Occurrences

Avadānaśataka
Carakasaṃhitā
Lalitavistara
Mahābhārata
Rāmāyaṇa
Amarakośa
Bṛhatkathāślokasaṃgraha
Divyāvadāna
Kumārasaṃbhava
Kūrmapurāṇa
Liṅgapurāṇa
Nāṭyaśāstra
Suśrutasaṃhitā
Varāhapurāṇa
Viṣṇupurāṇa
Bhāratamañjarī
Kathāsaritsāgara
Narmamālā
Skandapurāṇa
Spandakārikānirṇaya
Śukasaptati
Rasaratnasamuccayaṭīkā
Skandapurāṇa (Revākhaṇḍa)

Avadānaśataka
AvŚat, 1, 4.6 dṛṣṭvā ca punas tvaritatvaritaṃ bhagavataḥ samīpam upasaṃkramya bhagavantam uvāca svāgataṃ bhagavan niṣīdatu bhagavān kriyatāṃ āsanaparigraho mamānugrahārtham iti /
AvŚat, 1, 4.6 dṛṣṭvā ca punas tvaritatvaritaṃ bhagavataḥ samīpam upasaṃkramya bhagavantam uvāca svāgataṃ bhagavan niṣīdatu bhagavān kriyatāṃ āsanaparigraho mamānugrahārtham iti /
Carakasaṃhitā
Ca, Sū., 13, 97.2 sravati sraṃsate snehastathā tvaritasevitaḥ //
Lalitavistara
LalVis, 7, 95.2 dṛṣṭvā ca saṃharṣitaromakūpajātastvaritatvaritaṃ dīnamanā asitaṃ maharṣimetadavocat kimidamṛṣe rodasi aśrūṇi ca pravartayasi gambhīraṃ ca niśvasasi mā khalu kumārasya kācidvipratipattiḥ //
LalVis, 7, 95.2 dṛṣṭvā ca saṃharṣitaromakūpajātastvaritatvaritaṃ dīnamanā asitaṃ maharṣimetadavocat kimidamṛṣe rodasi aśrūṇi ca pravartayasi gambhīraṃ ca niśvasasi mā khalu kumārasya kācidvipratipattiḥ //
Mahābhārata
MBh, 1, 9, 5.9 sa dūtastvarito 'bhyetya devānāṃ priyakṛcchuciḥ /
MBh, 1, 93, 23.2 ānayasvāmaraśreṣṭha tvaritaṃ puṇyavardhana //
MBh, 1, 138, 14.1 gavyūtimātrād āgatya tvarito mātaraṃ prati /
MBh, 1, 166, 29.2 gatvā jahāra tvarito naramāṃsam apetabhīḥ //
MBh, 2, 22, 50.2 jagmuḥ svadeśāṃstvaritā yānair uccāvacaistataḥ //
MBh, 2, 51, 18.1 śrutvā tasya tvaritā nirviśaṅkāḥ prājñā dakṣāstāṃ tathā cakrur āśu /
MBh, 2, 66, 13.1 gadāṃ gurvīṃ samudyamya tvaritaśca vṛkodaraḥ /
MBh, 2, 71, 43.1 tvaritāḥ kuruta śreyo naitad etāvatā kṛtam /
MBh, 3, 41, 17.2 tacchrutvā tvaritaḥ pārthaḥ śucir bhūtvā samāhitaḥ /
MBh, 3, 70, 23.1 tam uvāca tato rājā tvarito gamane tadā /
MBh, 3, 106, 15.2 yathoktaṃ tvaritāś cakrur yathājñāpitavān nṛpaḥ //
MBh, 3, 223, 6.2 dṛṣṭvā praviṣṭaṃ tvaritāsanena pādyena caiva pratipūjaya tvam //
MBh, 3, 233, 6.1 jitakāśinaś ca khacarās tvaritāś ca mahārathāḥ /
MBh, 3, 242, 6.3 te prayātā yathoddiṣṭaṃ dūtās tvaritavāhanāḥ //
MBh, 4, 16, 12.2 kenāsyarthena samprāptā tvariteva mamāntikam //
MBh, 4, 29, 1.3 prāptakālam idaṃ vākyam uvāca tvarito bhṛśam //
MBh, 4, 30, 22.1 etacchrutvā tu nṛpater vākyaṃ tvaritamānasaḥ /
MBh, 4, 52, 11.2 vivyādha daśabhir bāṇaistvaritaḥ kaṅkapattribhiḥ //
MBh, 4, 54, 18.2 tvaritāḥ puruṣā rājann upājahruḥ sahasraśaḥ //
MBh, 4, 60, 8.1 tam āpatantaṃ tvaritaṃ gajendraṃ dhanaṃjayaḥ kumbhavibhāgamadhye /
MBh, 4, 61, 5.2 sarve purastād vitateṣucāpā duryodhanārthaṃ tvaritābhyupeyuḥ //
MBh, 4, 61, 19.2 raṇād vimuktaṃ sthitam ekam ājau sa dhārtarāṣṭrastvarito babhāṣe //
MBh, 4, 62, 10.1 gacchantu tvaritāścaiva gopālāḥ preṣitāstvayā /
MBh, 6, 45, 29.2 rakṣārtham abhyadhāvanta saubhadraṃ tvaritā rathaiḥ //
MBh, 6, 50, 97.2 abhyayāt tvarito bhīmaṃ vyūḍhānīkaḥ samantataḥ //
MBh, 6, 54, 31.2 abravīt tvarito gatvā bhīṣmaṃ śāṃtanavaṃ vacaḥ //
MBh, 6, 58, 23.2 vivyādha niśitair bāṇaiścaturbhistvarito bhṛśam //
MBh, 6, 73, 48.1 tato droṇo rājagṛddhī tvarito 'bhiyayau raṇāt /
MBh, 6, 76, 4.2 vidārya hatvā ca nipīḍya śūrās te pāṇḍavānāṃ tvaritā rathaughāḥ //
MBh, 6, 81, 8.2 raṇe puraskṛtya narādhipāṃstāñ jagāma pārthaṃ tvarito vadhāya //
MBh, 6, 81, 12.1 yudhiṣṭhiraścograbalo mahātmā samāyayau tvarito jātakopaḥ /
MBh, 6, 90, 23.1 tāvāpatantau sahitau tvaritau balināṃ varau /
MBh, 6, 90, 24.2 samabhyadhāvaṃstvaritāḥ kauravāṇāṃ mahārathāḥ //
MBh, 6, 91, 62.1 babhañja caināṃ tvarito jānunyāropya bhārata /
MBh, 6, 91, 76.2 tvarito bharataśreṣṭha tatrāyād vikirañ śarān //
MBh, 6, 97, 10.1 tataḥ sameyatuḥ saṃkhye tvaritau nararākṣasau /
MBh, 6, 112, 59.2 prayayau tvarito rājan drupadasya rathaṃ prati //
MBh, 6, 112, 81.2 abhitvarasva tvarito jahi cainaṃ pitāmaham //
MBh, 6, 114, 21.2 samabhyadhāvaṃstvaritāścitrakārmukadhāriṇaḥ //
MBh, 6, 114, 91.1 tataḥ saṃpātino haṃsāstvaritā mānasaukasaḥ /
MBh, 7, 2, 3.2 piteva putrāṃstvarito 'bhyayāt tataḥ saṃtārayiṣyaṃstava putrasya senām //
MBh, 7, 13, 46.1 tato 'bhiyāya tvarito yuddhākāṅkṣī mahābalaḥ /
MBh, 7, 24, 52.1 sa saumadattestvaritaśchittveṣvasanaketane /
MBh, 7, 25, 38.1 sa tu labdhvāntaraṃ nāgastvarito rathamaṇḍalāt /
MBh, 7, 27, 8.2 sāśvaṃ sasūtaṃ tvaritaḥ pārthaḥ praiṣīd yamakṣayam //
MBh, 7, 27, 28.2 cakre 'pasavyaṃ tvaritaḥ syandanena janārdanaḥ //
MBh, 7, 39, 24.2 avidhyat tvarito rājan droṇaṃ prepsur mahāmanāḥ //
MBh, 7, 64, 33.1 te cāpi rathinaḥ sarve tvaritāḥ kṛtahastavat /
MBh, 7, 67, 34.1 anīkānyardayan yuddhe tvaritaḥ śvetavāhanaḥ /
MBh, 7, 72, 30.1 athāsmai tvarito bāṇam aparaṃ jīvitāntakam /
MBh, 7, 72, 33.2 śarāṇāṃ tvarito droṇaḥ ṣaḍviṃśatyā samarpayat //
MBh, 7, 81, 9.2 tvarito 'bhyadravad droṇaṃ mahendra iva śambaram //
MBh, 7, 82, 2.2 ājaghne tvarito yuddhe droṇānīkabibhitsayā //
MBh, 7, 88, 53.2 prayayau tvaritastūrṇaṃ kāmbojānāṃ mahācamūm //
MBh, 7, 91, 3.2 śaineyastvarito rājan kṛtavarmāṇam abhyayāt //
MBh, 7, 91, 8.2 tataḥ prāyād vai tvaritaḥ sātyakiḥ satyavikramaḥ //
MBh, 7, 92, 20.1 duryodhanaṃ ca tvarito vivyādhāṣṭabhir āśugaiḥ /
MBh, 7, 98, 36.2 pāñcālāstvaritā droṇaṃ samantāt paryavārayan //
MBh, 7, 98, 49.1 avaplutya rathāccāpi tvaritaḥ sa mahārathaḥ /
MBh, 7, 98, 56.1 droṇastu tvarito yuddhe dhṛṣṭadyumnasya sāratheḥ /
MBh, 7, 99, 28.2 jagāma tvarito rājan yena yāto dhanaṃjayaḥ //
MBh, 7, 104, 16.2 vivyādha cāsya tvaritaḥ sūtaṃ pañcabhir āśugaiḥ //
MBh, 7, 105, 25.2 tvaritastvaramāṇābhyāṃ bhrātṛbhyāṃ bhārato balī //
MBh, 7, 106, 52.1 jaghāna caturaścāśvān sūtaṃ ca tvaritaḥ śaraiḥ /
MBh, 7, 115, 22.1 athātmajāste sahitābhipetur anye ca yodhāstvaritāstvadīyāḥ /
MBh, 7, 116, 1.3 tvaritaṃ tvaraṇīyeṣu dhanaṃjayahitaiṣiṇam //
MBh, 7, 120, 10.1 tato duryodhano rājā rādheyaṃ tvarito 'bravīt /
MBh, 7, 128, 33.1 pratyudyayustaṃ tvaritāḥ pāñcālā rājagṛddhinaḥ /
MBh, 7, 137, 39.1 sa chinnadhanvā tvaritastvarākāle nṛpottamaḥ /
MBh, 7, 138, 24.1 tat saṃpradīptaṃ balam asmadīyaṃ niśāmya pārthāstvaritāstathaiva /
MBh, 7, 143, 28.2 jagāma tvaritastatra yatra rājā yudhiṣṭhiraḥ //
MBh, 7, 145, 17.2 pāñcālyaṃ tvaritāvidhyan sarva eva mahārathāḥ //
MBh, 7, 145, 27.2 pāñcālyaputraṃ tvaritāḥ parivavrur jighāṃsayā //
MBh, 7, 146, 1.2 tataste prādravan sarve tvaritā yuddhadurmadāḥ /
MBh, 7, 147, 16.3 utsṛjyotsṛjya gacchanti tvaritā jīvitepsavaḥ //
MBh, 7, 151, 12.2 abhyayāt tvarito bhīmaṃ sahitaḥ puruṣāśanaiḥ //
MBh, 7, 153, 9.2 abhyayāt tvaritaḥ karṇaṃ viśikhān vikiran raṇe //
MBh, 7, 158, 49.3 vṛtaḥ śikhaṇḍī tvarito rājānaṃ pṛṣṭhato 'nvayāt //
MBh, 7, 158, 51.2 eṣa prayāti tvaritaḥ krodhāviṣṭo yudhiṣṭhiraḥ /
MBh, 7, 164, 44.2 abhyayāt tvaritaḥ karṇaṃ visṛjan sāyakān bahūn //
MBh, 7, 164, 53.2 caturdhā vāhinīṃ kṛtvā tvaritā droṇam abhyayuḥ //
MBh, 7, 165, 122.1 udyamya bāhū tvarito bruvāṇaśca punaḥ punaḥ /
MBh, 7, 170, 37.1 evaṃ bruvati kaunteye dāśārhastvaritastataḥ /
MBh, 8, 7, 6.1 krośatāṃ cāpi yodhānāṃ tvaritānāṃ parasparam /
MBh, 8, 13, 7.1 rathān adhiṣṭhāya savājisārathīn rathāṃś ca padbhis tvarito vyapothayat /
MBh, 8, 16, 36.2 aśvārohāḥ samāsādya tvaritāḥ pattibhir hatāḥ /
MBh, 8, 17, 45.1 mūḍhaṃ cainaṃ samālakṣya sārathis tvarito ratham /
MBh, 8, 17, 98.1 taṃ visṛjya raṇe karṇaḥ pāñcālāṃs tvarito yayau /
MBh, 8, 18, 11.1 taṃ nirjitya raṇe rājann ulūkas tvarito yayau /
MBh, 8, 18, 16.2 śatānīko 'pi tvaritaḥ prativindhyarathaṃ gataḥ //
MBh, 8, 19, 10.3 tvaritaś candradevaṃ ca śarair ninye yamakṣayam //
MBh, 8, 32, 25.3 samabhyadhāvat tvaritaḥ pāñcālāñ śatrukarśanaḥ //
MBh, 8, 33, 22.3 ete ca tvaritā vīrā vasuṣeṇam avārayan //
MBh, 8, 35, 15.1 tatas tu tvarito bhīmaḥ krāthaṃ ninye yamakṣayam /
MBh, 8, 37, 25.2 sauparṇam astraṃ tvaritaḥ prāduścakre mahārathaḥ //
MBh, 8, 38, 5.1 śikhaṇḍī tu tataḥ kruddho gautamaṃ tvarito yayau /
MBh, 8, 38, 21.2 citraketusuto rājan suketus tvarito yayau //
MBh, 8, 39, 30.1 yudhiṣṭhiras tu tvarito drauṇiṃ śliṣya mahāratham /
MBh, 8, 40, 42.2 pratyadṛśyata yat karṇaḥ pāñcālāṃs tvarito yayau //
MBh, 8, 40, 44.1 pāñcālās tu mahārāja tvaritā vijigīṣavaḥ /
MBh, 8, 40, 99.2 saṃśaptakānāṃ kaunteyaḥ prapakṣaṃ tvarito 'bhyayāt //
MBh, 8, 40, 110.2 arjunaṃ jayatāṃ śreṣṭhaṃ tvarito drauṇir āyayau //
MBh, 8, 42, 38.2 atha tyaktvā dhanur vīraḥ pārṣataṃ tvarito 'nvagāt //
MBh, 8, 43, 8.1 ete bahutvāt tvaritāḥ punar gacchanti pāṇḍavam /
MBh, 8, 44, 9.2 abhyadravanta tvaritā jighāṃsanto mahārathāḥ //
MBh, 8, 44, 44.3 athāsya vāhāṃs tvaritaḥ śarair ninye yamakṣayam //
MBh, 8, 50, 6.2 prayāmas tvaritā yoddhuṃ sūtaputrarathaṃ prati //
MBh, 8, 57, 22.1 tvarito 'bhipataty asmāṃs tyaktvā sainyāny asaṃśayam /
MBh, 8, 57, 53.1 tatheti coktvā tvaritāḥ sma te 'rjunaṃ jighāṃsavo vīratamāḥ samabhyayuḥ /
MBh, 8, 57, 65.1 tataḥ prayāntaṃ tvaritaṃ dhanaṃjayaṃ śatakratuṃ vṛtranijaghnuṣaṃ yathā /
MBh, 8, 60, 13.2 tau rājaputrau tvaritau rathābhyāṃ karṇāya yātāv aribhir vimuktau //
MBh, 8, 60, 29.2 tam abhyadhāvat tvarito vṛkodaro mahāruruṃ siṃha ivābhipetivān //
MBh, 8, 64, 16.1 athābhyadhāvaṃs tvaritāḥ śataṃ rathāḥ śataṃ ca nāgārjunam ātatāyinaḥ /
MBh, 8, 64, 17.1 varāyudhān pāṇigatān karaiḥ saha kṣurair nyakṛntaṃs tvaritāḥ śirāṃsi ca /
MBh, 8, 65, 39.1 tān pañcabhallais tvaritaiḥ sumuktais tridhā tridhaikaikam athoccakarta /
MBh, 9, 13, 31.2 arjunastvarito jaghne pañcabhiḥ sāyakottamaiḥ //
MBh, 9, 16, 18.2 śatena pārthaṃ tvarito jaghāna sahasranetrapratimaprabhāvaḥ //
MBh, 9, 16, 68.2 hārdikyastvarito rājan pratyagṛhṇād abhītavat //
MBh, 9, 19, 22.1 pāñcālarājastvaritastu śūro gadāṃ pragṛhyācalaśṛṅgakalpām /
MBh, 9, 22, 82.1 tato 'bhyadhāvaṃstvaritāḥ pāṇḍavā jayagṛddhinaḥ /
MBh, 9, 29, 39.2 tasmād deśād apakramya tvaritā lubdhakā vibho //
MBh, 9, 29, 50.2 anvayustvaritāste vai rājānaṃ śrāntavāhanāḥ //
MBh, 9, 38, 3.2 prayayau tvarito rāmastīrthahetor mahābalaḥ //
MBh, 9, 46, 28.2 jagāma tvarito rāmastīrthaṃ śvetānulepanaḥ //
MBh, 9, 62, 31.2 jagāma hāstinapuraṃ tvaritaḥ keśavo vibhuḥ //
MBh, 9, 62, 67.1 tatastvarita utthāya pādau mūrdhnā praṇamya ca /
MBh, 9, 62, 70.3 prāyāt tatastu tvarito dārukeṇa sahācyutaḥ //
MBh, 9, 64, 3.1 tvaritā javanair aśvair āyodhanam upāgaman //
MBh, 10, 1, 2.1 vimucya vāhāṃstvaritā bhītāḥ samabhavaṃstadā /
MBh, 10, 11, 29.2 vegena tvaritā jagmur harayaḥ śīghragāminaḥ //
MBh, 11, 8, 20.1 purāhaṃ tvarito yātaḥ sabhām aindrīṃ jitaklamaḥ /
MBh, 12, 52, 29.2 śvaḥ sameṣyāma ityuktvā yatheṣṭaṃ tvaritā yayuḥ //
MBh, 12, 53, 11.1 tataḥ kṛṣṇasya vacanāt sātyakistvarito yayau /
MBh, 12, 136, 75.2 suvicintyābravīd dhīraḥ prītastvarita eva hi //
MBh, 12, 136, 95.1 athātmakṛtyatvaritaḥ samyak praśrayam ācaran /
MBh, 12, 149, 116.1 tataste tvaritā rājañ śrutvā śokam aghodbhavam /
MBh, 12, 166, 11.1 sa evam uktastvarito rakṣobhiḥ sahito yayau /
MBh, 13, 51, 1.3 tvaritaḥ prayayau tatra sahāmātyapurohitaḥ //
MBh, 13, 84, 26.2 etāvad uktvā maṇḍūkastvarito jalam āviśat //
MBh, 13, 105, 22.2 yad vidyate viditaṃ sthānam asti tad brūhi tvaṃ tvarito hyeṣa yāmi //
MBh, 13, 118, 9.1 kīṭa saṃtrastarūpo 'si tvaritaścaiva lakṣyase /
MBh, 14, 57, 54.1 sa gatvā tvarito rājan gautamasya niveśanam /
MBh, 14, 67, 8.2 draupadī tvaritā gatvā vairāṭīṃ vākyam abravīt //
MBh, 14, 73, 27.2 jiṣṇuṃ traigartakā yodhāstvaritāḥ paryavārayan //
MBh, 14, 74, 15.2 iṣūn asaktāṃstvaritaḥ prāhiṇot pāṇḍavaṃ prati //
MBh, 16, 5, 9.2 itīdam uktvā śirasāsya pādau saṃspṛśya kṛṣṇastvarito jagāma //
Rāmāyaṇa
Rām, Bā, 12, 25.1 vasiṣṭhavākyaṃ tac chrutvā sumantras tvaritas tadā /
Rām, Bā, 12, 26.2 sumantras tvarito bhūtvā samānetuṃ mahīkṣitaḥ //
Rām, Ay, 29, 25.1 sa śāṭīṃ tvaritaḥ kaṭyāṃ saṃbhrāntaḥ pariveṣṭya tām /
Rām, Ay, 51, 6.3 iti cintāparaḥ sūtas tvaritaḥ praviveśa ha //
Rām, Ay, 65, 9.2 anujñāpyātha bharato vāhinīṃ tvarito yayau //
Rām, Ay, 83, 10.1 te tathoktāḥ samutthāya tvaritā rājaśāsanāt /
Rām, Ay, 92, 15.2 guhena sārdhaṃ tvarito jagāma punar niveśyaiva camūṃ mahātmā //
Rām, Ay, 95, 39.1 bhrātṝṇāṃ tvaritās te tu draṣṭukāmāḥ samāgamam /
Rām, Ār, 20, 17.1 apayāhi janasthānāt tvaritaḥ sahabāndhavaḥ /
Rām, Ār, 21, 26.1 pravṛddhamanyus tu kharaḥ kharasvano ripor vadhārthaṃ tvarito yathāntakaḥ /
Rām, Ār, 29, 23.2 apāsarpat pratipadaṃ kiṃcit tvaritavikramaḥ //
Rām, Ki, 36, 15.2 ānayantu harīn sarvāṃs tvaritāḥ śāsanān mama //
Rām, Su, 1, 71.1 plavamānaṃ tu taṃ dṛṣṭvā plavagaṃ tvaritaṃ tadā /
Rām, Yu, 39, 31.2 ājagāma gadāpāṇistvarito yatra rāghavaḥ //
Rām, Yu, 72, 26.2 sa rāvaṇivadhākāṅkṣī lakṣmaṇastvarito yayau //
Rām, Yu, 72, 28.2 kṛtasvastyayano bhrātrā lakṣmaṇastvarito yayau //
Rām, Yu, 84, 5.2 āsasāda tato yuddhe rāghavaṃ tvaritastadā //
Rām, Yu, 109, 21.2 manyur na khalu kartavyastvaritastvānumānaye //
Rām, Yu, 113, 2.1 priyakāmaḥ priyaṃ rāmastatastvaritavikramam /
Rām, Yu, 113, 3.1 ayodhyāṃ tvarito gaccha kṣipraṃ tvaṃ plavagottama /
Rām, Yu, 113, 18.2 mānuṣaṃ dhārayan rūpam ayodhyāṃ tvarito yayau //
Rām, Yu, 113, 25.1 sa gatvā dūram adhvānaṃ tvaritaḥ kapikuñjaraḥ /
Rām, Utt, 82, 4.1 tad vākyaṃ rāghaveṇoktaṃ śrutvā tvaritavikramaḥ /
Rām, Utt, 96, 14.2 lakṣmaṇastvaritaḥ prāyāt svagṛhaṃ na viveśa ha //
Rām, Utt, 97, 8.1 śatrughnasya tu gacchantu dūtāstvaritavikramāḥ /
Rām, Utt, 98, 11.2 jagāma tvarito 'yodhyāṃ rathenaikena rāghavaḥ //
Amarakośa
AKośa, 1, 196.2 luptavarṇapadaṃ grastaṃ nirastaṃ tvaritoditam //
AKośa, 2, 540.1 tarasvī tvarito vegī prajavī javano javaḥ /
Bṛhatkathāślokasaṃgraha
BKŚS, 10, 76.1 mayā tu pura ity ukte tvaritaḥ sārathī ratham /
BKŚS, 12, 65.1 athopagamya tvaritaḥ prahṛṣṭo marubhūtikaḥ /
BKŚS, 13, 50.2 lajjām apaharantīva tvaritedam abhāṣata //
BKŚS, 15, 93.2 tenāpi tvaritenāham abhramadhye nipātitaḥ //
BKŚS, 19, 68.2 vilepanam upādatta dhūpaṃ ca tvarito 'dahat //
Divyāvadāna
Divyāv, 6, 17.0 tvaritatvaritagato 'gnihotrakuṇḍakasyādhastāt khanitumārabdhaḥ //
Divyāv, 6, 17.0 tvaritatvaritagato 'gnihotrakuṇḍakasyādhastāt khanitumārabdhaḥ //
Divyāv, 8, 316.0 ko me vyapadeśaṃ kariṣyati tasya badaradvīpamahāpattanasya gamanāyeti viditvā tvaritatvaritam yena maghasya sārthavāhasya niveśanaṃ tenopasaṃkrāntaḥ //
Divyāv, 8, 316.0 ko me vyapadeśaṃ kariṣyati tasya badaradvīpamahāpattanasya gamanāyeti viditvā tvaritatvaritam yena maghasya sārthavāhasya niveśanaṃ tenopasaṃkrāntaḥ //
Divyāv, 13, 38.1 sa saṃlakṣayati yathāyaṃ tvaritatvaritamāgacchati nūnaṃ mahānanarthaḥ prādurbhūtaḥ //
Divyāv, 13, 39.1 iti viditvā sasambhramaḥ pṛcchati bhoḥ puruṣa kiṃ tvaritatvaritamāgacchasīti sa kathayati gṛhapate diṣṭyā vardhase putraste jāta iti //
Divyāv, 13, 41.1 tadanantarameva dvitīyapuruṣastathaiva tvaritatvaritamaśruparyākulekṣaṇo bodhasya gṛhapateḥ sakāśaṃ gataḥ //
Divyāv, 13, 42.1 so 'pi tenānarthatayā sasambhrameṇa pṛṣṭaḥ bhoḥ puruṣa kiṃ tvaritatvaritamāgacchasīti sa bāṣpoparudhyamānagadgadakaṇṭhaḥ karuṇādīnavilambitākṣaraṃ kathayati gṛhapate gṛhe 'gnirutthitaḥ //
Divyāv, 13, 185.1 sā tvaritatvaritaṃ gatā tasyāḥ kathayati ārye muṣitastenaiva veṣeṇa tiṣṭhatīti //
Divyāv, 16, 13.0 dṛṣṭvā ca punastvaritatvaritamantarjanamāmantrayata eṣa bhadanto bhagavānāgacchati āsanamasya prajñāpayateti hṛṣṭamadhurasvareṇa nikūjataḥ //
Divyāv, 18, 208.1 gṛhapatinā uktam ārya tvaritatvaritaṃ pratīcchasva //
Divyāv, 18, 208.1 gṛhapatinā uktam ārya tvaritatvaritaṃ pratīcchasva //
Divyāv, 18, 210.1 sa gṛhapatistvaritatvaritaṃ pariveṣayitvā niravaśeṣatastadannapānaṃ śakaṭaṃ dattvā dakṣiṇādeśanāmapi bhayagṛhīto 'śrutvā tvaritatvaritaṃ vandāmyāryeti pṛṣṭhamanavalokayamāno nagaraṃ prasthitaḥ //
Divyāv, 18, 210.1 sa gṛhapatistvaritatvaritaṃ pariveṣayitvā niravaśeṣatastadannapānaṃ śakaṭaṃ dattvā dakṣiṇādeśanāmapi bhayagṛhīto 'śrutvā tvaritatvaritaṃ vandāmyāryeti pṛṣṭhamanavalokayamāno nagaraṃ prasthitaḥ //
Divyāv, 18, 210.1 sa gṛhapatistvaritatvaritaṃ pariveṣayitvā niravaśeṣatastadannapānaṃ śakaṭaṃ dattvā dakṣiṇādeśanāmapi bhayagṛhīto 'śrutvā tvaritatvaritaṃ vandāmyāryeti pṛṣṭhamanavalokayamāno nagaraṃ prasthitaḥ //
Divyāv, 18, 210.1 sa gṛhapatistvaritatvaritaṃ pariveṣayitvā niravaśeṣatastadannapānaṃ śakaṭaṃ dattvā dakṣiṇādeśanāmapi bhayagṛhīto 'śrutvā tvaritatvaritaṃ vandāmyāryeti pṛṣṭhamanavalokayamāno nagaraṃ prasthitaḥ //
Divyāv, 19, 47.1 te tvaritatvaritaṃ gatāḥ pṛcchanti bhavantaḥ kimiyaṃ gṛhapatipatnī virauti subhadraḥ kathayati kukṣimatyeṣā //
Kumārasaṃbhava
KumSaṃ, 7, 22.2 haropayāne tvaritā babhūva strīṇāṃ priyālokaphalo hi veṣaḥ //
Kūrmapurāṇa
KūPur, 1, 34, 8.1 tvarito dharmaputrastu dvāram etyāha tatparam /
Liṅgapurāṇa
LiPur, 1, 27, 44.1 tvaritenaiva rudreṇa kapinā ca kapardinā /
Nāṭyaśāstra
NāṭŚ, 1, 82.2 āgatastvarito draṣṭuṃ druhiṇo nāṭyamaṇḍapam //
Suśrutasaṃhitā
Su, Ka., 1, 23.2 kecidbhayāt pārthivasya tvaritā vā tadājñayā //
Varāhapurāṇa
VarPur, 27, 15.2 āgatastvaritaḥ śakrahastīvoddhatarūpavān //
Viṣṇupurāṇa
ViPur, 1, 13, 70.1 tato nanāśa tvaritā gaur bhūtvā tu vasuṃdharā /
ViPur, 5, 7, 20.2 gopyaśca tvaritā jagmuryaśodāpramukhā hradam //
ViPur, 5, 13, 17.2 ājagmustvaritā gopyo yatrāste madhusūdanaḥ //
ViPur, 5, 13, 39.2 tena kṛṣṇena yenaiṣā tvaritā padapaddhatiḥ //
Bhāratamañjarī
BhāMañj, 1, 301.1 ityuktvā śukrabhavanāttvaritaḥ prayayau kacaḥ /
BhāMañj, 5, 81.2 sarpeti caraṇāgreṇa tvarito 'gastyamaspṛśat //
Kathāsaritsāgara
KSS, 5, 3, 7.2 tenaiva sākaṃ tvaritaḥ prāyād vāridhivartmanā //
Narmamālā
KṣNarm, 2, 125.1 vipraṃ puraḥ samāyāntaṃ thūtkṛtya tvaritaḥ punaḥ /
Skandapurāṇa
SkPur, 7, 19.2 āyāti tvarito yūyaṃ tasmādenaṃ nihanyatha //
Spandakārikānirṇaya
SpandaKārNir zu SpandaKār, 1, 22.2, 3.0 tathāhi samanantaravihitadāruṇopaghātaśatrudarśanān marmasparśitattadvacanākarṇanād vā prathamam evonmiṣatsaṃjihīrṣādevatābalād antarmukhībhavadraśmicakro 'tikruddhaḥ ciraprārthitaprāṇeśīvadanendudarśanād eva tatkṣaṇam evonmajjatpūrṇābhilāṣadevatāvaśavikāsitānudhāvatsamastakaraṇacakraḥ prahṛṣṭo vā balavadātatāyibalena sarvato valitatvāt kāndiśīkaḥ kiṃ karomīti mṛśan vikalpayan saṃśayadhārādhirohātmani pade 'nupraviṣṭaḥ kṣīṇasakalālambanavikasatsaṃśayasaṃvinnirālambanīkṛtavṛttiprasaro vā mattavāraṇādyanubadhyamāno dhāvan śarīranirapekṣam eva svātmapravaṇīkṛtetaravṛttiprasaradudyogadevīpreraṇayātitvaritapalāyanakriyāviṣṭo vā evam anyāsv apy evamprāyāsu siṃhājagarādyavalokanajanitamahātrāsādyavasthāsu yad vṛttikṣayātmakaṃ padaṃ gacched adhitiṣṭhet spandatattvaviviktaye satatam udyukto yo yogijanas tasya tatra vṛttikṣayātmake pade 'vasthāviśeṣe spandaḥ pratiṣṭhitaḥ spandatattvam abhimukhībhūtameva tiṣṭhati //
Śukasaptati
Śusa, 23, 5.3 haropayāne tvaritā babhūva strīṇāṃ priyālokaphalo hi veṣaḥ //
Rasaratnasamuccayaṭīkā
RRSṬīkā zu RRS, 1, 85.1, 9.0 yaḥ pāradastvaritastvarayā vegena yukto nātyucchritam ākāśe gacchati kiṃtu bhūmisaṃnihitākāśe bhuvi ca sa haṃsaga ityucyate //
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 85, 15.2 tvarito 'sau gatastatra yatra revaurvisaṃgamaḥ //
SkPur (Rkh), Revākhaṇḍa, 85, 48.4 preṣitastvarito dūto gato nārīsamīpataḥ //
SkPur (Rkh), Revākhaṇḍa, 99, 9.2 tato 'sau tvarito vindhyaṃ nāgo gatvā nagaṃ śubham /
SkPur (Rkh), Revākhaṇḍa, 182, 36.2 ye 'pi te śatasāhasrāstvaritā hyāgatāstviha //