, 171, 7.1 evaṃ sampūjitastatra sukham asmyuṣito nṛpa /
MBh, 3, 171, 9.2 uṣitāni mayā rājan smaratā dyūtajaṃ kalim //
MBh, 3, 174, 8.1 sukhoṣitās tatra ta ekarātraṃ puṇyāśrame devamaharṣijuṣṭe /
MBh, 3, 174, 15.1 sukhoṣitās tatra ta ekarātraṃ sūtān upādāya rathāṃśca sarvān /
MBh, 3, 186, 117.2 uṣitas tvaṃ suviśrānto mārkaṇḍeya bravīhi me //
MBh, 3, 228, 13.1 uṣito hi mahābāhur indraloke dhanaṃjayaḥ /
MBh, 3, 232, 4.1 jānāti hyeṣa durbuddhir asmān iha ciroṣitān /
MBh, 3, 289, 21.2 uṣito 'smi sukhaṃ rājan kanyayā paritoṣitaḥ //
MBh, 3, 299, 4.1 uṣitāśca vane kṛcchraṃ yatra dvādaśa vatsarān /
MBh, 3, 299, 12.2 garbhe vadhārthaṃ daityānām ajñātenoṣitaṃ ciram //
MBh, 4, 1, 2.3 ajñātavāsam uṣitā duryodhanabhayārditāḥ /
MBh, 4, 1, 2.17 uṣitāśca vane vāsaṃ yathā dvādaśa vatsarān /
MBh, 4, 1, 2.42 garbhe vadhārthaṃ daityānām ajñātenoṣitaṃ ciram /
MBh, 4, 1, 3.3 ajñātavāsam uṣitāstacchṛṇuṣva narādhipa /
MBh, 4, 1, 6.3 uṣitāśca vane kṛcchraṃ yathā dvādaśa vatsarān /
MBh, 4, 2, 26.2 uṣitāsmīti vakṣyāmi pṛṣṭo rājñā ca bhārata /
MBh, 4, 3, 17.3 uṣitāsmīti vakṣyāmi pṛṣṭā rājñā ca bhārata /
MBh, 4, 32, 13.1 uṣitāḥ smaḥ sukhaṃ sarve sarvakāmaiḥ supūjitāḥ /
MBh, 4, 53, 16.1 uṣitāḥ sma vane vāsaṃ pratikarma cikīrṣavaḥ /
MBh, 4, 66, 10.1 uṣitāḥ sma mahārāja sukhaṃ tava niveśane /
MBh, 4, 66, 10.2 ajñātavāsam uṣitā garbhavāsa iva prajāḥ //
MBh, 4, 67, 2.2 antaḥpure 'ham uṣitaḥ sadā paśyan sutāṃ tava /
MBh, 4, 67, 4.1 vayaḥsthayā tayā rājan saha saṃvatsaroṣitaḥ /
MBh, 4, 67, 21.2 āyayuḥ sahitāḥ sarve parisaṃvatsaroṣitāḥ //
MBh, 5, 1, 12.2 kleśān asahyāṃśca titikṣamāṇair yathoṣitaṃ tad viditaṃ ca sarvam //
MBh, 5, 22, 18.1 sahoṣitaś caritārtho vayaḥsthaḥ śālveyānām adhipo vai virāṭaḥ /
MBh, 5, 71, 6.1 atigṛddhāḥ kṛtasnehā dīrghakālaṃ sahoṣitāḥ /
MBh, 5, 74, 3.1 vettha dāśārha sattvaṃ me dīrghakālaṃ sahoṣitaḥ /
MBh, 5, 157, 8.1 parikliṣṭasya dīnasya dīrghakāloṣitasya ca /
MBh, 5, 158, 8.2 saṃvatsaraṃ virāṭasya dāsyam āsthāya coṣitāḥ //
MBh, 5, 174, 12.1 uṣitā hyanyathā bālye pitur veśmani tāpasāḥ /
MBh, 7, 158, 28.3 uṣitaśca sahāsmābhir yāvannāsīd dhanaṃjayaḥ //
MBh, 8, 22, 10.2 sukhoṣitās te rajanīṃ hṛṣṭā yuddhāya niryayuḥ //
MBh, 8, 30, 13.1 kāryeṇātyarthagāḍhena bāhlīkeṣūṣitaṃ mayā /
MBh, 9, 5, 3.2 jayatsenaśca rājānaste rātrim uṣitāstataḥ //
MBh, 9, 47, 45.1 tathāsmin devadeveśa trirātram uṣitaḥ śuciḥ /
MBh, 9, 51, 19.2 tenoṣitāsmi bhadraṃ te svasti te 'stu vrajāmyaham //
MBh, 12, 31, 7.2 uṣitau samaye brahmaṃścintyatām atra sāṃpratam //
MBh, 12, 44, 16.1 tatra bhakṣānnapānaiste samupetāḥ sukhoṣitāḥ /
MBh, 12, 83, 50.1 uṣitaṃ śaṅkamānena pramādaṃ parirakṣatā /
MBh, 12, 116, 15.1 mantriṇo yasya kulajā asaṃhāryāḥ sahoṣitāḥ /
MBh, 12, 124, 55.1 uṣitāsmi sukhaṃ vīra tvayi satyaparākrame /
MBh, 12, 136, 56.2 ciroṣitāvihāvāṃ vai vṛkṣe 'smin viditaṃ hi te //
MBh, 12, 137, 5.2 pūjanī nāma śakunī dīrghakālaṃ sahoṣitā //
MBh, 12, 137, 30.1 uṣitāsmi tavāgāre dīrghakālam ahiṃsitā /
MBh, 12, 137, 44.2 viśvāsād uṣitā pūrvaṃ nedānīṃ viśvasāmyaham //
MBh, 12, 142, 1.3 dīrghakāloṣito rājaṃstatra citratanūruhaḥ //
MBh, 12, 264, 16.1 sa tu dharmo mṛgo bhūtvā bahuvarṣoṣito vane /
MBh, 12, 308, 26.2 vārṣikāṃścaturo māsān purā mayi sukhoṣitaḥ //
MBh, 12, 344, 6.2 prabhāte yāsyati bhavān paryāśvastaḥ sukhoṣitaḥ /
MBh, 13, 5, 6.1 tasmin vṛkṣe tathābhūte koṭareṣu ciroṣitaḥ /
MBh, 13, 24, 79.1 kṣāntān dāntāṃstathā prājñān dīrghakālaṃ sahoṣitān /
MBh, 13, 26, 25.2 devalokam avāpnoti saptarātroṣitaḥ śuciḥ //
MBh, 13, 26, 54.1 piṇḍāraka upaspṛśya ekarātroṣito naraḥ /
MBh, 13, 37, 1.2 apūrvaṃ vā bhavet pātram atha vāpi ciroṣitam /
MBh, 13, 37, 4.1 apūrvaṃ vāpi yat pātraṃ yaccāpi syācciroṣitam /
MBh, 13, 37, 10.1 tathā ciroṣitaṃ cāpi saṃpratyāgatam eva ca /
MBh, 13, 100, 21.2 arcayenmadhuparkeṇa parisaṃvatsaroṣitān //
MBh, 13, 153, 42.2 nareṇa sahitaṃ devaṃ badaryāṃ suciroṣitam //
MBh, 14, 51, 40.1 ayaṃ ciroṣito rājan vāsudevaḥ pratāpavān /
MBh, 14, 55, 16.2 śatavarṣoṣitaṃ hi tvaṃ na mām abhyanujānathāḥ //
MBh, 14, 94, 16.1 yaja bījaiḥ sahasrākṣa trivarṣaparamoṣitaiḥ /
MBh, 15, 5, 14.2 sukham asmyuṣitaḥ putra tvayā suparipālitaḥ //
MBh, 15, 6, 17.1 ciram asmyuṣitaḥ putra ciraṃ śuśrūṣitastvayā /
MBh, 15, 13, 14.1 bhavantaḥ kuravaścaiva bahukālaṃ sahoṣitāḥ /
MBh, 15, 15, 25.1 uṣitāḥ sma sukhaṃ nityaṃ bhavatā paripālitāḥ /
Nādabindūpaniṣat
Nādabindūpaniṣat, 1, 14.2 uṣitaḥ sahadevatvaṃ somaloke mahīyate //
Rāmāyaṇa
Rām, Bā, 72, 7.2 tatas tām uṣito rātriṃ saha putrair mahātmabhiḥ //
Rām, Ay, 7, 1.1 jñātidāsī yato jātā kaikeyyās tu sahoṣitā /
Rām, Ay, 29, 15.1 sūtaś citrarathaś cāryaḥ sacivaḥ suciroṣitaḥ /
Rām, Ay, 48, 33.2 uṣitāḥ smeha vasatim anujānātu no bhavān //
Rām, Ay, 65, 14.1 tāṃ purīṃ puruṣavyāghraḥ saptarātroṣitaḥ pathi /
Rām, Ay, 86, 5.1 sukhoṣito 'smi bhagavan samagrabalavāhanaḥ /
Rām, Ay, 86, 6.2 api preṣyān upādāya sarve sma susukhoṣitāḥ //
Rām, Ay, 88, 1.1 dīrghakāloṣitas tasmin girau girivanapriyaḥ /
Rām, Ār, 7, 5.1 sukhoṣitāḥ sma bhagavaṃs tvayā pūjyena pūjitāḥ /
Rām, Ki, 29, 1.2 varṣarātroṣito rāmaḥ kāmaśokābhipīḍitaḥ //
Rām, Yu, 30, 1.1 tāṃ rātrim uṣitāstatra suvele haripuṃgavāḥ /
Rām, Yu, 47, 54.2 vidhamiṣyati te dehād bhūtātmānaṃ ciroṣitam //
Rām, Yu, 93, 9.2 yadi vāpyuṣito 'si tvaṃ smaryante yadi vā guṇāḥ //
Rām, Yu, 102, 16.1 tām āgatām upaśrutya rakṣogṛhaciroṣitām /
Rām, Yu, 103, 19.1 kaḥ pumān hi kule jātaḥ striyaṃ paragṛhoṣitām /
Rām, Yu, 106, 11.2 dīrghakāloṣitā ceyaṃ rāvaṇāntaḥpure śubhā //
Rām, Yu, 109, 1.1 tāṃ rātrim uṣitaṃ rāmaṃ sukhotthitam ariṃdamam /
Rām, Yu, 111, 9.2 yatra sāgaram uttīrya tāṃ rātrim uṣitā vayam //
Rām, Utt, 11, 7.1 asmadīyā ca laṅkeyaṃ nagarī rākṣasoṣitā /
Rām, Utt, 11, 29.2 dīyatāṃ nagarī laṅkā pūrvaṃ rakṣogaṇoṣitā /
Rām, Utt, 23, 13.1 arcitastair yathānyāyaṃ saṃvatsarasukhoṣitaḥ /
Rām, Utt, 25, 26.2 yajñapravṛtte putre te mayi cāntarjaloṣite //
Rām, Utt, 34, 42.1 sa tatra māsam uṣitaḥ sugrīva iva rāvaṇaḥ /
Rām, Utt, 49, 6.2 uṣito navavarṣāṇi pañca caiva sudāruṇe //
Rām, Utt, 57, 1.1 prasthāpya tad balaṃ sarvaṃ māsamātroṣitaḥ pathi /
Rām, Utt, 58, 13.1 sa gatvā yamunātīraṃ saptarātroṣitaḥ pathi /
Rām, Utt, 64, 10.2 uṣitāḥ sma sukhaṃ rājye tavāsmin sumahābala //
Rām, Utt, 80, 20.2 saṃvatsaroṣitasyeha kārayiṣyāmi te hitam //
Rām, Utt, 81, 2.1 sā priyā somaputrasya saṃvatsaram athoṣitā /
Rām, Utt, 90, 25.1 adhyardhamāsam uṣitā pathi senā nirāmayā /
Rām, Utt, 92, 13.1 lakṣmaṇastvaṅgadīyāyāṃ saṃvatsaram athoṣitaḥ /
Aṣṭāṅgahṛdayasaṃhitā
AHS, Sū., 6, 25.2 navaṃ dhānyam abhiṣyandi laghu saṃvatsaroṣitam //
AHS, Sū., 7, 36.2 siddhām anyatra vā pātre kāmāt tām uṣitāṃ niśām //
AHS, Sū., 7, 37.2 kāṃsye daśāham uṣitaṃ sarpir uṣṇaṃ tv aruṣkare //
AHS, Cikitsitasthāna, 5, 61.1 arkāmṛtākṣārajale śarvarīm uṣitair yavaiḥ /
AHS, Cikitsitasthāna, 19, 73.2 tailena yuktam uṣitaṃ saptāhaṃ bhājane tāmre //
AHS, Cikitsitasthāna, 20, 19.2 utkleśitakṛmikaphe śarvarīṃ tāṃ sukhoṣite //
AHS, Utt., 11, 46.1 uṣitaḥ śoṣitaścūrṇaḥ śukraharṣaṇam añjanam /
AHS, Utt., 22, 110.1 yavatṛṇadhānyaṃ bhaktaṃ vidalaiḥ kṣāroṣitairapasnehāḥ /
AHS, Utt., 24, 43.2 māṣakodravadhānyāmlair yavāgūṃstridinoṣitā //
AHS, Utt., 38, 31.2 kaṭukālābuvinyastaṃ pītaṃ vāmbu niśoṣitam //
Bṛhatkathāślokasaṃgraha
BKŚS, 1, 90.2 nirjagāma purāt svasmād ekarātroṣito yathā //
BKŚS, 3, 58.2 uṣitā varjitā duḥkhair ahorātrasamāṃ samām //
Divyāvadāna
Divyāv, 1, 328.0 sa tasminneva vimāne uṣitaḥ //
Divyāv, 2, 362.0 yadarthaṃ kulaputrāḥ keśaśmaśrūṇi avatārya kāṣāyāṇi vastrāṇi ācchādya samyageva śraddhayā agārādanagārikāṃ pravrajanti tadanuttaraṃ brahmacaryaparyavasānaṃ dṛṣṭadharme svayamabhijñāya sākṣātkṛtvopasaṃpadya pravrajayeyam kṣīṇā me jātir uṣitaṃ brahmacaryaṃ kṛtaṃ karaṇīyaṃ nāparamasmādbhavaṃ prajānāmīti //
Divyāv, 8, 11.0 atha te vaṇija utthāyāsanebhya ekāṃsamuttarāsaṅgaṃ kṛtvā yenāyuṣmānānandastenāñjaliṃ praṇamya āyuṣmantamānandamidamavocan kiṃcitte āryānanda śrutaṃ varṣoṣito bhagavān katameṣu janapadeṣu cārikāṃ cariṣyatīti yadvayaṃ tadyātrikaṃ bhāṇḍaṃ samudānīmahe dharmatā caiṣā ṣaṇmahānagaranivāsino vaṇijo yasyāṃ diśi buddhā bhagavanto gantukāmā bhavanti tadyātrikabhāṇḍaṃ samudānayanti //
Divyāv, 8, 446.0 tāḥ kathayanti yatkhalu sārthavāha jānīyāḥ tadeva poṣadhe pañcadaśyāṃ śiraḥsnāta upoṣadhoṣita idaṃ maṇiratnaṃ dhvajāgre āropya yojanasahasraṃ sāmantakena yo yenārthī bhavati hiraṇyena vā suvarṇena vā annena vā vastreṇa vā pānena vā alaṃkāraviśeṣeṇa vā dvipādena vā catuṣpādena vā yānena vā vāhanena vā dhanena vā dhānyena vā sa cittamutpādayatu vācaṃ ca niścārayatu //
Divyāv, 8, 478.0 tataḥ supriyo mahāsārthavāhaḥ kathayati asya ratnasya ko 'nubhāva iti tāḥ kathayanti yatkhalu mahāsārthavāha jānīyāḥ idaṃ maṇiratnaṃ tadeva poṣadhoṣito dhvajāgre baddhvā āropya kṛtsne jambudvīpe ghaṇṭāvaghoṣaṇaṃ karaṇīyam śṛṇvantu bhavanto jambudvīpanivāsinaḥ strīmanuṣyāḥ yuṣmākam yo yenārthī upakaraṇaviśeṣeṇa hiraṇyena vā suvarṇena vā ratnena vā annena vā pānena vā vastreṇa vā bhojanena vā alaṃkāraviśeṣeṇa vā dvipadena vā catuṣpadena vā vāhanena vā yānena vā dhanena vā dhānyena vā sa cittamutpādayatu vacanaṃ ca niścārayatu //
Divyāv, 8, 529.0 atha supriyo mahāsārthavāhastadeva poṣadhe pañcadaśyāṃ śiraḥsnāta upoṣadhoṣito yattatprathamalabdhaṃ maṇiratnaṃ dhvajāgre āropya vācaṃ ca niścārayati yojanasahasrasāmantakena yathepsitāni sattvānāmupakaraṇānyutpadyante sahābhidhānācca yo yenārthī tasya tadvarṣaṃ bhavati //
Divyāv, 8, 536.0 tato 'nupūrveṇa jambudvīpaiśvaryabhūtena supriyeṇa mahārājñā tadeva poṣadhe pañcadaśyāṃ śiraḥsnātenopoṣadhoṣitena kṛtsne jambudvīpe ghaṇṭāvaghoṣaṇaṃ kṛtvā upakaraṇotpannābhilāṣiṇāṃ strīmanuṣyāṇāṃ jambudvīpanivāsinām yanmaṇiratnaṃ badaradvīpamahāpattanasarvasvabhūtam yathepsitam sarvopakaraṇavarṣiṇaṃ dhvajāgre āropayāmāsa //
Harivaṃśa
HV, 14, 4.1 tatas te yogavibhraṣṭā deveṣu suciroṣitāḥ /
HV, 16, 20.1 tair evam uṣitais tāta hiṃsādharmaparair vane /
HV, 18, 17.1 sakhāyau brahmadattasya pūrvajātisahoṣitau /
Kūrmapurāṇa
KūPur, 1, 36, 15.1 ekarātroṣitaḥ snātvā ṛṇaistatra pramucyate /
KūPur, 2, 14, 38.1 saṃvatsaroṣite śiṣye gurur jñānam anirdiśan /
KūPur, 2, 32, 29.2 ahorātroṣito bhūtvā taptakṛcchraṃ samācaret //
KūPur, 2, 33, 60.2 ahorātroṣitaḥ snātaḥ pañcagavyena śudhyati //
KūPur, 2, 36, 16.3 trirātropoṣitenātha ekarātroṣitena vā //
Laṅkāvatārasūtra
LAS, 2, 132.66 yaḥ śrāvakayānābhisamayaṃ dṛṣṭvā ṣaṭpañcamyāṃ bhūmau paryutthānakleśaprahīṇo vāsanakleśāprahīṇo 'cintyācyutigataḥ samyaksiṃhanādaṃ nadati kṣīṇā me jātiḥ uṣitaṃ brahmacaryam ityevamādi nigadya pudgalanairātmyaparicayād yāvannirvāṇabuddhir bhavati /
Liṅgapurāṇa
LiPur, 1, 15, 26.1 ahorātroṣitaḥ snātaḥ pibetkūrcaṃ śivāgrataḥ /
LiPur, 1, 85, 92.1 evaṃ tuṣṭo guruḥ śiṣyaṃ pūjitaṃ vatsaroṣitam /
LiPur, 1, 88, 58.1 navamāsoṣitaścāpi yonicchidrādavāṅmukhaḥ /
Matsyapurāṇa
MPur, 26, 13.1 yatroṣitaṃ viśālākṣi tvayā candranibhānane /
MPur, 26, 13.2 tatrāhamuṣito bhadre kukṣau kāvyasya bhāmini //
MPur, 101, 68.1 saptarātroṣito dadyādghṛtakumbhaṃ dvijātaye /
MPur, 107, 21.1 ekarātroṣitaḥ snātvā ṛṇaiḥ sarvaiḥ pramucyate /
MPur, 154, 19.2 bhasmaneva praticchanno dagdhadāvaściroṣitaḥ //
MPur, 156, 9.2 grīṣme pañcāgnisaṃtaptā varṣāsu ca jaloṣitā //
Nāradasmṛti
NāSmṛ, 2, 20, 17.1 kalpitair maṇḍalair evam uṣitasya śucer api /
Pañcārthabhāṣya
PABh zu PāśupSūtra, 1, 1, 40.4 atyāśramaprasiddhaṃ liṅgamāsthāya pravacanam uktavān bhasmasnānaśayanānusnānanirmālyaikavāsograhaṇād adhikaraṇaprasiddhyarthaṃ ca svaśāstrokte āyatane śiṣyasambandhārthaṃ śucau deśe bhasmavedyāmuṣitaḥ /
Suśrutasaṃhitā
Su, Sū., 43, 3.4 nirvṛttānāṃ vā nātiharitapāṇḍūnāṃ kuśamūḍhāvabaddhamṛdgomayapraliptānāṃ yavatuṣamudgamāṣaśālyādidhānyarāśāvaṣṭarātroṣitaklinnabhinnānāṃ phalānāṃ phalapippalīr uddhṛtyātape śoṣayet tāsāṃ dadhimadhupalalavimṛditapariśuṣkāṇāṃ subhājanasthānām antarnakhamuṣṭim uṣṇe yaṣṭīmadhukakaṣāye kovidārādīnāmanyatame vā kaṣāye pramṛdya rātriparyuṣitaṃ madhusaindhavayuktam āśīrbhir abhimantritam udaṅmukhaḥ prāṅmukham āturaṃ pāyayedanena mantreṇābhimantrya /
Su, Sū., 45, 109.1 ekādaśaśataṃ caiva vatsarānuṣitaṃ ghṛtam /
Su, Cik., 4, 29.1 atha mahāpañcamūlakāṣṭhair bahubhir avadahyāvanipradeśam asitam uṣitam ekarātram upaśānte 'gnāvapohya bhasma nivṛttāṃ bhūmiṃ vidārigandhādisiddhena tailaghaṭaśatena tulyapayasābhiṣicyaikarātramavasthāpya tato yāvatī mṛttikā snigdhā syāttām ādāyoṣṇodakena mahati kaṭāhe 'bhyāsiñcet tatra yattailamuttiṣṭhettat pāṇibhyāṃ paryādāya svanuguptaṃ nidadhyāt tatastailaṃ vātaharauṣadhakvāthamāṃsarasakṣīrāmlabhāgasahasreṇa sahasrapākaṃ vipacedyāvatā kālena śaknuyāt paktuṃ prativāpaś cātra haimavatā dakṣiṇāpathagāś ca gandhā vātaghnāni ca tasmin sidhyati śaṅkhān ādhmāpayeddundubhīn āghātayecchattraṃ dhārayed vālavyajanaiś ca vījayedbrāhmaṇasahasraṃ bhojayet tat sādhu siddhamavatārya sauvarṇe rājate mṛnmaye vā pātre svanuguptaṃ nidadhyāt tadetat sahasrapākam aprativāravīryaṃ rājārhaṃ tailam evaṃ bhāgaśatavipakvaṃ śatapākam //
Su, Utt., 41, 38.2 arkāmṛtākṣārajaloṣitebhyaḥ kṛtvā yavebhyo vividhāṃśca bhakṣyān //
Su, Utt., 42, 48.2 busoṣitaṃ daśāhaṃ tu jīrṇabhaktaḥ pibennaraḥ //
Tantrākhyāyikā
TAkhy, 1, 385.1 kiṃ punaś ciroṣitaṃ priyamitraṃ kambugrīvam āmantrayāvahe //
Viṣṇupurāṇa
ViPur, 1, 15, 41.2 satāṃ saptapadaṃ maitram uṣito 'haṃ tvayā saha //
ViPur, 4, 6, 69.1 ayaṃ sa puruṣotkṛṣṭo yenāham etāvantaṃ kālam anurāgākṛṣṭamānasā sahoṣiteti //
Bhāgavatapurāṇa
BhāgPur, 1, 11, 10.1 kathaṃ vayaṃ nātha ciroṣite tvayi prasannadṛṣṭyākhilatāpaśoṣaṇam /
BhāgPur, 1, 14, 39.2 alabdhamāno 'vajñātaḥ kiṃ vā tāta ciroṣitaḥ //
Bhāratamañjarī
BhāMañj, 1, 297.2 ahaṃ tasyoṣitaḥ kukṣau dharmeṇa tvaṃ svasā mama //
BhāMañj, 1, 812.1 tataḥ kadācidviprāṇāṃ gṛhe teṣāṃ sukhoṣitā /
BhāMañj, 12, 30.1 ayaṃ te maulirucitaściraṃ mūrdhni sukhoṣitaḥ /
BhāMañj, 13, 1074.1 tataḥ sukhoṣitā tatra bhuktottaram upetya sā /
BhāMañj, 13, 1288.1 yatroṣitaṃ ca bhuktaṃ ca vihṛtaṃ ca yathāsukham /
Garuḍapurāṇa
GarPur, 1, 107, 39.1 sarvāṃścatuṣpadānhatvā ahorātroṣito japet /
Hitopadeśa
Hitop, 4, 58.3 evaṃ tatra gṛdhreṇoktaṃ deva meghavarṇas tatra ciram uṣitaḥ /
Hitop, 4, 66.12 rājāha meghavarṇa kathaṃ śatrumadhye tvayā suciram uṣitam kathaṃ vā teṣām anunayaḥ kṛtaḥ /
Kathāsaritsāgara
KSS, 4, 2, 102.2 ahaṃ ca sa ca tām ekāṃ vane tatroṣitau niśām //
Mṛgendraṭīkā
MṛgṬīkā zu MṛgT, Vidyāpāda, 3, 11.1, 1.0 tasya tasya amaranarāderyā pūḥ purī tanustasyāṃ puri yajamānasvarūpeṇādhiṣṭhānabhāvenoṣitas tatpuruṣaḥ //
Rasamañjarī
RMañj, 10, 9.2 taḍidvātoṣitān meghān nirmale gagane carān //
Rasaratnasamuccaya
RRS, 5, 235.2 ekarātroṣitaṃ tattu piṇḍīkṛtya tataḥ param //
Rasaratnākara
RRĀ, Ras.kh., 8, 125.2 ahorātroṣito bhūtvā devāgre siddhimāpnuyāt //
Rasendracintāmaṇi
RCint, 3, 58.1 satutthaṭaṅkaṇasvarjipaṭutāmre tryahoṣitam /
Rasendracūḍāmaṇi
RCūM, 14, 218.1 dvirātramuṣitaṃ tatra bhājane'nye vinikṣipet /
RCūM, 14, 227.1 ekarātroṣitaṃ tattu piṇḍīkṛtya tataḥ param /
Rasārṇava
RArṇ, 7, 117.2 piṣṭairmāhiṣatakre tu saptarātroṣitaistataḥ /
RArṇ, 12, 193.3 ahorātroṣito bhūtvā baliṃ tatra nivedayet //
RArṇ, 12, 263.1 śarvarīm uṣitastatra dhanavāṃśca dine dine /
RArṇ, 15, 8.1 māsamātroṣitaṃ bhūmau samuddhṛtya prayatnataḥ /
Rājanighaṇṭu
RājNigh, Kṣīrādivarga, 24.1 kṣīraṃ muhūrtatritayoṣitaṃ yad ataptam etad vikṛtiṃ prayāti /
RājNigh, Kṣīrādivarga, 24.2 uṣṇaṃ tu doṣaṃ kurute tadūrdhvaṃ viṣopamaṃ syād uṣitaṃ daśānām //
RājNigh, Śālyādivarga, 155.0 koṣadhānyaṃ navaṃ balyaṃ madhuraṃ vatsaroṣitam //
RājNigh, Śālyādivarga, 156.2 dvyabdoṣitaṃ laghu pathyaṃ trivarṣādabalaṃ bhavet //
Ānandakanda
ĀK, 1, 20, 194.1 yatroṣitaṃ kṣaṇaṃ tena puṇyakṣetraṃ hi sā mahī /
ĀK, 1, 23, 467.1 śarvarīmuṣitāṃ tatra caṇakāstu dine dine /
ĀK, 1, 24, 7.2 māsamātroṣitaṃ bhūmau samuddhṛtya prayatnataḥ //
Śārṅgadharasaṃhitādīpikā
ŚSDīp zu ŚdhSaṃh, 2, 12, 289.2, 9.0 svamate tu dhānyakuśūloṣitaṃ trirātraṃ yāvadbhavati paścād yaduddharet tatkālameva gharme dhāraṇena mṛtiḥ syāt //
Gokarṇapurāṇasāraḥ
GokPurS, 1, 16.2 kim artham uṣitaṃ tatra kair vā viprarṣibhiḥ saha //
Gūḍhārthadīpikā
ŚGDīp zu ŚdhSaṃh, 2, 11, 53.1, 11.1 svāduryatra bhavennimbakalko rātridivoṣitaḥ /
Haribhaktivilāsa
HBhVil, 4, 135.3 ahorātroṣito bhūtvā pañcagavyena śudhyati //
Janmamaraṇavicāra
JanMVic, 1, 58.1 ekarātroṣitaṃ retaḥ siktaṃ kalilatāṃ vrajet /
JanMVic, 1, 177.1 nidāghaśītaśakaṭalūtoṣitamahāvrajaiḥ /
Parāśaradharmasaṃhitā
ParDhSmṛti, 6, 15.2 ahorātroṣitas tiṣṭhej japed vai jātavedasam //
ParDhSmṛti, 6, 21.2 ahorātroṣitaḥ snātvā pañcagavyena śudhyati //
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 21, 61.1 ahorātroṣito bhūtvā mucyate sarvakilbiṣaiḥ /
SkPur (Rkh), Revākhaṇḍa, 35, 27.1 ahorātroṣito bhūtvā aśvamedhaphalaṃ labhet /
SkPur (Rkh), Revākhaṇḍa, 94, 2.2 ahorātroṣito bhūtvā nandināthe yudhiṣṭhira //
SkPur (Rkh), Revākhaṇḍa, 103, 69.2 caitramāse tu samprāpte ahorātroṣito bhavet //
SkPur (Rkh), Revākhaṇḍa, 103, 74.1 ahorātroṣito bhūtvā japedrudrāṃśca vaidikān /
SkPur (Rkh), Revākhaṇḍa, 156, 14.2 ahorātroṣito bhūtvā śuklatīrthe vyapohati //
SkPur (Rkh), Revākhaṇḍa, 159, 100.2 ahorātroṣito bhūtvā pūjayitvā maheśvaram /
SkPur (Rkh), Revākhaṇḍa, 209, 159.1 tasya tatroṣitasyaivaṃ niśīthe 'tha nareśvara /
Uḍḍāmareśvaratantra
UḍḍT, 1, 53.2 ekarātroṣito bhūtvā kṛṣṇāṣṭamyāṃ samāhitaḥ /
UḍḍT, 2, 6.1 caturmāsoṣito bhūtvā devam abhyarcya śaṃkaram /
UḍḍT, 2, 62.3 ekarātroṣito bhūtvā kṛṣṇāṣṭamyāṃ samāhitaḥ //
Yogaratnākara
YRā, Dh., 387.1 dhattūrabījaṃ gomūtre caturyāmoṣitaṃ punaḥ /