Occurrences

Atharvaveda (Paippalāda)
Atharvaveda (Śaunaka)
Jaiminīyabrāhmaṇa
Kauśikasūtra
Pañcaviṃśabrāhmaṇa
Āpastambaśrautasūtra
Śatapathabrāhmaṇa
Ṛgveda
Ṛgvedakhilāni
Mahābhārata
Rāmāyaṇa
Aṣṭāṅgahṛdayasaṃhitā
Divyāvadāna
Kirātārjunīya
Kumārasaṃbhava
Kūrmapurāṇa
Liṅgapurāṇa
Matsyapurāṇa
Nāradasmṛti
Bhāgavatapurāṇa
Bhāratamañjarī
Gītagovinda
Kathāsaritsāgara
Ānandakanda
Āryāsaptaśatī
Skandapurāṇa (Revākhaṇḍa)

Atharvaveda (Paippalāda)
AVP, 10, 1, 12.2 sedhan viśvā apa dviṣo dahan rakṣāṃsi viśvahā //
Atharvaveda (Śaunaka)
AVŚ, 1, 28, 1.2 dahann apa dvayāvino yātudhānān kimīdinaḥ //
AVŚ, 6, 20, 1.1 agner ivāsya dahata eti śuṣmiṇa uteva matto vilapann apāyati /
AVŚ, 6, 37, 2.1 pari ṇo vṛṅgdhi śapatha hradam agnir ivā dahan /
AVŚ, 7, 45, 2.1 agner ivāsya dahato dāvasya dahataḥ pṛthak /
AVŚ, 7, 45, 2.1 agner ivāsya dahato dāvasya dahataḥ pṛthak /
Jaiminīyabrāhmaṇa
JB, 1, 276, 18.0 parāṅ āditya eti parāṅ candramāḥ parāñci nakṣatrāṇi parāṅ agnir dahann eti //
Kauśikasūtra
KauśS, 13, 1, 40.0 grāmye 'gnau śālāṃ dahati //
Pañcaviṃśabrāhmaṇa
PB, 5, 3, 9.0 agnir vā idaṃ vaiśvānaro dahannait tasmād devā abibhayus taṃ varaṇaśākhayāvārayanta yad avārayanta tasmād vāravantīyam //
Āpastambaśrautasūtra
ĀpŚS, 16, 6, 7.0 pari triviṣṭy adhvaraṃ yāty agnī rathīr iva ā deveṣu prayo dadhat pari vājapatiḥ kavir ity eṣā pari prāgād devo agnī rakṣohāmīvacātanaḥ sedhan viśvā apa dviṣo dahan rakṣāṃsi viśvaheti tisṛbhiḥ paryagnikṛtvā mṛdā pralipya nidadhāti //
Śatapathabrāhmaṇa
ŚBM, 1, 4, 1, 14.2 sarasvatyāṃ sa tata eva prāṅ dahannabhīyāyemām pṛthivīṃ taṃ gotamaśca rāhūgaṇo videghaśca māthavaḥ paścād dahantam anvīyatuḥ sa imāḥ sarvā nadīratidadāha sadānīrety uttarād girer nirdhāvati tāṃ haiva nātidadāha tāṃ ha sma tām purā brāhmaṇā na taranty anatidagdhāgninā vaiśvānareṇeti //
ŚBM, 1, 4, 1, 14.2 sarasvatyāṃ sa tata eva prāṅ dahannabhīyāyemām pṛthivīṃ taṃ gotamaśca rāhūgaṇo videghaśca māthavaḥ paścād dahantam anvīyatuḥ sa imāḥ sarvā nadīratidadāha sadānīrety uttarād girer nirdhāvati tāṃ haiva nātidadāha tāṃ ha sma tām purā brāhmaṇā na taranty anatidagdhāgninā vaiśvānareṇeti //
Ṛgveda
ṚV, 3, 29, 6.2 citro na yāmann aśvinor anivṛtaḥ pari vṛṇakty aśmanas tṛṇā dahan //
ṚV, 8, 43, 26.1 ghnan mṛdhrāṇy apa dviṣo dahan rakṣāṃsi viśvahā /
Ṛgvedakhilāni
ṚVKh, 4, 5, 22.1 pari ṇo vṛṅdhi śapathān dahann agnir iva vrajam /
Mahābhārata
MBh, 1, 17, 23.1 dahat kvacij jvalana ivāvalelihat prasahya tān asuragaṇān nyakṛntata /
MBh, 1, 25, 1.3 dahan dīpta ivāṅgārastam uvācāntarikṣagaḥ //
MBh, 1, 28, 23.2 dahantam iva tīkṣṇāṃśuṃ ghoraṃ vāyusamīritam /
MBh, 1, 96, 28.5 dahan yathā kṛṣṇagatiḥ kakṣaṃ vāteritaḥ prabhuḥ //
MBh, 1, 171, 19.2 manyujo 'gnir dahann āpo lokā hyāpomayāḥ smṛtāḥ //
MBh, 1, 221, 3.1 ayam agnir dahan kakṣam ita āyāti bhīṣaṇaḥ /
MBh, 1, 223, 22.2 varjayeḥ putrakān mahyaṃ dahan dāvam iti sma ha //
MBh, 2, 63, 6.3 rājānugo dharmapāśānubaddho dahann ivainaṃ kopaviraktadṛṣṭiḥ //
MBh, 3, 40, 3.2 niṣpapāta mahārciṣmān dahan kakṣam ivānalaḥ //
MBh, 3, 134, 26.1 agnir dahañjātavedāḥ satāṃ gṛhān visarjayaṃs tejasā na sma dhākṣīt /
MBh, 3, 137, 8.2 dahann iva tadā cetaḥ krodhaḥ samabhavan mahān //
MBh, 3, 158, 55.1 sa kopānmām uvācedaṃ diśaḥ sarvā dahann iva /
MBh, 3, 212, 6.1 dahan mṛtāni bhūtāni tasyāgnir bharato 'bhavat /
MBh, 3, 225, 19.2 viniḥśvasatyuṣṇam atīva ghoraṃ dahann ivemān mama putrapautrān //
MBh, 3, 252, 15.2 madantare tvaddhvajinīṃ praveṣṭā kakṣaṃ dahann agnir ivoṣṇageṣu //
MBh, 4, 49, 16.2 cacāra saṃkhye pradiśo diśaśca dahann ivāgnir vanam ātapānte //
MBh, 4, 57, 15.1 tasya tad dahataḥ sainyaṃ dṛṣṭvā caiva parākramam /
MBh, 6, 46, 4.2 śarair dahantaṃ sainyaṃ me grīṣme kakṣam ivānalam //
MBh, 6, 50, 107.2 prajajvāla yathā vahnir dahan kakṣam ivaidhitaḥ //
MBh, 6, 69, 28.2 dahantaṃ samare sainyaṃ tava kakṣaṃ yatholbaṇam //
MBh, 6, 73, 32.1 sa dadarśa tato bhīmaṃ dahantaṃ ripuvāhinīm /
MBh, 6, 73, 71.2 dṛṣṭvācāryaṃ ca saṃkruddhaṃ dahantaṃ ripuvāhinīm /
MBh, 6, 102, 9.2 gahane 'gnir ivotsṛṣṭaḥ prajajvāla dahan parān //
MBh, 6, 112, 101.2 bhīṣmaṃ dahantaṃ sainyāni pāṇḍavānāṃ mahātmanām //
MBh, 7, 13, 1.3 vyacarat pāṇḍavān droṇo dahan kakṣam ivānalaḥ //
MBh, 7, 20, 24.1 taṃ dahantam anīkāni kruddham agniṃ yathā vanam /
MBh, 7, 20, 38.1 taṃ dahantam anīkāni rathodāraṃ kṛtāntavat /
MBh, 7, 27, 12.2 āyād vinighnan kauravyān dahan kakṣam ivānalaḥ //
MBh, 7, 30, 19.2 śarasphuliṅgaścāpārcir dahan kakṣam ivānalaḥ //
MBh, 7, 30, 20.1 taṃ dahantam anīkāni droṇaputraḥ pratāpavān /
MBh, 7, 69, 31.1 taṃ kathaṃ pāṇḍavaṃ yuddhe dahantam ahitān bahūn /
MBh, 7, 107, 6.2 anyonyam īkṣāṃ cakrāte dahantāviva locanaiḥ //
MBh, 7, 131, 55.2 dahantaṃ pāṇḍavānīkaṃ vanam agnim ivoddhatam //
MBh, 7, 137, 10.2 parasparam avekṣetāṃ dahantāviva locanaiḥ //
MBh, 7, 161, 11.1 tam ājiśīrṣam āyāntaṃ dahantaṃ kṣatriyarṣabhān /
MBh, 7, 164, 64.2 samiddhaḥ śiśirāpāye dahan kakṣam ivānalaḥ //
MBh, 8, 17, 30.1 sahadevaṃ tataḥ kruddhaṃ dahantaṃ tava vāhinīm /
MBh, 8, 17, 118.1 taṃ dahantam anīkāni tatra tatra mahāratham /
MBh, 8, 23, 24.2 paśya vīryaṃ mamādya tvaṃ saṃgrāme dahato ripūn //
MBh, 8, 29, 14.1 vaiśvānaraṃ dhūmaśikhaṃ jvalantaṃ tejasvinaṃ lokam imaṃ dahantam /
MBh, 8, 45, 40.2 dahañ śatrūn naravyāghra śuśubhe sa paraṃtapaḥ //
MBh, 8, 51, 71.1 śaraiḥ saubhadram āyastaṃ dahantam iva vāhinīm /
MBh, 8, 56, 35.2 dahaṃs tasthau mahābāhuḥ pāṇḍavānāṃ mahācamūm //
MBh, 8, 66, 3.2 tad arjunāstraṃ vyadhamad dahantaṃ pārthaṃ ca bāṇair niśitair nijaghne //
MBh, 9, 16, 49.2 viveśa gāṃ toyam ivāprasaktā yaśo viśālaṃ nṛpater dahantī //
MBh, 9, 54, 18.2 dahantau locanai rājan parasparavadhaiṣiṇau //
MBh, 12, 52, 26.2 dahan vanam ivaikānte pratīcyāṃ pratyadṛśyata //
MBh, 12, 96, 17.2 mūlānyasya praśākhāśca dahan samanugacchati //
Rāmāyaṇa
Rām, Su, 15, 29.2 dahantīm iva niḥśvāsair vṛkṣān pallavadhāriṇaḥ //
Rām, Su, 53, 5.2 mayā hi dahatā laṅkāṃ na sītā parirakṣitā //
Rām, Su, 56, 136.2 dahatā ca mayā laṅkāṃ dagdhā sītā na saṃśayaḥ //
Rām, Yu, 81, 23.1 na te dadṛśire rāmaṃ dahantam arivāhinīm /
Rām, Utt, 14, 2.2 vṛtaḥ samprayayau śrīmān krodhāllokān dahann iva //
Aṣṭāṅgahṛdayasaṃhitā
AHS, Nidānasthāna, 10, 15.1 hāridramehī kaṭukaṃ haridrāsaṃnibhaṃ dahat /
AHS, Kalpasiddhisthāna, 5, 24.1 gudaṃ dahan likhan kṣiṇvan karotyasya parisravam /
Divyāvadāna
Divyāv, 18, 631.1 evaṃ tasyānekān vihārān dahataḥ sarvatra śabdo visṛta evaṃvidhaścaivaṃvidhaśca pāpakarmakārī puruṣo bhikṣubhyaḥ pravrajyāmalabhan vihārān bhikṣūṃśca dahatīti //
Kirātārjunīya
Kir, 14, 35.2 parijvalantaṃ nidhanāya bhūbhṛtāṃ dahantam āśā iva jātavedasam //
Kir, 18, 38.2 dahate bhavabījasaṃtatiṃ śikhine 'nekaśikhāya te namaḥ //
Kumārasaṃbhava
KumSaṃ, 5, 1.1 tathā samakṣaṃ dahatā manobhavaṃ pinākinā bhagnamanorathā satī /
Kūrmapurāṇa
KūPur, 2, 5, 11.2 sṛjantamanalajvālaṃ dahantamakhilaṃ jagat /
Liṅgapurāṇa
LiPur, 1, 72, 70.2 prauḍhādityasahasrasadṛśairnetrairdahantī pathaṃ bālābālaparākramā bhagavatī daityānprahartuṃ yayau //
Matsyapurāṇa
MPur, 8, 11.2 adyāpi kurvanti diśām adhīśāḥ śatrūn dahantastu bhuvo'bhirakṣām //
MPur, 51, 29.1 parasparotthito hyagnirbhūtānīha vibhurdahan /
Nāradasmṛti
NāSmṛ, 2, 18, 18.1 na lipyate yathā vahnir dahañchaśvad imāḥ prajāḥ /
Bhāgavatapurāṇa
BhāgPur, 2, 7, 7.1 kāmaṃ dahanti kṛtino nanu roṣadṛṣṭyā roṣaṃ dahantam uta te na dahantyasahyam /
BhāgPur, 3, 12, 17.2 mayā saha dahantībhir diśaś cakṣurbhir ulbaṇaiḥ //
BhāgPur, 3, 19, 8.1 karāladaṃṣṭraś cakṣurbhyāṃ saṃcakṣāṇo dahann iva /
BhāgPur, 4, 2, 8.2 uvāca vāmaṃ cakṣurbhyām abhivīkṣya dahann iva //
BhāgPur, 11, 3, 10.2 dahann ūrdhvaśikho viṣvag vardhate vāyuneritaḥ //
BhāgPur, 11, 7, 46.2 bhuṅkte sarvatra dātṝṇāṃ dahan prāguttarāśubham //
Bhāratamañjarī
BhāMañj, 7, 120.1 taṃ dahantamanīkāni divyāstrairvahnitejasam /
BhāMañj, 7, 194.2 taṃ dahantamanekāni dṛṣṭvā śaraśatārciṣam //
Gītagovinda
GītGov, 5, 4.1 dahati śiśiramayūkhe maraṇam anukaroti /
Kathāsaritsāgara
KSS, 1, 8, 21.1 tasmiṃśca tāṃ kathāṃ divyāṃ paṭhatyapi dahatyapi /
KSS, 5, 1, 1.2 herambaḥ pātu vo vighnān svatejobhir dahann iva //
Ānandakanda
ĀK, 1, 20, 44.2 anantārkāgnisaṃdīptaṃ dahantaṃ jagatāṃ trayam //
Āryāsaptaśatī
Āsapt, 2, 609.1 sā śyāmā tanvaṅgī dahatā śītopacāratīvreṇa /
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 11, 33.2 te mahatpāpasaṃghātaṃ dahantyeva na saṃśayaḥ //
SkPur (Rkh), Revākhaṇḍa, 187, 6.2 yatra sā patitā jvālā śivasya dahataḥ puram //
SkPur (Rkh), Revākhaṇḍa, 198, 50.2 trailokyaṃ dahatas tubhyaṃ saubhāgyamekatāṃ gatam //
SkPur (Rkh), Revākhaṇḍa, 218, 25.1 evamanyo 'nyamāhatya haihayaṣṭaṅkaṇāndahan /