Occurrences

Aitareya-Āraṇyaka
Atharvaveda (Paippalāda)
Atharvaveda (Śaunaka)
Bhāradvājagṛhyasūtra
Bṛhadāraṇyakopaniṣad
Chāndogyopaniṣad
Hiraṇyakeśigṛhyasūtra
Kaṭhopaniṣad
Kāṭhakasaṃhitā
Maitrāyaṇīsaṃhitā
Mānavagṛhyasūtra
Taittirīyasaṃhitā
Vājasaneyisaṃhitā (Mādhyandina)
Āpastambaśrautasūtra
Śatapathabrāhmaṇa
Śāṅkhāyanāraṇyaka
Ṛgveda
Ṛgvedakhilāni
Aṣṭasāhasrikā
Buddhacarita
Carakasaṃhitā
Mahābhārata
Rāmāyaṇa
Saundarānanda
Agnipurāṇa
Aṣṭāṅgahṛdayasaṃhitā
Bhallaṭaśataka
Bodhicaryāvatāra
Bṛhatkathāślokasaṃgraha
Daśakumāracarita
Harivaṃśa
Kumārasaṃbhava
Kāmasūtra
Kūrmapurāṇa
Liṅgapurāṇa
Matsyapurāṇa
Suśrutasaṃhitā
Viṣṇupurāṇa
Aṣṭāvakragīta
Bhāgavatapurāṇa
Bhāratamañjarī
Garuḍapurāṇa
Kathāsaritsāgara
Mṛgendraṭīkā
Narmamālā
Skandapurāṇa
Āryāsaptaśatī
Śukasaptati
Śyainikaśāstra
Gokarṇapurāṇasāraḥ
Saddharmapuṇḍarīkasūtra
Skandapurāṇa (Revākhaṇḍa)
Sātvatatantra

Aitareya-Āraṇyaka
AĀ, 2, 1, 4, 13.0 śrotram udakrāmad aśṛṇvann aśnan pibann āstaiva //
Atharvaveda (Paippalāda)
AVP, 4, 14, 1.2 sūnur janitrīṃ jana ehi śṛṇvann ayaṃ ta ātmeta it prahitaḥ //
Atharvaveda (Śaunaka)
AVŚ, 7, 61, 2.2 śrutāni śṛṇvantaḥ vayam āyuṣmantaḥ sumedhasaḥ //
AVŚ, 12, 2, 21.2 cakṣuṣmate śṛṇvate te bravīmīheme vīrā bahavo bhavantu //
AVŚ, 14, 1, 5.2 grāvṇām icchṛṇvan tiṣṭhasi na te aśnāti pārthivaḥ //
Bhāradvājagṛhyasūtra
BhārGS, 2, 4, 3.4 vāstoṣpate śṛṇvate te bravīmi mā naḥ prajāṃ rīriṣo mota vīrān svāheti //
Bṛhadāraṇyakopaniṣad
BĀU, 1, 4, 7.7 vadan vāk paśyaṃś cakṣuḥ śṛṇvañchrotraṃ manvāno manaḥ /
BĀU, 4, 1, 5.5 aśṛṇvato hi kiṃ syād iti /
BĀU, 4, 3, 27.1 yad vai tan na śṛṇoti śṛṇvan vai tan na śṛṇoti /
BĀU, 6, 1, 8.3 te hocuḥ yathā kalā avadanto vācā prāṇantaḥ prāṇena paśyantaś cakṣuṣā śṛṇvantaḥ śrotreṇa vidvāṃso manasā prajāyamānā retasaivam ajīviṣmeti /
BĀU, 6, 1, 9.3 te hocuḥ yathāndhā apaśyantaś cakṣuṣā prāṇantaḥ prāṇena vadanto vācā śṛṇvantaḥ śrotreṇa vidvāṃso manasā prajāyamānā retasaivam ajīviṣmeti /
BĀU, 6, 1, 10.3 te hocuḥ yathā badhirā aśṛṇvantaḥ śrotreṇa prāṇantaḥ prāṇena vadanto vācā paśyantaś cakṣuṣā vidvāṃso manasā prajāyamānā retasaivam ajīviṣmeti /
BĀU, 6, 1, 11.3 te hocuḥ yathā mugdhā avidvāṃso manasā prāṇantaḥ prāṇena vadanto vācā paśyantaś cakṣuṣā śṛṇvantaḥ śrotreṇa prajāyamānā retasaivam ajīviṣmeti /
BĀU, 6, 1, 12.3 te hocuḥ yathā klībā aprajāyamānā retasā prāṇantaḥ prāṇena vadanto vācā paśyantaś cakṣuṣā śṛṇvantaḥ śrotreṇa vidvāṃso manasaivam ajīviṣmeti /
Chāndogyopaniṣad
ChU, 5, 1, 8.4 yathā kalā avadantaḥ prāṇantaḥ prāṇena paśyantaś cakṣuṣā śṛṇvantaḥ śrotreṇa dhyāyanto manasaivam iti /
ChU, 5, 1, 9.4 yathāndhā apaśyantaḥ prāṇantaḥ prāṇena vadanto vācā śṛṇvantaḥ śrotreṇa dhyāyanto manasaivam iti /
ChU, 5, 1, 11.4 yathā bālā amanasaḥ prāṇantaḥ prāṇena vadanto vācā paśyantaś cakṣuṣā śṛṇvantaḥ śrotreṇaivam iti /
Hiraṇyakeśigṛhyasūtra
HirGS, 1, 28, 1.10 vāstoṣpate śṛṇvate te bravīmi mā naḥ prajāṃ rīriṣo mota vīrān /
Kaṭhopaniṣad
KaṭhUp, 2, 7.1 śravaṇāyāpi bahubhir yo na labhyaḥ śṛṇvanto 'pi bahavo yaṃ na vidyuḥ /
Kāṭhakasaṃhitā
KS, 20, 9, 31.0 tasmāt prāṇan paśyañ śṛṇvan vadan paśur jāyate //
Maitrāyaṇīsaṃhitā
MS, 1, 5, 1, 1.2 āre asme ca śṛṇvate //
Mānavagṛhyasūtra
MānGS, 2, 18, 2.25 cakṣuṣmate śṛṇvate te bravīmi mā naḥ prajāṃ rīriṣo mota vīrān /
Taittirīyasaṃhitā
TS, 1, 5, 5, 1.2 āre asme ca śṛṇvate //
TS, 5, 2, 10, 29.1 tasmād vadan prāṇan paśyañchṛṇvan paśur jāyate //
TS, 5, 3, 6, 6.1 tāḥ prajāḥ prāṇatīr apānatīḥ paśyantīḥ śṛṇvatīr na mithunyabhavan //
Vājasaneyisaṃhitā (Mādhyandina)
VSM, 3, 11.2 āre asme ca śṛṇvate //
Āpastambaśrautasūtra
ĀpŚS, 20, 1, 17.1 draṣṭre nama upadraṣṭre namo 'nudraṣṭre namaḥ khyātre nama upakhyātre namo 'nukhyātre namaḥ śṛṇvate nama upaśṛṇvate namaḥ sate namo 'sate namo jātāya namo janiṣyamāṇāya namo bhūtāya namo bhaviṣyate namaś cakṣuṣe namaḥ śrotrāya namo manase namo vāce namo brahmaṇe namas tapase namaḥ śāntāya nama ity ekaviṃśatyā namaskārair udyantam ādityam upatiṣṭhate //
Śatapathabrāhmaṇa
ŚBM, 13, 8, 3, 4.3 cakṣuṣmate śṛṇvate te bravīmi mā naḥ prajāṃ rīriṣo mota vīrān iti /
Śāṅkhāyanāraṇyaka
ŚāṅkhĀ, 4, 14, 9.0 tad vācā vadaccakṣuṣā paśyacchrotreṇa śṛṇvacchiśya eva //
ŚāṅkhĀ, 4, 14, 11.0 tad vācā vadaccakṣuṣā paśyacchrotreṇa śṛṇvan manasā dhyāyacchiśya eva //
ŚāṅkhĀ, 5, 2, 14.0 śrotraṃ śṛṇvat sarve prāṇā anuśṛṇvanti //
ŚāṅkhĀ, 9, 3, 2.0 yathā mūkā avadantaḥ prāṇantaḥ prāṇena paśyantaś cakṣuṣā śṛṇvantaḥ śrotreṇa dhyāyanto manasaivam iti //
ŚāṅkhĀ, 9, 4, 2.0 yathāndhā apaśyantaḥ prāṇantaḥ prāṇena vadanto vācā śṛṇvantaḥ śrotreṇa dhyāyanto manasaivam iti //
ŚāṅkhĀ, 9, 5, 2.0 yathā badhirā aśṛṇvantaḥ prāṇantaḥ prāṇena vadanto vācā paśyantaḥ cakṣuṣā dhyāyanto manasaivam iti //
ŚāṅkhĀ, 9, 6, 2.0 yathā bālā amanasaḥ prāṇantaḥ prāṇena vadanto vācā paśyantaḥ cakṣuṣā śṛṇvantaḥ śrotreṇaivam iti //
Ṛgveda
ṚV, 1, 34, 12.2 śṛṇvantā vām avase johavīmi vṛdhe ca no bhavataṃ vājasātau //
ṚV, 1, 54, 2.1 arcā śakrāya śākine śacīvate śṛṇvantam indram mahayann abhi ṣṭuhi /
ṚV, 1, 74, 1.2 āre asme ca śṛṇvate //
ṚV, 2, 23, 1.2 jyeṣṭharājam brahmaṇām brahmaṇaspata ā naḥ śṛṇvann ūtibhiḥ sīda sādanam //
ṚV, 2, 29, 1.2 śṛṇvato vo varuṇa mitra devā bhadrasya vidvāṁ avase huve vaḥ //
ṚV, 3, 30, 22.2 śṛṇvantam ugram ūtaye samatsu ghnantaṃ vṛtrāṇi saṃjitaṃ dhanānām //
ṚV, 3, 31, 22.2 śṛṇvantam ugram ūtaye samatsu ghnantaṃ vṛtrāṇi saṃjitaṃ dhanānām //
ṚV, 3, 32, 17.2 śṛṇvantam ugram ūtaye samatsu ghnantaṃ vṛtrāṇi saṃjitaṃ dhanānām //
ṚV, 3, 34, 11.2 śṛṇvantam ugram ūtaye samatsu ghnantaṃ vṛtrāṇi saṃjitaṃ dhanānām //
ṚV, 3, 35, 11.2 śṛṇvantam ugram ūtaye samatsu ghnantaṃ vṛtrāṇi saṃjitaṃ dhanānām //
ṚV, 3, 36, 11.2 śṛṇvantam ugram ūtaye samatsu ghnantaṃ vṛtrāṇi saṃjitaṃ dhanānām //
ṚV, 3, 38, 10.2 śṛṇvantam ugram ūtaye samatsu ghnantaṃ vṛtrāṇi saṃjitaṃ dhanānām //
ṚV, 3, 39, 9.2 śṛṇvantam ugram ūtaye samatsu ghnantaṃ vṛtrāṇi saṃjitaṃ dhanānām //
ṚV, 3, 43, 8.2 śṛṇvantam ugram ūtaye samatsu ghnantaṃ vṛtrāṇi saṃjitaṃ dhanānām //
ṚV, 3, 48, 5.2 śṛṇvantam ugram ūtaye samatsu ghnantaṃ vṛtrāṇi saṃjitaṃ dhanānām //
ṚV, 3, 49, 5.2 śṛṇvantam ugram ūtaye samatsu ghnantaṃ vṛtrāṇi saṃjitaṃ dhanānām //
ṚV, 3, 50, 5.2 śṛṇvantam ugram ūtaye samatsu ghnantaṃ vṛtrāṇi saṃjitaṃ dhanānām //
ṚV, 4, 3, 3.1 āśṛṇvate adṛpitāya manma nṛcakṣase sumṛᄆīkāya vedhaḥ /
ṚV, 4, 23, 3.1 kathā śṛṇoti hūyamānam indraḥ kathā śṛṇvann avasām asya veda /
ṚV, 6, 16, 6.2 śṛṇvan viprasya suṣṭutim //
ṚV, 6, 54, 8.1 śṛṇvantam pūṣaṇaṃ vayam iryam anaṣṭavedasam /
ṚV, 8, 43, 23.1 taṃ tvā vayaṃ havāmahe śṛṇvantaṃ jātavedasam /
ṚV, 10, 18, 1.2 cakṣuṣmate śṛṇvate te bravīmi mā naḥ prajāṃ rīriṣo mota vīrān //
ṚV, 10, 63, 11.2 satyayā vo devahūtyā huvema śṛṇvato devā avase svastaye //
ṚV, 10, 64, 1.1 kathā devānāṃ katamasya yāmani sumantu nāma śṛṇvatām manāmahe /
ṚV, 10, 71, 4.1 uta tvaḥ paśyan na dadarśa vācam uta tvaḥ śṛṇvan na śṛṇoty enām /
ṚV, 10, 85, 4.2 grāvṇām icchṛṇvan tiṣṭhasi na te aśnāti pārthivaḥ //
ṚV, 10, 89, 18.2 śṛṇvantam ugram ūtaye samatsu ghnantaṃ vṛtrāṇi saṃjitaṃ dhanānām //
ṚV, 10, 104, 11.2 śṛṇvantam ugram ūtaye samatsu ghnantaṃ vṛtrāṇi saṃjitaṃ dhanānām //
ṚV, 10, 122, 4.2 śṛṇvantam agniṃ ghṛtapṛṣṭham ukṣaṇam pṛṇantaṃ devam pṛṇate suvīryam //
Ṛgvedakhilāni
ṚVKh, 1, 7, 6.2 śṛṇvantā vām avase johavīmi vṛdhe ca no bhavataṃ vājasātau //
Aṣṭasāhasrikā
ASāh, 3, 24.4 te ca devaputrā dharmaṃ śṛṇvantastasya dharmabhāṇakasya pratibhānamupasaṃhartavyaṃ maṃsyante /
ASāh, 3, 30.3 śabdāṃś ca śṛṇvan pāramitāśabdāneva śroṣyati bodhipakṣāneva dharmān drakṣyati bodhivṛkṣāneva drakṣyati teṣu ca tathāgatānevārhataḥ samyaksaṃbuddhānabhisaṃbudhyamānān drakṣyati /
ASāh, 7, 10.9 aśṛṇvanto na jānanti /
ASāh, 10, 11.7 evameva bhagavan bodhisattvena mahāsattvenemāṃ gambhīrāṃ prajñāpāramitāṃ śṛṇvatā veditavyam kiṃcāpyahaṃ taistathāgatairarhadbhiḥ samyaksaṃbuddhairna saṃmukhaṃ vyākṛtaḥ atha ca punarabhyāsanno'smyanuttarāyāḥ samyaksaṃbodhervyākaraṇasya /
ASāh, 10, 11.26 evameva bhagavan yadā bodhisattvasya mahāsattvasyeyaṃ gambhīrā prajñāpāramitā upavartate darśanāya vandanāya paryupāsanāya śravaṇāya śṛṇvataścaināṃ ramate cittamasyāṃ prajñāpāramitāyām arthikatayā cotpadyate tadā veditavyamidaṃ bhagavan nacireṇa batāyaṃ bodhisattvo mahāsattvo vyākaraṇaṃ pratilapsyate'nuttarāyāḥ samyaksaṃbodheriti //
Buddhacarita
BCar, 12, 16.1 śrūyatāmayamasmākaṃ siddhāntaḥ śṛṇvatāṃ vara /
Carakasaṃhitā
Ca, Indr., 12, 31.2 śṛṇvatā ca na gantavyaṃ tadāgāraṃ vipaścitā //
Mahābhārata
MBh, 1, 1, 203.2 āstikaḥ satataṃ śṛṇvan na kṛcchreṣvavasīdati //
MBh, 1, 2, 136.1 udyogaparva vijñeyaṃ pañcamaṃ śṛṇvataḥ param /
MBh, 1, 56, 23.2 sarvaṃ tat tyajati kṣipram idaṃ śṛṇvan naraḥ sadā //
MBh, 1, 56, 24.1 bhāratānāṃ mahajjanma śṛṇvatām anasūyatām /
MBh, 1, 56, 31.16 śṛṇvañ śrāddhaḥ puṇyaśīlaḥ śrāvayaṃścedam adbhutam /
MBh, 1, 71, 52.2 śṛṇvatsu bhūteṣvidam āha kāvyaḥ /
MBh, 1, 90, 5.2 na tṛpyāmi kathāṃ śṛṇvann amṛtāsvādasaṃmitām //
MBh, 1, 94, 77.2 śṛṇvatāṃ bhūmipālānāṃ pitur arthāya bhārata //
MBh, 1, 94, 86.6 śṛṇvatāṃ bhūmipālānāṃ yad bravīmi pituḥ kṛte //
MBh, 1, 114, 28.5 śṛṇvatāṃ sarvabhūtānāṃ teṣāṃ cāśramavāsinām /
MBh, 1, 125, 13.1 ityevam atulā vācaḥ śṛṇvantyāḥ prekṣakeritāḥ /
MBh, 1, 169, 6.2 adṛśyantyaśrupūrṇākṣī śṛṇvantī tam uvāca ha //
MBh, 1, 179, 14.3 samavartata tān sarvāñ śṛṇvan devendranandanaḥ /
MBh, 2, 38, 29.2 bhīṣma yat tad ahaṃ samyag vakṣyāmi tava śṛṇvataḥ //
MBh, 2, 41, 24.3 uvācedaṃ vaco rājaṃścedirājasya śṛṇvataḥ //
MBh, 2, 67, 15.2 janapravādān subahūn iti śṛṇvannarādhipaḥ /
MBh, 3, 48, 27.2 śṛṇvatsu teṣu sarveṣu dhṛṣṭadyumnamukheṣu ca //
MBh, 3, 48, 31.1 pāñcālīṃ cāhur akliṣṭāṃ vāsudevasya śṛṇvataḥ /
MBh, 3, 50, 16.1 tayor adṛṣṭakāmo 'bhūc chṛṇvatoḥ satataṃ guṇān /
MBh, 3, 112, 7.2 puṃskokilasyeva ca tasya vāṇī tāṃ śṛṇvato me vyathito 'ntarātmā //
MBh, 3, 113, 18.1 deśe tu deśe tu sa pūjyamānas tāṃścaiva śṛṇvan madhurān pralāpān /
MBh, 3, 155, 38.2 śṛṇvantaḥ prītijananān valgūn madakalāñ śubhān /
MBh, 3, 157, 5.2 na hi me śṛṇvatas tṛptirasti teṣāṃ viceṣṭitam //
MBh, 3, 157, 9.2 śṛṇvatāṃ lomaśoktāni vākyāni vividhāni ca //
MBh, 3, 164, 56.1 śṛṇvan vai gītaśabdaṃ ca tūryaśabdaṃ ca puṣkalam /
MBh, 3, 243, 6.1 etā vācaḥ śubhāḥ śṛṇvan suhṛdāṃ bharatarṣabha /
MBh, 3, 257, 3.1 teṣāṃ madhye maharṣīṇāṃ śṛṇvatām anuśocatām /
MBh, 4, 64, 11.2 praśaśaṃsa tato matsyaḥ śṛṇvataḥ savyasācinaḥ //
MBh, 5, 11, 11.1 śṛṇvan divyā bahuvidhāḥ kathāḥ śrutimanoharāḥ /
MBh, 5, 35, 1.3 śṛṇvato nāsti me tṛptir vicitrāṇīha bhāṣase //
MBh, 5, 47, 2.3 yudhiṣṭhirasyānumate mahātmā dhanaṃjayaḥ śṛṇvataḥ keśavasya //
MBh, 5, 47, 4.1 ye vai rājānaḥ pāṇḍavāyodhanāya samānītāḥ śṛṇvatāṃ cāpi teṣām /
MBh, 5, 58, 18.3 śṛṇvataḥ kurumukhyasya droṇasyāpi ca śṛṇvataḥ //
MBh, 5, 58, 18.3 śṛṇvataḥ kurumukhyasya droṇasyāpi ca śṛṇvataḥ //
MBh, 5, 64, 3.3 uvāca kāle durdharṣo vāsudevasya śṛṇvataḥ //
MBh, 5, 81, 8.1 maṅgalyāḥ puṇyanirghoṣā vācaḥ śṛṇvaṃśca sūnṛtāḥ /
MBh, 5, 92, 2.2 śṛṇvato vividhā vāco vidurasya mahātmanaḥ //
MBh, 5, 128, 23.2 dhṛtarāṣṭram abhiprekṣya suhṛdāṃ śṛṇvatāṃ mithaḥ //
MBh, 5, 155, 23.2 śṛṇvatāṃ pārthivendrāṇām anyeṣāṃ caiva sarvaśaḥ //
MBh, 5, 157, 3.2 gatvā mama vaco brūhi vāsudevasya śṛṇvataḥ //
MBh, 5, 158, 6.2 śṛṇvatāṃ kuruvīrāṇāṃ tannibodha narādhipa //
MBh, 6, BhaGī 5, 8.2 paśyañśṛṇvanspṛśañjighrannaśnangacchansvapañśvasan //
MBh, 6, BhaGī 10, 18.2 bhūyaḥ kathaya tṛptirhi śṛṇvato nāsti me 'mṛtam //
MBh, 6, 46, 31.2 abravīt samitau tasyāṃ vāsudevasya śṛṇvataḥ //
MBh, 6, 111, 3.3 yathā ca tad abhūd yuddhaṃ tat te vakṣyāmi śṛṇvataḥ //
MBh, 7, 14, 3.1 na hi me tṛptir astīha śṛṇvato yuddham uttamam /
MBh, 7, 16, 28.1 śṛṇvatāṃ sarvabhūtānām uccair vācaḥ sma menire /
MBh, 7, 32, 5.3 śṛṇvatāṃ sarvabhūtānāṃ saṃrabdho vākyakovidaḥ //
MBh, 7, 39, 3.1 yat sabhāyāṃ tvayā rājño dhṛtarāṣṭrasya śṛṇvataḥ /
MBh, 7, 59, 7.1 tato yudhiṣṭhirasteṣāṃ śṛṇvatāṃ madhusūdanam /
MBh, 7, 86, 10.2 madhye sarvasya sainyasya vāsudevasya śṛṇvataḥ //
MBh, 7, 110, 16.2 śaptaṃ saṃrambhiṇogreṇa kurūṇāṃ śṛṇvatāṃ tadā //
MBh, 7, 160, 32.2 asakṛcchūnyavanmohād dhṛtarāṣṭrasya śṛṇvataḥ //
MBh, 7, 169, 60.1 śṛṇvan pāñcālavākyāni sātyakiḥ sarpavacchvasan /
MBh, 8, 1, 49.2 na vyathā śṛṇvataḥ kācid vidyate mama saṃjaya /
MBh, 8, 48, 11.1 ity antarikṣe śataśṛṅgamūrdhni tapasvināṃ śṛṇvatāṃ vāg uvāca /
MBh, 8, 51, 80.2 pāpaḥ pāpaṃ vacaḥ karṇaḥ śṛṇvatas tava bhārata //
MBh, 8, 61, 11.1 śṛṇvatāṃ lokavīrāṇām idaṃ vacanam abravīt /
MBh, 9, 6, 21.2 vārṣṇeyam abravīd vākyaṃ sarvakṣatrasya śṛṇvataḥ //
MBh, 9, 30, 25.2 śūro 'ham iti durbuddhe sarvalokasya śṛṇvataḥ //
MBh, 9, 47, 37.1 anaśnantyāḥ pacantyāśca śṛṇvantyāśca kathāḥ śubhāḥ /
MBh, 12, 9, 7.1 manaḥkarṇasukhā nityaṃ śṛṇvann uccāvacā giraḥ /
MBh, 12, 93, 13.2 etāni śṛṇvaṃl labhate yaśaḥ kīrtiṃ śriyaḥ prajāḥ //
MBh, 12, 163, 10.2 śṛṇvan suramaṇīyāni vipro 'gacchata gautamaḥ //
MBh, 12, 240, 4.2 śṛṇvatī bhavati śrotraṃ spṛśatī sparśa ucyate //
MBh, 12, 291, 6.2 na tṛpyāmīha rājendra śṛṇvann amṛtam īdṛśam //
MBh, 12, 310, 4.2 na hi me tṛptir astīha śṛṇvato 'mṛtam uttamam //
MBh, 12, 334, 12.3 ṛṣīṇāṃ pāṇḍavānāṃ ca śṛṇvatoḥ kṛṣṇabhīṣmayoḥ //
MBh, 12, 336, 11.2 ṛṣimadhye mahābhāgaḥ śṛṇvatoḥ kṛṣṇabhīṣmayoḥ //
MBh, 12, 336, 60.1 ṛṣīṇāṃ saṃnidhau rājañ śṛṇvatoḥ kṛṣṇabhīṣmayoḥ /
MBh, 14, 34, 7.2 paśyataḥ śṛṇvato buddhir ātmano yeṣu jāyate //
MBh, 14, 59, 36.2 śṛṇvatāṃ tu mahārāja kathāṃ tāṃ romaharṣaṇīm /
MBh, 14, 82, 23.2 citrāṅgadāyāḥ śṛṇvantyāḥ kauravyaduhitustathā //
MBh, 14, 89, 21.2 śṛṇvan viveśa dharmātmā phalguno yajñasaṃstaram //
MBh, 15, 22, 24.1 iti bāṣpakalāṃ vācaṃ kuntī putrasya śṛṇvatī /
Rāmāyaṇa
Rām, Ay, 6, 6.1 tatra śṛṇvan sukhā vācaḥ sūtamāgadhabandinām /
Rām, Ay, 15, 4.1 āśīrvādān bahūñ śṛṇvan suhṛdbhiḥ samudīritān /
Rām, Ay, 15, 9.2 ātmasaṃpūjanīḥ śṛṇvan yayau rāmo mahāpatham //
Rām, Ay, 43, 4.1 śṛṇvan vāco manuṣyāṇāṃ grāmasaṃvāsavāsinām /
Rām, Ay, 43, 7.2 śṛṇvann atiyayau vīraḥ kosalān kosaleśvaraḥ //
Rām, Ār, 50, 5.2 susaṃtrastā samākrandac chṛṇvatāṃ tu yathāntike //
Rām, Ki, 57, 3.1 vṛddhabhāvād apakṣatvāc chṛṇvaṃs tad api marṣaye /
Rām, Yu, 53, 5.2 śṛṇvatām ādita idaṃ tvadvidhānāṃ mahodara //
Rām, Yu, 55, 52.2 śṛṇvanninādaṃ tridaśālayānāṃ plavaṃgarājagrahavismitānām //
Saundarānanda
SaundĀ, 8, 60.2 tathā śreyaḥ śṛṇvan praśamasukhamāsvādya guṇavad vanaṃ śāntaṃ hitvā gṛhamabhilaṣet kāmatṛṣitaḥ //
SaundĀ, 12, 17.2 yacchrutvā śṛṇvatāṃ śreṣṭha paramaṃ prāpnuyāṃ padam //
Agnipurāṇa
AgniPur, 1, 10.2 bhuktimuktipradaṃ divyaṃ paṭhatāṃ śṛṇvatāṃ nṛṇām //
AgniPur, 16, 1.2 vakṣye buddhāvatāraṃ ca paṭhataḥ śṛṇvato 'rthadam /
Aṣṭāṅgahṛdayasaṃhitā
AHS, Sū., 29, 42.2 snigdhavṛddhadvijātīnāṃ kathāḥ śṛṇvan manaḥpriyāḥ //
Bhallaṭaśataka
BhallŚ, 1, 91.1 etat tasya mukhāt kiyat kamalinīpatre kaṇaṃ vāriṇo yan muktāmaṇir ity amaṃsta sa jaḍaḥ śṛṇvan yad asmād api /
Bodhicaryāvatāra
BoCA, 7, 10.1 svapāpasmṛtisaṃtaptaḥ śṛṇvannādāṃśca nārakān /
Bṛhatkathāślokasaṃgraha
BKŚS, 19, 164.1 ratnavandanamālānāṃ sa śṛṇvan paṭuśiñjitam /
BKŚS, 21, 21.1 idamādīḥ kathāḥ śṛṇvan nirantarasurālayām /
Daśakumāracarita
DKCar, 1, 4, 13.2 anyadā bandhupālaḥ śakunairbhavadgatiṃ prekṣiṣyamāṇaḥ puropāntavihāravanaṃ mayā sahopetya kasmiṃścinmahīruhe śakuntavacanāni śṛṇvannatiṣṭhat //
DKCar, 1, 4, 25.1 tadākarṇya militā janāḥ samudyadbāṣpā hāhāninādena diśo badhirayantaḥ bālacandrikāmadhiṣṭhitaṃ yakṣaṃ balavantaṃ śṛṇvannapi dāruvarmā madāndhastāmevāyācata /
DKCar, 2, 2, 220.1 yasyāṃ ca niśi carmaratnasteyavādastasyāḥ prārambhe kāryāntarāpadeśenāhūteṣu śṛṇvatsveva nāgaramukhyeṣu matpraṇidhir vimardako 'rthapatigṛhyo nāma bhūtvā dhanamitramullaṅghya bahv atarjayat //
DKCar, 2, 8, 44.0 śṛṇvata evāsya dviguṇamapaharanti te 'dhyakṣadhūrtāścatvāriṃśataṃ cāṇakyopadiṣṭān āharaṇopāyān sahasradhātmabuddhyaiva te vikalpayitāraḥ //
DKCar, 2, 9, 2.0 śirasi cādhāya tata uttāryotkīlya rājā rājavāhanaḥ sarveṣāṃ śṛṇvatāmevāvācayat svasti śrīḥ puṣpapurarājadhānyāḥ śrīrājahaṃsabhūpatiścampānagarīmadhivasato rājavāhanapramukhān kumārānāśāsyājñāpatraṃ preṣayati //
Harivaṃśa
HV, 22, 45.2 yayāteś caritaṃ nityam idaṃ śṛṇvan narādhipa //
Kumārasaṃbhava
KumSaṃ, 7, 69.1 ity oṣadhiprasthavilāsinīnāṃ śṛṇvan kathāḥ śrotrasukhās trinetraḥ /
Kāmasūtra
KāSū, 2, 2, 29.1 pṛcchatāṃ śṛṇvatāṃ vāpi tathā kathayatām api /
KāSū, 5, 4, 3.7 śṛṇvatyāṃ cāhalyāvimārakaśākuntalādīny anyānyapi laukikāni ca kathayet tadyuktāni /
Kūrmapurāṇa
KūPur, 1, 13, 64.2 visargaṃ dakṣaparyantaṃ śṛṇvatāṃ pāpanāśanam //
KūPur, 1, 14, 9.2 śṛṇvatāṃ sarvadevānāṃ sarvajñānamayaḥ svayam //
KūPur, 1, 17, 16.2 vaivasvate 'nte hyasmiñchṛṇvatāṃ pāpanāśanāḥ //
KūPur, 1, 25, 54.2 śṛṇvatāmeva putrāṇāṃ sarveṣāṃ prahasanniva //
KūPur, 1, 29, 69.1 devatānāmṛṣīṇāṃ ca śṛṇvatāṃ parameṣṭhinām /
KūPur, 2, 11, 24.1 yaḥ śabdabodhajananaḥ pareṣāṃ śṛṇvatāṃ sphuṭam /
KūPur, 2, 12, 2.2 ṛṣīṇāṃ śṛṇvatāṃ pūrvaṃ manurāha prajāpatiḥ //
Liṅgapurāṇa
LiPur, 1, 67, 27.2 yayāticaritaṃ puṇyaṃ paṭhañchṛṇvaṃś ca buddhimān //
LiPur, 2, 1, 15.1 śṛṇvannāste sa padmākhyaḥ kāle kāle vinirgataḥ /
LiPur, 2, 1, 20.2 bhartrā sahāste suprītā śṛṇvatī gānamuttamam //
LiPur, 2, 1, 22.2 jñānavidyārthatattvajñāḥ śṛṇvanto hyavasaṃstu te //
LiPur, 2, 1, 54.1 divyarūpadharaḥ śrīmān śṛṇvangānamihādhipaḥ /
LiPur, 2, 1, 57.1 divyarūpadharaḥ śrīmān śṛṇvangānamihādhipaḥ /
LiPur, 2, 3, 112.1 gāyan śṛṇvaṃstamāpnoti tasmādgeyaṃ paraṃ viduḥ //
LiPur, 2, 4, 9.2 rūkṣākṣarāṇi śṛṇvanvai tathā bhāgavateritaḥ //
LiPur, 2, 5, 127.2 śṛṇvatorubhayostatra prāha dāmodaro vacaḥ //
LiPur, 2, 7, 30.1 paṭhatāṃ śṛṇvatāṃ nityaṃ mahāpātakanāśanam /
LiPur, 2, 17, 1.3 śṛṇvato nāsti me tṛptis tvadvākyāmṛtapānataḥ //
Matsyapurāṇa
MPur, 120, 24.2 śṛṇvatī kāntavacanamadhikā tu tathā babhau //
MPur, 146, 12.3 vistareṇa hi no brūhi yāthātathyena śṛṇvatām //
MPur, 164, 6.2 śṛṇvatastasya me kīrtiṃ na tṛptirupajāyate //
Suśrutasaṃhitā
Su, Sū., 19, 25.2 tasmāt satatamatandrito janaparivṛto nityaṃ dīpodakaśastrasragdāmapuṣpalājādyalaṃkṛte veśmani saṃpanmaṅgalamano'nukūlāḥ kathāḥ śṛṇvannāsīta //
Viṣṇupurāṇa
ViPur, 1, 9, 131.3 śṛṇvatāṃ sarvadevānāṃ sarvabhūtasthitā dvija //
ViPur, 1, 13, 95.1 duḥsvapnopaśamaṃ nṝṇāṃ śṛṇvatāṃ caitad uttamam /
ViPur, 1, 20, 37.2 śṛṇvan paṭhaṃśca maitreya vyapohati na saṃśayaḥ //
ViPur, 1, 22, 88.2 bhavanti śṛṇvataḥ puṃso devādyā varadā mune //
ViPur, 4, 1, 47.1 tāvacca trimārgaparivartair anekayugaparivṛttitiṣṭhann api raivataḥ śṛṇvan muhūrtam iva mene //
ViPur, 4, 1, 53.1 bahūni hi tavātraiva gāndharvaṃ śṛṇvataś caturyugānyatītāni //
ViPur, 6, 2, 6.2 vyāsaḥ sādhuḥ kaliḥ sādhur ity evaṃ śṛṇvatāṃ vacaḥ /
ViPur, 6, 4, 11.2 naimittikas te kathitaḥ prākṛtaṃ śṛṇvataḥ param //
ViPur, 6, 8, 55.3 tacchṛṇvan puruṣaḥ pavitraparamaṃ bhaktyā paṭhan dhārayan /
Aṣṭāvakragīta
Aṣṭāvakragīta, 17, 9.2 paśyan śṛṇvan spṛśan jighrann aśnann āste yathāsukhaṃ //
Aṣṭāvakragīta, 17, 13.1 paśyan śṛṇvan spṛśan jighrann aśnan gṛhṇan vadanvrajan /
Aṣṭāvakragīta, 18, 47.2 paśyañchṛṇvan spṛśañ jighrann aśnann āste yathāsukham //
Aṣṭāvakragīta, 18, 65.2 paśyan śṛṇvan spṛśan jighrann aśnan nistarṣamānasaḥ //
Bhāgavatapurāṇa
BhāgPur, 1, 1, 19.2 yacchṛṇvatāṃ rasajñānāṃ svādu svādu pade pade //
BhāgPur, 1, 2, 17.1 śṛṇvatāṃ svakathāḥ kṛṣṇaḥ puṇyaśravaṇakīrtanaḥ /
BhāgPur, 1, 7, 38.1 pratiśrutaṃ ca bhavatā pāñcālyai śṛṇvato mama /
BhāgPur, 1, 13, 7.2 praśrayāvanato rājā prāha teṣāṃ ca śṛṇvatām //
BhāgPur, 2, 3, 20.1 bile batorukramavikramān ye na śṛṇvataḥ karṇapuṭe narasya /
BhāgPur, 2, 7, 53.2 śṛṇvataḥ śraddhayā nityaṃ māyayātmā na muhyati //
BhāgPur, 2, 8, 4.1 śṛṇvataḥ śraddhayā nityaṃ gṛṇataśca svaceṣṭitam /
BhāgPur, 3, 5, 7.2 mano na tṛpyaty api śṛṇvatāṃ naḥ suślokamauleś caritāmṛtāni //
BhāgPur, 3, 16, 14.1 satīṃ vyādāya śṛṇvanto laghvīṃ gurvarthagahvarām /
BhāgPur, 3, 19, 38.2 prāṇendriyāṇāṃ yudhi śauryavardhanaṃ nārāyaṇo 'nte gatir aṅga śṛṇvatām //
BhāgPur, 3, 22, 33.3 pratyūṣeṣv anubaddhena hṛdā śṛṇvan hareḥ kathāḥ //
BhāgPur, 3, 22, 35.2 śṛṇvato dhyāyato viṣṇoḥ kurvato bruvataḥ kathāḥ //
BhāgPur, 4, 1, 46.3 śṛṇvataḥ śraddadhānasya sadyaḥ pāpaharaḥ paraḥ //
BhāgPur, 4, 6, 37.2 nāradāya pravocantaṃ pṛcchate śṛṇvatāṃ satām //
BhāgPur, 4, 8, 10.2 suruciḥ śṛṇvato rājñaḥ serṣyam āhātigarvitā //
BhāgPur, 4, 9, 59.2 śṛṇvaṃs tadvalgugītāni prāviśad bhavanaṃ pituḥ //
BhāgPur, 4, 23, 39.1 anudinamidamādareṇa śṛṇvanpṛthucaritaṃ prathayanvimuktasaṅgaḥ /
BhāgPur, 4, 25, 60.1 kvacicchṛṇoti śṛṇvantyāṃ paśyantyāmanu paśyati /
BhāgPur, 10, 2, 37.1 śṛṇvangṛṇansaṃsmarayaṃśca cintayan nāmāni rūpāṇi ca maṅgalāni te /
BhāgPur, 11, 2, 39.1 śṛṇvan subhadrāṇi rathāṅgapāṇer janmāni karmāṇi ca yāni loke /
BhāgPur, 11, 4, 16.1 indrāyānamya sadasi śṛṇvatāṃ tridivaukasām /
BhāgPur, 11, 6, 24.2 śṛṇvantaḥ kīrtayantaś ca tariṣyanty añjasā tamaḥ //
BhāgPur, 11, 7, 59.2 śṛṇvantau kūjitaṃ tāsāṃ nirvṛtau kalabhāṣitaiḥ //
BhāgPur, 11, 11, 22.1 śraddhālur matkathāḥ śṛṇvan subhadrā lokapāvanīḥ /
BhāgPur, 11, 11, 48.1 athaitat paramaṃ guhyaṃ śṛṇvato yadunandana /
BhāgPur, 11, 12, 16.2 saṃśayaḥ śṛṇvato vācaṃ tava yogeśvareśvara /
Bhāratamañjarī
BhāMañj, 6, 87.1 śṛṇvanto 'pi vadanto 'pi spṛśanto 'pi svakarmaṇi /
BhāMañj, 7, 369.2 aśṛṇvañśaṅkhanirghoṣaṃ kimapyāśaṅkito 'bhavat //
BhāMañj, 10, 25.2 śiṣyayoḥ samaraṃ paśyañśṛṇvanniva giro mithaḥ //
BhāMañj, 16, 40.1 tatraiva vṛṣṇinārīṇāṃ śṛṇvannārodanadhvanim /
Garuḍapurāṇa
GarPur, 1, 3, 2.1 munīnāṃ śṛṇvatāṃ madhye sargādyaṃ devapūjanam /
GarPur, 1, 34, 1.3 śṛṇvato nāsti tṛptirme gadatastava pūjanam //
Kathāsaritsāgara
KSS, 1, 3, 1.1 evamuktvā vararuciḥ śṛṇvatyekāgramānase /
KSS, 1, 3, 59.1 etadvṛddhāvacastasya dattakarṇasya śṛṇvataḥ /
KSS, 1, 8, 21.2 parityaktatṛṇāhārāḥ śṛṇvantaḥ sāśrulocanāḥ //
KSS, 2, 2, 210.1 śṛṇvan virahavṛttāni priyāyā varṇayaṃś ca saḥ /
KSS, 3, 1, 33.2 hā hā kaṣṭamiti smāha vaṇijastasya śṛṇvataḥ //
KSS, 3, 3, 3.2 sarveṣu teṣu śṛṇvatsu kathāmetāmavarṇayat //
KSS, 4, 2, 15.2 tasyāḥ sarveṣu śṛṇvatsu nijagāda kathām imām //
Mṛgendraṭīkā
MṛgṬīkā zu MṛgT, Vidyāpāda, 1, 9.2, 15.0 atha sakalalokasiddhā prasiddhir anapahnavanīyā vidyate yat sarvo hy ayam āvidvadaṅganābālo janaḥ parameśvarasyecchāvidhipreritaḥ pravartate daivam evātra kāraṇam iti bruvāṇo dṛśyate ca upākhyānāni ca dakṣamakhamathanakāladamanakāmadāhāndhakavadhatrailokyākramaṇādyuparacitāni bahuśaḥ paṭhantaḥ kathayantaḥ śṛṇvantaś copalabhyante taduddeśena cārthaviniyoganiyamajapatapaḥprabhṛtikleśakāriṇīm api karmapaddhatim anutiṣṭhanto 'smān avagamayanti yad uta santi devatāviśeṣā ity āha //
Narmamālā
KṣNarm, 2, 140.1 paśyannandho vadanmūkaḥ śṛṇvaṃśca badhiro 'dhamaḥ /
Skandapurāṇa
SkPur, 13, 136.2 udvāhaścaiva devasya śṛṇvataḥ paramādbhutam //
Āryāsaptaśatī
Āsapt, 2, 199.1 gehinyāḥ śṛṇvantī gotraskhalitāparādhato mānam /
Śukasaptati
Śusa, 15, 6.20 sāpi snānaṃ kṛtvā yakṣasamīpamāgatya puṣpagandhādyairabhyarcya sarvalokānāṃ śṛṇvatāmuvāca bho bhagavanyakṣa nijabhartāramenaṃ ca grahilaṃ vinā yadyanyapuruṣaḥ spṛśati kadācana māṃ tadā tava jaṅghābhyāṃ sakāśānmama niṣkramaṇaṃ mā bhavatvityabhidhāya sarvalokasamakṣameva jaṅghayormadhye praviśya niṣkrāntā /
Śyainikaśāstra
Śyainikaśāstra, 7, 6.1 valguvalgitahaṃsānāṃ śṛṇvan svanamanuttamam /
Gokarṇapurāṇasāraḥ
GokPurS, 4, 54.1 śṛṇvatāṃ paṭhatāṃ cāpi pāpaghnaṃ ca samṛddhidam /
GokPurS, 5, 72.3 kathā caiṣā puṇyatamā paṭhatāṃ śṛṇvatāṃ nṛpa //
Saddharmapuṇḍarīkasūtra
SDhPS, 18, 15.1 teṣāṃ teṣāṃ ca sattvānāṃ rutāni śṛṇvatastasya taiḥ sarvaśabdaiḥ śrotrendriyaṃ nābhibhūyate //
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, Adhyāya 4, 5.3 jātaṃ tatkathayasveti śṛṇvataḥ saha bāndhavaiḥ //
SkPur (Rkh), Revākhaṇḍa, 26, 70.2 śṛṇvatāṃ sarvayodhānāmidaṃ vacanamabravīt //
SkPur (Rkh), Revākhaṇḍa, 41, 4.2 śṛṇvataśca na tṛptir me kathāmṛtamanuttamam //
SkPur (Rkh), Revākhaṇḍa, 42, 74.2 paṭhatāṃ śṛṇvatāṃ caiva sarvapāpakṣayo bhavet //
SkPur (Rkh), Revākhaṇḍa, 55, 38.2 paṭhatāṃ śṛṇvatāṃ caiva naśyate sarvapātakam //
SkPur (Rkh), Revākhaṇḍa, 58, 23.2 paṭhatāṃ śṛṇvatāṃ nṛṇām āyuḥkīrtivivardhanam //
SkPur (Rkh), Revākhaṇḍa, 83, 117.2 śṛṇvanvimucyate pāpād varṇasaṃkarasaṃbhavāt //
SkPur (Rkh), Revākhaṇḍa, 133, 48.2 paṭhatāṃ śṛṇvatāṃ caiva sarvapāpakṣayo bhavet //
SkPur (Rkh), Revākhaṇḍa, 155, 46.2 śṛṇvatāṃ dharmapālānāṃ meghagambhīrayā girā //
SkPur (Rkh), Revākhaṇḍa, 167, 31.2 paṭhatāṃ śṛṇvatāṃ vāpi sarvapāpapramocanam //
SkPur (Rkh), Revākhaṇḍa, 182, 56.2 śṛṇvaṃllabhetsarvametaddhi bhaktyā parvaṇi parvaṇyājamīḍhas sadaiva //
SkPur (Rkh), Revākhaṇḍa, 209, 143.1 śṛṇvatāṃ dharmamākhyānaṃ dhyāyatāṃ harakeśavau /
SkPur (Rkh), Revākhaṇḍa, 229, 26.2 paṭhatāṃ śṛṇvatāṃ rājan sarvakāmārthasiddhidam //
SkPur (Rkh), Revākhaṇḍa, 232, 35.2 narmadācaritaṃ śṛṇvaṃstāmabdaṃ yo 'bhiṣevate //
SkPur (Rkh), Revākhaṇḍa, 232, 53.2 paṭhatāṃ śṛṇvatāṃ cāpi sarvakāmārthasiddhidam //
Sātvatatantra
SātT, 4, 1.2 nāsti tṛptiḥ śṛṇvato me tava vāgamṛtaṃ hareḥ /